________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
०पा
नाणाविरागो- नानाविधो-विशिष्टो रागो यस्य स
दवितीयो भेदः। स्था०४| नाम्नः-कर्मणः नानाविरागः। जीवा० २४६।
उत्तरप्रकृतिविशेषो जीवपरिणामो वा। स्था० ३७६। नाम नाणाविहदोसो- त्वक्त्वक्षणनयनोत्खननादिष्
सम्भावनेअलङ्कारे। भग० ३७। नाम हिंसादयुपाये-ष्वसकृदप्येवं प्रवर्तत इति
यादृच्छिकमभिधानम-निश्चयार्थमव्ययमपि। भग. नानाविधदोषः। आव० ५९०
११५ संभावने। भग०७०५ यादृच्छिकमभिधानम्। नाणी- ज्ञानी-परमार्थवित्। आचा० १६६। ज्ञानी-केव- भग. ५६१। नाम आख्या अभिधान नामधेयम्। भग० लज्ञानवानित्यर्थः। आचा०३३१। ज्ञानी-ज्ञानं सकलपदा- ११ नाम नमनं नामकर्मनिर्जरणम्। सूत्र. २५६) र्थाविर्भावकं विदयते यस्यासौ। आचा० १८२
नामयति गत्या-दिपर्यायानभवनं प्रति प्रवणयति नाणुद्देसए- अष्टमशतद्वितीयोद्देशकस्य
जीवमिति नाम। प्रज्ञा०४५४। परिणामो धर्मः। सम. ज्ञानवक्तव्यतार्थमवा-न्तरप्रकरणम्। भग. ९१० १४८१ स्था० ३७७। नमनं नामः-परिणामो भवाः। भग. नात्रक-सम्बन्धः। व्यव० १२६ आ।
८९०| विभक्तिपरिणामान्ना-म्नेत्यर्थः। भग० १११ नादिय- नादितं लपितम्। जीवा. १८८1
पारिभाषिकी सज्ज्ञा। विपा० ४२। नादिया- नादिता-शब्दवती। जीवा० २२७।
नामए- सम्भावनायामलङ्कारे। स्था० ४१९। नानादेसी- बहुविधा अनार्यप्रायदेशोत्पन्नाः। ज्ञाता०४१। वाक्यालङ्कारे। स्था० ४६६। नानापिंड- नाना
नामकम्म-नमयति गत्यादिविविधभावानभवनं अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पा-ल्पग्रहणाच्च प्रत्यात्मानं प्रवणयति चित्रकर इव करितुगादिभावं पिण्ड-आहारपिण्डः, नाना चासौ पिण्डश्च नानापिण्डः प्रति रेखाकृतिमिति नामकर्म। उत्त०६५१| अन्तप्रान्तादिर्वा। दशवै०७३।
नामकाय-नामाश्रित्य कायः। आव०७६७ नानाविधदोषः- हिंसाद्युपायेषु दोषो सकृत्प्रवृत्तिरिति। नामगोत्त- इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया स्था० १९०
नामगोत्रम्। सूर्य. २७४१ नान्दीपात्र- भिक्षापात्रम्। पिण्ड० १३४।
नामगोयं-नामगोत्रं यादृच्छिकान्वर्थाभिधानम। औप. नाभी- नाभिः-प्रथमजिनपिता। आव० १६१। भरतक्षेत्रे अवसर्पिण्यां सप्तमः कुलकरः। स्था० ३९८1 आव० ११११ | नामण- नामनमवनतिकरणम्। दशवै० १००० सम० १५० नाभिः-शकटरथाङ्गम्। दशवै० २१८ आचा. | नामधिज्ज-नामधेयं नाम। दशवै. २०७४
नामधेज्ज- नामधेयं नाम। औप० १०२ नाभेय- ऋषभदेवो भगवान्। आचा० ८५
नामधेज्जा-नामधेयवती प्रशस्तनामधेयवती। नाम नाम-नाम परिणामोऽवगाहनानाम कर्मविशेषः। भग. धार्यहृदि धरणीयं यस्याः सा। ज्ञाता०१४। २८०। नामसंभावनायां प्रयुज्यमानोऽयं शब्दः। भग० नामधेयं- प्रशस्तं नाम। भग०७ ८२। अभि-धानम्। अनुयो० १०५। अलङ्कारार्थः। आव० नामनमस्कारः- नाम इत्यभिधानम्। जम्बू. १० ८३१| वाक्य-स्यालङ्कृतौ। प्रश्न ५ सम्भावनायाम्। नामनिग्गया- निर्गतनामा गणिकाविशेषः। आव २१३। स्था० ४१९। भग० ८२ अनयो० १७६। नामशब्दः नामनिप्फण्ण-नामनिष्पन्नः निक्षेपभेदः। दशवै० १५ सम्भावनायां। आचा० ३५५। शास्त्रीयोपक्रमे द्वितीयो नामनिष्पन्न भेदः। आव० ५६। चतुर्था, तद्यथा-गौणं समयजं
आचारशास्त्रपरिज्ञादिविशेषाभिधाननामादि-न्यासः। तदुभयजमनभयजञ्च। पिण्ड० ३। क्षपकोऽभि-धीयते आचा० ३। नामनिष्पन्नः-सामायिकादिविशेषाउपशमको वा। आचा० १७२। नाम परिणामो धर्मः। भग. भिधाननिष्पन्नः। अनयो. २५१। निक्षेपस्य दवितीयः २८० नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा। प्रकारः। आव०५८ भग. २७ नाम अभिधानम। स्था० ४८९। शास्त्रीये नामनिष्पन्नः- निक्षेपभेदः। स्था०६।
401
૨૮.
मुनि दीपरत्नसागरजी रचित
[117]
"आगम-सागर-कोषः" [३]