________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
नगररोग- नगररोगः। भग० १९७।
नमालए- नृत्तमालकः नगराणि- चतुर्गोपुरोद्भासीनि न विदयते करो येषु तानि खण्डप्रपातगुहायामधिष्ठायकदेववि-शेषः। स्था०७१। नकराणि वा कररहितानि। जम्बू. १२१।
नट्टमालय-नृत्यमाल्यम्। आव० १५१| नगिण- नग्नः कुचेलवान्। दशवै० २०६।
नट्टि-नर्तकी नाट्यम् नर्तनकारिणी च। दशवै०४०। नग्गई- नग्गतिः गन्धारजनपदेषु पुरुषपुरनृपतिः, नट्टिअं-करस्य तथा पादस्य भ्रवः शिरसः अक्ष्णः यचूतवृक्षं दृष्ट्वा प्रतिबुद्धः। उत्त० २९९)
ओष्ठस्य च एवमादीनामङ्गानां सविकारं चलनं नग्गओ-नग्नः। आव० ३०५
नतनम्। ओघ. १७७ नग्गयमग्गो- नग्नमार्गः। तन्दु।
नट्टल्लग-नाट्यम्। ज्ञाता०९६| नग्नरुई- नाग्न्ये श्रामण्ये रुचिः-इच्छा नाग्न्यरुचिः। नटुं- नष्टं सर्वथाऽदृश्य भूतम्। जीवा० ३४५। जम्बू० ३८९। उत्त०४७९|
नहखिड्डा- नष्टक्रीडा। आव० ३९४१ नग्गेति- नग्नयति। आव० ३०५१
नहतेये- नष्टतेजाः। भग० ६८४। नग्गोधो-न्यग्रोधः एकोरुकदवीपे वृक्षविशेषः। जीवा. नहिल्लओ- नष्टः। आव० १९४। १४५
नड- नटः नाटकानां नाटयिता। अनुयो० ४६। नटः नच्च-नृत्यः नृत्यविधायी। जीवा० २८१।
नाटयिता। प्रश्न. १३७। नटः नाटकानां नाटयिता। नच्चियव्वं- नतितव्यम्। ओघ. १५७
औप० २। जीवा० २८१। तृणविशेषः। जीवा० १२३। नच्चेज्ज- पादजंघाउरुकडिउदरबाहु
नडकहा- नटकथा रम्योऽयं नटः। दशवै. ११४१ अंगुलिवदणणयणपमु-हादिविकारकरणं नृत्यम्। निशी० नडखइया- नटखादिता नटस्येव ६१ आ।
संवेगविकलधर्मकथाकर-णोपार्जितभोजनादीनां नजाणति- न जानाति-न सम्यग् विशेषतो गृह्णाति। खादितं भक्षणं यस्यां सा नटस्येव वा स्था० ३०६।
खइवसंवेगशून्यधर्मकथनलक्षणो हेवाकः-स्वभावो नजुतं- चतुरशीतिर्नयुताङ्कशतसहस्राणि एकं नयुतम्। यस्यां सा। स्था० २७६। जीवा० ३४५
नडपिडयं- नटपेटकं लवालवोदाहरणे ग्रामविशेषः। आव. नजुतंग- चतुरशीतिः नयुतशतसहस्राणि एकं
७२१॥ नयुताङ्गम्। जीवा० ३४५
नडाग्नि- नडः तृणविशेषस्तत्सत्कोऽग्निः। जीवा० १२३। नज्जइ- ज्ञायते। ज्ञाता० १९२
नडिओ-नटितः। ज्ञाता० १६९। नञ्-इह दुःशब्दार्थः। स्था० १५३। सर्वनिषेधवचनोऽयं नाडिज्जए- नट्यन्ते विनट्यन्ते। प्रज्ञा. ९५ शब्दः। प्रज्ञा०४६८५
नण- नन अक्षमायां प्रयुज्यमानः शब्दः। दशवै०६३। नट्ट- गीतविरहितं नृत्यम्। बृह० ३९ आ। नृत्यविधायी | नण्णत्थ- ननु निश्चितं अत्र इहलोके नन्वत्र नान्यत्र वा। नर्तकः। अनुयो० ४६। नाट्यं नृत्यम्। स्था०४५०। भग० १७४। नाट्यं साभिनयनिरभिनयभेदभिन्नं ताण्डवम्। जम्बू. | नत्तं- नक्तं रात्रौ। सूर्य. १०४| १३७ नाट्यं नृत्यम्। विपा०४७। नृत्तं
नत्तु- नप्ता पौत्रः दौहित्रश्च। भग० ३०९। करचरणनयनादिपरिस्प-न्दविशेषलक्षणम्। आव० नत्तूण- नप्तॄणां पौत्राणाम्। निर० २०| ५२८
नत्था- नस्ते नासारज्जू। उपा०४४। नट्टक-नर्तकः यो नृत्यति स। प्रश्न. १३७
नत्थिकवादी- नास्तिकवादी-लोकायतिकः। प्रश्न० ३१। नट्टकहा- नर्तककथा रमणीयोऽयं नर्तको नवेति। दशवै. | नदइ-नदति। जीवा० २४७। ११४॥
नदिकोप्पर- नद्यास्तीरे आकुंटितकूर्पराकारं गमनं नद्या नट्टग-नर्तकः यो नृत्यति सः अकिल्लो वा। औप० २ | आ-कुण्टितकूर्पराकारं चलनं नदीकूपरम्। बृह. १६२।
मुनि दीपरत्नसागरजी रचित
[111]
"आगम-सागर-कोषः" [३]