________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
नंदिणीपिय-उपासकदशांगे नवममध्ययनम्, | नंदिसेणा-नन्दिषणा पूर्वस्यां दिशि नन्दिनीपितृना-मकस्य श्रावस्तीवास्तव्यस्य भगवता पूर्वदिग्भाव्यञ्जनपर्वतस्य पुष्करिणी विशेषः। जीवा. बोधितस्य संलेखना-दिगतस्य
३६४। वक्तव्यतानिबन्धनान्नंदिनीपितृनामकमिति। स्था. नंदिसेन- शिष्यविशेषः। निशी० २०९ आ। ५०९।
नंदिस्सरो- नन्दिस्वरः दवादशतुर्यसङ्घातवत्स्वरो यस्य नंदिपडिग्गहि- रोधगट्ठाणगादिसु उववज्जति। निशी. स। जीवा. २०७४ १११ आ।
नंदी- प्रमोदः। आचा० १६३। नन्दी-गान्धारस्वरस्यप्रथमा नंदिपुर- नन्दिपुरं शाण्डिल्यजनपदे आर्यक्षेत्रम्। प्रज्ञा. मूर्छना। जीवा० १९३। द्वादशतूर्यसङ्घातः। उत्त० ३०५। ५५ नन्दिपुरं मित्रराजधानी। विपा० ७९।
नन्दी-दवादशतर्यसमुदायः। भग० ४८१। नन्दीवर्द्धनः नंदिफले- नन्दिवृक्षाभिधानतरुफलानि। ज्ञाता०१० राजकुमारविशेषः, अन्तकृद्दशासु दुःखविपाकानां ज्ञातायां पञ्चदशममध्ययनम्। सम० ३६। ज्ञाता०१० षष्ठमम-ध्ययनम्। विपा० ३५ नन्दीआव० ६५३)
महेश्वरलघुशिष्यः। आव० ६८६| नन्दीः समृद्धिः। आव० नंदिमुयंगसंठिय- नन्दीमृदङ्गसंस्थितः, आवलिका ७८९। समृद्धिः-हेतुः अकृ-शताहेतुः अदीनताहेतुः बाह्यस्य त्रयोदशं संस्थानम्। जीवा. १०४।
समृद्धताहेतुर्वा। बृह. १०५आ। येनाभ्यवहृतेन तवे नंदिमुयंगो- नन्दीमृदङ्गः द्वादशविधतूर्यान्तर्गतो संजमे वा नंदति स एव नंदी येनाभ्यव-हृतेन न द्रुतं मृदङ्गः। जीवा० १०५
यंति स नंदी, समयसण्णाए वा संथरणं णंदी। निशी. नंदिय-नन्दितः समृद्धितरताम्पगतः। भग० ३१७।
२१ । नंदियावत्त- वीन्द्रियजीवविशेषः। जीवा. ३१| प्रज्ञा. नंदीभाणं- नन्दीभाजनं नन्दीपात्रम्। ओघ. २१० ४१नन्द्यावतः-नवकोणः स्वस्तिकविशेषः। प्रश्न. | नंदीभायणं-नन्दीभाजनम्। बृह० २४४ आ। महत्पात्रम्। ७०| नन्द्या-वतः। राज०८ नन्द्यावतः
निशी. १८ आ। प्रतिदिग्नवकोणः स्वस्तिक-विशेषो रुढिगम्यः। औप. | नंदीभासणं- नंदीभाषणं ज्ञानपंचकोच्चारणम्। व्यव. २३ १०
नंदीमुह- नन्दीमुखः पक्षिविशेषः। प्रश्न. ८1 नंदिरागे-समृद्धौ सत्यां रागो-हर्षो नन्दिरागः। भग. ५७३। | नंदीसर- द्वीपविशेषः नन्दी समृद्धिस्तया ईश्वरो द्वीपो नंदिराय- नृपविशेषः। ज्ञाता० २०८१
नन्दी-श्वरः। अनुयो० ९०| अष्टमो द्वीपः। सम० ९० नंदिरुक्ख-वृक्षविशेषः। भग० ८०३।
ज्ञाता० १२७। प्रश्न. ९६। इक्षुवरसम्द्रानन्तरं । नंदिवद्धण- नन्दिवर्द्धनः एषणासमितिदृष्टान्ते आचार्यः। द्वीपस्तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। नंदीश्वरः
आव०६१६ वर्धमानस्वामिनो ज्येष्ठभ्राता। आचा. महेश्वरज्येष्ठशिष्यः। आव० ६८६। नन्या४२
पर्वतपुष्करिणीप्रमुखपदार्थसार्थसमुद्भूतात्यद्भूतसमुद्ध्या नंदिवद्धणा- अञ्जनकपर्वते पुष्करिणीविशेषः। स्था० ईश्वरः-स्फातिमान्नन्दीश्वरः। जम्बू. १६३। २३०
नंदीसरवरो- नन्दीश्वरवरः दवीपविशेषः। जीवा० ३५८१ नंदिसेण- मथुरायां श्रीदामराजसुतः। स्था० ५०८ नन्दि- ज्ञाता० १२७ आव०८१५० षेणः ग्लानवैव्यावृत्त्ये श्रद्धावान् साविशेषः। आव० नंदीस्सरवरदीव- नन्दीश्वरवरद्वीपः। आव० २१६। ६१७। पार्वापत्यः स्थविरः। आव. २०७। नन्दिषेणः नंदुत्तरे- भूतानंदनागकुमारेन्द्रस्य रथानिकाधिपतिदेवः। पारिणा-मिकीबुद्धयैदृष्टान्तः। आव० ४३०। नन्दिषेण | स्था० ३०२
। श्रेणिक-पुत्रसाधुः। आव० ४३०| श्रेणिकपुत्रः। आव०६८२ | नंदोत्तरा- अन्तकद्दशानां सप्तमवर्गस्य जम्बूद्वीपे ऐरवते अवसर्पिण्यांच र्थो जिनः। सम. तृतीयमध्ययनम्। अन्त० २५५ १५३
नइ-नदी सरित्। आव० ५८११
मुनि दीपरत्नसागरजी रचित
[109]
"आगम-सागर-कोषः" [३]