SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [Type text] न्यायनिर्नायकत्वात् न्यायः ज्ञातं वाज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । ज्ञाता० ३ आगम - सागर- कोषः ( भाग :- ३) आचा० ४२२ नाओ अभिष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, जीवकर्म्म-सम्बन्धापनयनान्न्यायः, आवश्यकस्य षष्ठः पर्यायः। अनुयो० ३११ नादः महान् घोषः जीवा २४५| नाखरा - सिंहादयः । स्था० २७३॥ नागः- भवनपतिविशेषः । जीवा० २८१| अनुयो० २५| द्रुमविशेषः । जीवा. १८२३ सीसकम्। प्रश्न. १५ दशम करणम्। जम्बू० ४९३ नगः वनगजः। दशकै २०५१ नागः वृक्षविशेषः । प्रज्ञा० ३१ नागः- शिक्षायोगदृष्टान्ते राजगृहे प्रसेनजित्सत्को रथिकः मुलसापतिः । आव ० ६७६| नागः भद्दिलपुरे गाथापतिः । अन्तः ॥ भगवत्याद्वादश अष्टम उद्देशकः । भग० १५२ | नागः द्वीपसमुद्र विशेषः । जीवा. ३२१| नागः यमुनाहृदवासी घोरविषो महानागः । प्रश्न० ७५| नागकुमारा- नागकुमाराः भुवनपतिः । प्रज्ञा० ६९| नागकुमाराः वरुणस्यानोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९| नागकुमारोओ- नागकुमार्यःवरुणस्याज्ञोपपातवचननिर्देशवर्त्तिन्य देव्यः । भग० १९९| नागकेसरं- नागकेशरं-चूर्णविशेषः। आव० ६३६। नागग्गहो- नागग्रहः । जीवा० २८४ | नागघरए- उरगप्रतिमायुक्तं चैत्यम्। ज्ञाता० १३१। नागजण्णए- नागपूजा, नागोत्सवः । ज्ञाता० १३२ | नागजसा- नागयशा:-पन्थकसुता ब्रह्मदत्तराज्ञी। उत्तः ३७९ । नागदंतर नागदन्तकः- नर्कुटकः अङ्कुटक इति । जीवा. २०५| नागदन्तकः- अकुटकः । जीवा० २१४ नागदत्तः- नागदत्तः वैधम्र्योदाहरणे प्रतिष्ठाने निर्विण्णकाम-भोगो नागवसुश्रेष्ठिपुतः। आव० ६९८ नागदत्तः- कषाय-प्रतिक्रमणोदाहरणे श्रेष्ठीपुत्रः । आव ० ५६५| नागदत्तः निष्प्रति कर्मशरीरतायां विपरिते दृष्टान्तः । आव० ६६४| नागदत्ता यक्षहरितस्य प्रथमा सुता ब्रह्मदत्तराजी। मुनि दीपरत्नसागरजी रचित उत्त० ३७९॥ नागदमनी औषधीविशेषः उत्त० ६३४५ नागपरियावणिया- नागाः नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवती सा नागपरिज्ञा नन्दी० २००१ नागपुर नगरविशेषः । ज्ञाता० २५२ | नागबाणः- महाशस्त्रम् । जीवा० २८३ | नागबाणाः- धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासयोल्का दण्डरूपास्ततः परशरीरे सङ्क्रान्ता नग-मूर्तिभूय पाशत्वमनुवते । जम्बू० १२५ नागमह- नागस्य भवनपतिविशेषस्य प्रतिनियतदिवसभावी उत्सवः जीवा० २८१| आचा० [Type text] ३२८ नागमाला नागमालाः दुमगणविशेषः । जम्बू० ९८ नागयज्ञ- पद्मावत्या देव्या कारितो यज्ञः । स्था० ४०१ | नागरकादि- मैथुने प्रारम्भयन्त्रम् सम्प्राप्तकामस्य द्वादशो भेदः । दशवै० १९४ | नागरपुष्पं पुष्पविशेषः । जीवा० १३६ | नागरप्रविभक्ति- द्वादशनाट्यभेदः । जम्बू० ४१६ | नागराय- नागराजाः-नागकुमारवराः । स्था० २२८ नागरिक:- नगरनिवासी नन्दी० १४९१ नागरी लिपिविशेषः । नन्दी० १८८ | नागरुक्ख वृक्षविशेषः । भग० ८०३ | भुजङ्गानां चैत्यवृक्षः स्था० ४४२ नागलया- नागः द्रुमविशेषः स एव लता तिर्यक् शाखाप्रसराभावात् नागतला । जीवा० १८२ । । नागवसू नागवसुः प्रतिष्ठानगरे श्रेष्ठि आव० ६९८ नागवित्त भूतानन्द वैदः। भग० १०४१ नागसिरि- चम्पानगयौ सोमस्य भार्या आव० १९६| नाग श्री: प्रतिष्ठानपुरे नागवसुश्रेष्ठिभार्या आव० ६९८ नाग - नागसेनः - उत्तरवाचालायां भोजनदाता। आव १९७ | • [115] नागार्जुनवाचका:- ओघ श्रुतसमाचारकाः । नन्दी० परा नागिंदो नागेन्द्रः आव० १४३१ नागी कुलवंशविशेषः । व्यव० ६अ। नागेन्द्रकुलं कुलविशेषः। दशकै० २४२॥ नाट्यकला भरतमार्गच्छलिकं लास्यविधानम्, द्वासप्तति-कलायां चतुर्थी । सम० ८४ * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy