________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
८८
नइमह- लौकीकपूजास्थाने दृष्टान्तः। आचा० ३२८॥ नक्कय-पायकाः। संस्ता०। नइयायतणे-नदयायतनानि यत्र तीर्थस्थानेष लोका निक्का- नासिका। आव० ८२० पुण्यार्थं स्नानादि कुर्वन्ति। आचा० ४११।
नक्कुडिअ- नर्कटिकः नागदन्तकः अङ्कुटिकः। जम्बू० नई-नदी गिरिनद्यादिका। प्रज्ञा० २६७।
५०| नउअंगे- चतुरशीत्या लक्षरयुतेः नयुताङ्ग,
नक्खच्चणी- नखार्चणी नखहरणिका। बृह. १०१ अ। कालमानविशेषः। अनुयो० १००। सूर्य. ९१।
नक्खत्तमासे- एकोनितनक्षत्रपर्याययोग एको नउए- चतुरशीत्या लक्षैर्नयुताङ्गः नयुतम्
नक्षत्रमासः। सूर्य. १५३। कालमानविशेषः। अनुयो० १००| सूर्य ९१। भग० २७५, | नक्खत्तसंवच्छरे- नक्षत्रसंवत्सरः। सूर्य. १६८१
पञ्चविधल-क्षणः संवत्सरः। सूर्य. १७१। नउयं- चतुरशीतिवर्षलक्षाः पूर्वाङ्गं तच्च पूर्वाङ्गेन नक्खत्तसेसे- नक्षत्रशेषः, नक्षत्रार्द्धमासः। सूर्य. २३२१ गुणितं पूर्व, पूर्वक्रमेणैकोनविंशतिवारान्
नक्खत्ता- नक्षत्राः ज्योतिष्कभेदविशेषः। प्रज्ञा०६९। चतुरशीतिलक्षाहतं नयुताङ्गं तदपि
नक्षत्रमासः- नक्षत्रेषु भावो नाक्षत्रः स खलु मासः चतुरशीतिलक्षाभिर्ताडितं नयुतम्। उत्त० २७७॥ सप्तविंश-तिरहोरात्राणि सप्तषष्ठीकृतेन छेदेन नउल- नकुलः पाण्डुनृपस्य चतुर्थः पुत्रः। ज्ञाता० २०८५ । छिन्नस्याहोरात्रस्य एक-विंशतिः सप्तषष्टाः भागः। नकुलः। आव० २१७। नुकलः भुजपरिसर्पतिर्यग्योनिकः। । बृह. १८६ आ। चन्द्रस्य नक्षत्रमण्डलभोगकालो जीवा०४०
नक्षत्रमासः। स्था० ३४४। अष्टौ मुहर्तशतानि नउलगो- नकुलकः। आव० ४२११
एकोनविंशत्यधिकानि। सूर्य ९। नउला-भुजपरिसर्पविशेषः। प्रज्ञा० ४६।
नख-नखरः। आचा० ३८1 नउलि- नकलीविद्याविशेषः। आव० ३१९|
नग-पर्वतः। उत्त० ३५२ जीवा० २७० नए-नयनं नयः नीयते
नगर-नकर अकरदायी लोकम्। प्रश्न. ५ कररहितम्। परिच्छिदयतेऽनेनास्मिन्नस्मादिति वा नयः,
अनुयो० १४२। भग० ३६। नात्र करोऽस्तीति नकरम्। सर्वत्रानन्तधर्माध्यासिते वस्तन्येकांशग्राहको बोधः उत्त०६०५। नगरमिह सैन्यनिवासिप्रकृतयः। भग० इत्यर्थः। अनुयो० ४५। नयः न्यायः। औप० ९३। नदः- ३१८ महामणस्स संपरिग्गहो पंडियसमवाओ। दशवै. हृदः। ज्ञाता०२६। नयति अनेकांशात्मकं
१६३। नकर-नास्मिन् करो विद्यत इति नकरम्। दशवै. वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा १४७१ भग०६७४। तेन तस्मिंस्ततो वा नयनं वा नयः
नगरगोत्तिय-नगरप्तिकः। आव०६६७। प्रमाणप्रवृत्त्युत्तरकालभाविपरामर्शः। उत्त०६७। नयः- नगरगुप्तिकः। कोट्टपालः। प्रश्न० ३० प्रतिनियतैकवस्त्वंशविषयोऽभिप्रायविशेषः। सूर्य. ३६) नगरजणवय- नगरजनपदाः नगरादिलोकाः स्वयमेव नओ- नयः नयनं अनन्तधर्मात्मकस्य वस्तुनो
पचनपाचनस्वभावा वर्तन्ते यथा भ्रमराः। दशवै०७३। नियतैकधर्मा-वलम्बनेन प्रतीतौ प्रापणं नयः। उत्त. नगरथेरा- नगरे स्थापयन्ति र्व्यवस्थितं जनं सन्मार्गे
स्थिरी-कुर्वन्तीति स्थविराः, ये नगरे व्यवस्थाकारिणो नकराणि- नैतेषु करोऽस्तीति नकराणि। आचा० २५४। बुद्धिमन्त आदेयाः प्रभविष्णवस्ते नगरस्थविराः। स्था० नकुल-च प्रलापः। उत्त०६९९| परिसर्पविशेषः। प्रज्ञा० ४५
नगरधम्मे-नगरधर्मः नगराचारः। स्था० ५१५। नकुला- औषधविशेषः। निशी० ७६ अ।
नगरनिद्धमणं-नगरनिर्द्धमनं नगरजलनिर्गमनम। भग. नकुलोपगृह- स्त्रियाः गुह्यरक्षकं वस्त्रम्। प्रज्ञा० ४३० २००। नगरजलनिर्गम क्षालः। ज्ञाता०८१। नक्क-नासिका। प्रश्न मत्स्यविशेषः। प्रश्न.९। नगरमारी-नगरमारी मारीविशेषः। भग. १९७५
५१६॥
मुनि दीपरत्नसागरजी रचित
[110]
"आगम-सागर-कोषः" [३]