SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [Type text] अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणात्। जम्बू ४०% मुकुटादिभिर्विभूषितम् । भग. ११९ । काव्यालङ्कारयुक्तम्। स्था० ३९७| अन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात्। स्था• ३९६ अलंकृतं। जम्बू. ४२० | अलंगारो- अलइकारः, आभरणम्। जीवा० २४५१ अलंदकं - वंसीमूलम् । बृह० १७९ अ । अलंबुसा– अलम्बुषा, उतररुचकवास्तव्या दिक्कुमारी । आव॰ १२२| उत्तररुचकवास्तव्या प्रथमा दिक्कुमारी महत्तरिका। जम्बू० ३९१ । अलकम् - ललाटम्। जीवा० २७३ | अलकापुरी- अलकापुरी, लौकिकशास्त्र धनदपुरी जम्बू. १८१| वैश्रमणयक्षपुरी अन्त० १। आगम-सागर- कोषः ( भाग :- १) अलक्खं अलक्षम् । गुप्तम्। आव• ४२११ अलक्खे- अलक्ष्यः, वाणारस्यां राजा । अन्त० २५ | अन्तकृद्दशानां षष्ठमवर्गस्य षोडशाध्ययनम् । अन्तः १८ \ अलत्त- अलत्तकः । उत्त० ६५३ | अनत्तगपहो- जंमेत्तं अलत्तगेण पादो रज्जति तंमेत्तो कदमो जंमि पहे सो अलत्तपहो। निशी. ७९ आ । अलत्तगा - रंगोविशेषः । निशी० १८८ अ । अलब्धमध्यमः- गम्भीरः । उत्त० ५५४ | अलमंथु समयभाषया समर्थोऽभिधीयते । स्था० २१६| अलमत्यु- अलमस्तु, पर्याप्तं भवतु। भग. ६७] निषेधों | भवतु, निषेधकः स्था० २१६ | । अलल्ल - अलल्ला, व्यक्ता भाषा । दशवै० २३५| अलवो अलपः, मौनव्रतिको निष्ठितयोगः, गुडिकादियुक्तो वा । सूत्र० ३९३ । अलसंडविसयवासी- अलसण्डविषयवासिनः, म्लेच्छविशेषाः । जम्बू. २२०१ अलस- अलसः, अन्येन सह प्रभूतं पर्यटितुमसमर्थः । ओघ० १५०| गण्डूलकः । प्रश्न० २४| अलसगे— हस्तपादादिस्तम्भः श्वयथुर्वा । आचा० ३६२ अलसा- अलसाः, प्रयत्नरहिताः । ओघ० २२२ | द्वीन्द्रियजीवभेदः । उत्त० ६९५ अलाङ- अलाबु, अलाबुतुम्बयोर्लम्बत्ववृत्तत्वकृतभेदः । जम्बू. २४४ अलातं उल्मुकम् ओ०१७ मुनि दीपरत्नसागरजी रचित [92] [Type text] अलाउय- अलाबुकं । आचा० ४०० | अलाते - अलातम्, उल्मुकम्। जीवा० २९ १०७) प्रज्ञा० २३९\ ओघ० १७। स्था० ३३६ | दशवै० १६९ | अलातद्रव्यम्- वक्रतयाऽभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु स्था० ४८२ अलाभ अलाभः, याचितभिक्षाद्यलाभः, पञ्चदशः । परीषहः । आव० ६५७। अभिलषितविषयाप्राप्तिः । उत्त ८३| अलायं अलातम्, उल्मुकम्। उत्त० ८३३ दशकै० २२८, १५४| अलाहि— हलम्। आव० ११६, ७०२ | भग० ४७० ओघ० १५९| अलिंजरम् - कूप्यम् । दशवै० २६०| अलिंद- कुण्डकम्। ओघ० १६६ । अलिंदडिओ - अलिन्दकस्थितः । उत्त० उपपा अलिंदे - अलिन्देन - कुण्डकेन । ओघ० १६७। अलिंदो - दोषविशेषः । बृह० ६२अ । नट इव । व्यव० १६४ अ। अलिए - अलीकम्, भूतनिनवरूपं, असत्यं वा भग० २३२रा अलित्तय- अलित्रम् आचा० ३३ अलिय- अलीकं, मृषावादः प्रश्न. ९५१ मिथ्या, अधर्मद्वारस्य प्रथमं नाम प्रश्न० २६| सद् भुतार्थनिनवरूपम्। प्रश्न. १२१ अनृतं अभूतोद्भावनं भूतनिह्नवश्च सूत्रदोषविशेषः । आव० ३७४॥ शुभफलापेक्षया निष्फलः। प्रश्न. २७१ अलियवयणे- अलीकवचनम्। स्था० ३७०1 अलिया- अलिका, पक्षिविशेषः । अनुत्त० ४। अलियाण- अलीकाजः, अलीका आज्ञा-आगमो यस्य सः। प्रश्न० ४०| अलिसिंदा चवलगारा निशी. १४४ आ अलुडो अलुब्धः आव• ८५९| अलेप- म्रक्षणेन सर्पिषा-घृतेन वसया च निर्वृत्तो लेपोऽलेपो ज्ञातव्यः । बृह• ८२ आ अलेभडो- अस्थिर, अनाहारः आव० २१२२ अलोए- अलोकः केवलाकाशरूपः । औप ७९% अलोला- इंदियविसयणिग्गहकारी, एसणं ण पेल्लेति । 7 “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy