________________
[Type text]
५११| नलिनः | सूर्य० ९९| नलिनम्। भग. २१०, २७५ ८८८ देवविमानविशेषः । सम० ३३॥ नलिनं -ईषद्रक्तं पद्मम् जीवा. १७७| जाता० ९६| प्रत्यकशरीरजीवात्म कवनस्पतिभेदः । प्रज्ञा० ३७| देवविमानविशेषः । सम.
आगम - सागर- कोषः ( भाग :- ३)
३५|
नणिकूडा- वक्षस्कारपर्वतविशेषः । स्था० ८०| नलिणगुम्मं - देवविमानविशेषः । सम० ३५ | उत्त० ३७६। नविणतन्तु नलिनतन्तवः सूक्ष्मतन्तवः । जम्बू. १०७) गुम्म नलिनीगुल्मः विमानविशेषश्च । आव ० ६७०| द्वितीयवर्गेऽष्टममध्ययनम् । निर० १९ | नलिनं ईषद्रक्तं पद्मम् राजन्टा निगुल्मविमानं पद्मगुल्मविमानम् । उत्त० ३७६ नलिनानि ईषद्रक्तानि जम्बू० २६|
नवंग - नवाङ्गानि दवे वे श्रोत्रे नयने नासिके जिह्वैकात्वगेका मनश्चैकम् जाता० ४
नव- वरिसो होइ नवो व्रतपर्यायेण । व्यव० ११२आ । प्रत्ययम् । जाता० १६८१ जीवा० १८८० त्रिवर्षावस्थां
यावत् । व्यव० २४५|
नवकमलं आदित्यबोधं पद्मम्। प्रश्न हम
नवणीयं- नवनीतं । प्रज्ञा० ३६७ | मक्षणम् । आव० ६२४, ८५४ | जीवा० २९० | उत्त० ६५४ | नवतं नवत्यधिकम्। सूर्य० २६१।
नव-नवतानि - जीनानि । ज्ञाता० २३२ नवतयकुसंतो- नवत्वक्कुशान्तःप्रत्ययत्वग्दर्भपर्यन्तरूपः । जीवा० २१०|
नवधम्म- नवधर्म: अभिनवश्रावकः । बृह० २७९ अ नवनवकिकाया एकशीतिः व्यव० ३४७ आ नवनवमिया नवनवमिका भिक्षुप्रतिमाविशेषः । अन्तः २९| नव नवमानि दिनानि यस्यां सा नवनवमिका । सम० ८८८ नवमालिका- गन्धद्रव्यविशेषः । जीवा. १erl गुल्मविशेषः । प्रज्ञा० ३० | उत्त० ६९२ | आचा० ३०| भग०
३०६ |
नवमिका शकेन्दस्य सप्तमी अग्रमहिषी। भग०५०५१ सत्पुरुषस्य द्वितीयाऽग्रमहिषी। भग० ५०४|
नवय- नवत्वक्। स्था० २३४ |
नवरं केवलम् ओघ० ३४, १९७५ स्था० ५१|
मुनि दीपरत्नसागरजी रचित
नवरि केवलम्। प्रश्न. १३३॥ नवलकं- नोलीति लोके नन्दी. १५६| नवा जत्थ गावो ऊसत्याणा लिहति सा भुज्जमाणी णिरुद्धा नवा भण्णंति। निशी. १९२आ। न विग्रह: लोकयात्रा निशी० ३२४ आ नवीन :- सम्प्रत्येवापाकतः समानीतः । नष्टक्षीरा- विनीता गौः । आव० ५४६ । नष्टनाशक :- नित्यवासी । आव० ५३५| नष्टसंसार:- विनीतसंसारः । आव० ५४६ | नस्तेः- नासिकारज्जु। भग०४५९ ।
नह- नखः नखिकाः। जम्बू० ५७ | नखः । आव० १९२
करजः । प्रश्न ० ८
नहनिवाय नखनिपातः- नखरदनजातिः, संप्राप्तकामस्याष्टमो भेदः । दशवै० १९४ | नहरणं न घेत्तव्यं । निशी० २४आ।
नहवाहणो नभोवाहनः द्रव्यप्रणिधिविषये कृशसमृद्धो भृगुक च्छनगराधिपतिः आक ७१२१ नहवेयण नखवेदना आव. १९२३
नहवेयणा नखवेदना नखरपीडा भग० १९७ नहसंठाणा- नखसंस्थाना नखावत्तीक्ष्णा ओघ० ३०१ नहसंदडो नखसंदष्ट नखाः संदष्टा
मुसलादिभिश्चुम्बिता यस्य सः जीवा० २१३३ नहसिर- नखशिरः- नखग्रम् | भग० २१८ | नही- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | नाइ - ज्ञातिः - स्वजनः । उत्त० ३६१ । ज्ञातिः - स्वजनो मातापितृपुत्रकलत्रादिः । सूत्र- ७५| ज्ञातिः स्वजनः ।
उत्त० १८८
नाइ
[Type text]
[114]
नादितं वादनोत्तरकालभावी सततध्वनिः । राज०
२५|
नाइय नादितं शब्दानुसारीनादः औप० ७३ लपितम् । ज्ञाता०प । नादितं- घण्टायामिव वादनोत्तरकालभावीसत-तध्वनिः । जीवा० २४५ | नादितं ध्वनिमाप्रम्। भग० ४७६ ॥ नाइवेलं नातिवेलं न मर्यादोल्लङ्घनम्। आचा० २९१। नाई - ज्ञातयः पूर्वापरसंबद्धाः स्वजनाः आचा० १३० नाईवग्गो ज्ञातिवर्गः स्वजनयोषिद्वर्गः। ओघ० ९१९१ ना - न्यायः सम्मार्गः । आचा० १४४ |
* आगम- सागर - कोष : " [३]