SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [Type text] गमनिकेत्यर्थः । स्था० ४२३१ अर्थ:-सूत्राभिधेयं वस्तु निरिति भृशं यापना- निर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना उत्त० ३९॥ अट्ठपदा- अर्थपदानि, अर्थप्रधानानि पदानि । उत्त० ३४१। अर्थशास्त्रं धनुर्वेदादि बृह० १३० आ । अरोगी- अरोगी रोगविप्रमुक्तः दशवें० २०१ अरोस- अरोषः, चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्र्न० अर्थाज्ञया - पुनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणया । १४ | सम० १३२ | [Type text] सप्तमचक्रवर्ती। आव० १५१। सम० १५२१ सर्वोत्तमे कुले वृद्धिकरो जायतेऽतः, अष्टादशो जिनः, यस्मिन् गर्भगते मात्रा स्वप्ने सर्वरत्नमयोऽतिसुन्दरोऽतिप्रमाणश्चारको दृष्टोऽतः आव० ५०५१ आगम - सागर - कोषः ( भाग :- १) अर्गलम् - अधिकम् । उत्त० ६६०| अर्गलपाशका - अग्गलपासगाणि, यत्रार्गला ग्राणि निक्षिपन्ते। आचा. ३३७ अग्गला - अर्गला, उपकरणभेदः । आचा० ६० | परिघः । उत्त० ३११ | अग्ध- अर्धति, अर्हति । उत्त० ३१६ | अच्छे- अर्चा, लेश्या, शरीरं क्रोधादयध्यवसायात्मिका ज्वाला | आचा० २८४ | अच्ची- अर्चि, अच्छिन्नमूलः । स्था० ३३६ | अर्चि:मूलप्रतिबद्धा। ज्वलनशिखा । उत्त० ६९४। अच्चीए- अर्चिषा, शरीरनिर्गततेजोज्वाला स्था० ४२११ अर्जितदुःखा- अर्जितं - उपार्जितं दुःखं यैस्ते । उत्त० २६३। अर्जुन तृणविशेषः । प्रज्ञा०] [३०] उत्त• ६९२१ जीवा० २६| जम्बू. १३| अज्जुणसुवन्नग - अर्जुनसुवर्णकम्, अर्जुनं शुक्लं तच्च तत्सुवर्णकम् । उत्तः ३८पा अर्जुनसुवर्णमयी- सर्वात्मना कनकमयी । जम्बू० ३७३ | अति:- शारीरमानसी पीडा तत्र भवा । आचा० १३९ । अर्थ अर्यते गम्यते, परिच्छिद्यत इति। आक० १०१ आज्ञा । आव० ६०४ | सिद्धशब्दपर्यायः स्था० २५ अर्थम् - निमित्तम् । उत्तः ४७३॥ अडकर अर्थकर मन्त्री, नैमित्तिकः स्था० २४११ अनुजायं अर्थजाता अर्थः कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया सा, पतिचौरादिना संयमाच्चाल्यमानेत्य र्थस्तां वा । स्था० ३२९ | अट्ठादंडे - अर्थदण्डः त्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः, दण्डयतेऽऽत्माऽन्यो वा प्राणी येन स दण्डः । स्था० ३१६ | अर्थधर्माभ्यासानपेतम् - वाण्यतिशयविशेषः । सम० ६३ | अर्थनिर्यापणा- अर्थस्य पूर्वापरसाङ्गत्येन मुनि दीपरत्नसागरजी रचित [91] अट्ठ- अर्थात् निमित्तात्। उत्त० ४९१। अत्थाहिगारो- अर्थाधिकारः शास्त्रीयोपक्रमस्य पञ्चमभेदः । आचा० ३। स्था• ४ वक्तव्यताविशेष एव स चैकत्व - विशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । स्था० ५१ आव० ५६ | अध्ययनसमुदायार्थः । आक० १८ अर्थान्तराभिधानम् गामश्वमित्याद्यन्यार्थप्रतिपादनम् । आव० ४८८त अर्थान्तरोक्ति- मृषावादविशेषः । स्था० २९० | अर्दवितर्दा विश्वला जम्बू. १७०१ अद्धचंद- अर्द्धचन्द्र सम० ३०, १३९| अर्द्धतृतीया अर्द्ध तृतीयं येषां ते प्रज्ञा० ४७॥ अर्द्धपेटा यस्यां तु साधुः, क्षेत्रं पेटावच्चतुरसं विभज्य मध्यवत्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा, एवमेव, नवरमर्द्धपेटासदृशसंस्थानयो-र्दिग् द्वयसम्बद्धयोगृहश्रेण्योरत्र पर्यटति बृह० २५७ । अर्द्धभारम् - पलसहस्रात्मकम्। जम्बू० २५३ अर्द्धमागधभाषा- भाषाविशेषः । जम्बू० १४| अर्द्धांसन्यासम् - उत्तरासंगरूपम् । बृह० १२५ अ अर्वाक्- अधः आक• ८२७| अर्हन्- सातिशयरूपसम्पत्समन्वितः आचा• ४१२ अलं- अल्म्, अत्यर्थम् । दशवै० २३८ । अलंकार - अलंकारः। निशी. २७६ आ अलङ्कारान्, वस्त्रादीन्। जम्बू० १४५ आव०१८२ अलंकारियसभा अलङ्कारसभा जीवा० २३६| अलङ्कारभवनविमानभाविनी सभा | प्रश्न० १३५ | अलंकारित- अलङ्कारिका, यस्यामलङ्क्रियते । स्था० २५२ अलंकियं - अलङ्कृतम्, उपमादिभिरुपेतम् । सूत्रगुणविशेषः । आव ३७६। “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy