________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अरिहो- अरिः, शत्रुः। प्रश्न० ७६।
जीवा० ३६७ अरी-अरिः, शत्रु। जीवा० २८०१
अरुणा-शिखरिपर्वतवासिदेवनाम। स्था०८० अरुअ-अरुः, व्रणं। बृह० ११ आ। अरुः-व्रणं। बृह० २०८ अरुणाभं-ब्रह्मलोककल्पे विमानविशेषः। सम.१४| आ।
अरुणाभे-अरुणाभः, राहवप्रलापीमते कृष्णपुद् अरुगं-अरुकं, व्रणः। बृह. २५४ अ।
गलविशेषः। सूर्य० २८७। सौधर्मकल्पे विमानः। भग. अरुज्झंते- अरुह्यमाणे-एतस्मिन् पात्रके। ओघ० १४५। ५५१ अरुण-अरुणः, नन्दीश्वरसमुद्रानन्तरं द्वीपः, तदनन्तरं | अरुणावभासो- अरुणावभासः, अरुणावभासद्वीपसत्कः समुद्रोऽपि। प्रज्ञा० ३०७। सप्तमहाकुष्ठेषु प्रथमभेदः। । समुद्रः। जीवा० ३६७। आचा० २३५
अरुणे- ग्रहविशेषः। स्था० ७९। अरुणत्तरवडिंसगं- ब्रह्मलोककल्पे विमानविशेषः। सम० | अरुणो- अरुणः-लोकान्तिकदेवविशेषः। आव. १३५१ १४१
महाकुष्ठस्य प्रथमो भेदः। प्रश्न. १६११ ग्रहविशेषः। अरुणप्पभा-शीतलनाथदीक्षाशिबिका। सम० १५१
जम्बू.५३५ द्वीपविशेषः, यो देवप्रभया अरुणप्पभो-अरुणप्रभः, चतुर्थोऽनवेलन्धरनागराजः। पर्वतादिगतवज्ररत्नप्रभया चारुण इति। जीवा० ३६७। तस्यैवावासपर्वतश्च। जीवा० ३१३। स्था० २२६। देवः। जम्बू० ३०५। अरुणमहावरो- अरुणमहावरः, अरुणवरोदे समुद्रेऽपरा - | अरुणोए- अरुणोदः, अरुणद्वीपसत्कः समुद्रः, सुभद्रसुधिपतिर्देवः। जीवा० ३६७
मनोभद्रदेवाभरणयुत्याऽरुणम्-आरक्तमुदकं अरुणवर- अरुणवरः, अरुणसमुद्रानन्तरं द्वीपः, यस्यासौ। जीवा. ३६७। तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। दद्वीपविशेषः। स्था० | अरोणोदए-अरुणोदकः, अन्धकार, तमस्कायस्य नाम। २१७
भग० २७० अरुणवरभद्दो- अरुणवरभद्रः, अरुणवरद्वीपे
अरुणोद-समुद्रविशेषः। स्था० २१७। पूर्वार्धाधिपति-र्देवः। जीवा० ३६७
अरुणोपपात- सुत्रविशेषः। बह० ६२आ। अरुणवरमहाभद्दो-अरुणवरमहाभद्रः,
अरुणोववाते- अरुणोपपातः, इहमरुणो अरुणवरदवीपेऽपरा -धिपतिर्देवः। जीवा. २६७। नामदेवस्तत्समय-निबद्धो ग्रन्थस्तदुपपातहेतुः, अरुणवरावभासः- अरुणवरसमुद्रानन्तरं द्वीपः
अघ्ययननाम। स्था०५१३। तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७)
अरुयं-अरुक्, अविद्यमानरोगः। भग० ९। अरुः-व्रणः। अरुणवरावभासभद्दो-अरुणवरावभासभद्रः,
सूत्र. ९२। अरुज, शरीरमनसोरभावेनाधिव्याधिरहितम्। अरुणवरावभासद्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६७। जीवा० २५६। अरुजम्-अविद्यमानरोगं अरुणवरावभासमहाभद्दो- अरुणवरावभासमहाभद्रः, अरु- शरीरमनसोरभा-वात्। सम०५१
णवरावभासद्वीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६७। अरुयं-अरुः। आव०८२० अरुणवरावभासवरो- अरुणवरावभासवरः,
अरुह-न रुहोऽरुहः अपनर्भावी। आचा. २३११ अरुणवरावभा–ससमुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० ३६७। । | अरुहंत-अरोहन, क्षीणकर्मबीजत्वादनपजायमानः। भग० अरुणवरावभासो- अरुणवरावभासः,
३ अरोहन, अनुपजायमानः क्षीणकर्मबीजत्वात्। भग. अरुणवरोदसमुद्रसत्को द्वीपः। जीवा० ३६७) अरुणवरो-अरुणवरः, अरुणोदसमुद्रसत्को द्वीपः। | अरूपिणः- अमूर्ताः। स्था० १९६| जीवा० ३६७। अरुणवरोदे समुद्रे पूर्वार्द्धाधिपतिर्देवः। | अरूवी-अरूपि, अमूर्तम्। भग० १५०| जीवा० ३६७
अरेण-आरतः। आव० २८५) अरुणवरोए- अरुणवरोदः, अरुणवरद्वीपसत्कः समुद्रः। | अरो- अरः, तीर्थकृच्चक्रवर्तिविशेषः। उत्त० ४४८१
मुनि दीपरत्नसागरजी रचित
[90]
“आगम-सागर-कोषः" [१]