________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
पूजा-महन्तीति। दशवै०६२।
अथवा नास्ति रहः-प्रच्छन्नं किञ्चिदपि येषां अरहंतघरं- अर्हद्गृहम्। आव० २९५
प्रत्यक्षज्ञानित्वात्ते। स्था. १७४| जिनः। सम० १५३। अरहंता-अर्हन,
अर्हन्-पूजामर्हती। अरहाः, नास्य रहस्यं विद्यत इति अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां
वा। उत्त०२५७ पूजामर्हतीति। भग० ३। अरहोऽन्तः-अविद्यमानं रहः- | अरहितं-समपादेनेक्षणं लेष्टुकारोहेण वा साधुसाध्व्योः एकान्तदेशोऽन्तो-मध्यं गिरिग्रहादीनां सर्ववेदितया परस्परं दृष्टिबन्धो वा। बृह. १४ अ। येषां ते। भग० ३। अरथान्तः-अविद्यमानो रथः- अरायाणि-अराजानि, यत्र राजा मृतः। आचा० ३७८। स्यन्दनः सकल-परिग्रहोपलक्षणभूतः अन्तः-विनाशो | अरि-अरिः, सामान्यतः शत्रुः। जम्बू. १२० जरायुपलक्षण भूतो येषां ते। भग० ३। अरहन्तः- अरिक्को- अरिक्तः। ओघ. १९९। क्वचिदप्यासक्तिमगच्छन्तः। भग० ३। अरहयन्- अरिट्ठ-अरिष्टः, पिचमन्दः वृक्षविशेषः। प्रज्ञा० ३१| प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसम्पर्केऽपि अरिहनेमि-अरिष्टनेमिः। आव. २७३, ५१५ दशवै. ३६, वीतरागत्वादिकं स्वं स्वभावमत्यजन्। भग० ३१ अर्हाः- ९६। तीर्थकरविशेषः। बृह. ३० आ। अन्त०२, ५ अर्हन्तः । आव० ४०६। प्रज्ञा० ५५
समुद्रविजयसुतः। उत्त०४८९। समुद्रविजयस्य प्रथमः अशोकाद्यष्टमहाप्राति-हार्यादिपूजामर्हतीति तीर्थकरः। पुत्रः। उत्त० ४९६ आव० ४८१ अर्हत्ता। स्था० ३३२१
अरिद्वयं-अरिष्टकं, फलविशेषः। प्रज्ञा० ३६० अरहंतुवएस-अर्हदुपदेशः, आगमः। आव० ४५१। अरिहा-मंडवगोत्रस्य नामविशेषः। स्था० ३९० अरह-अर्हन्, अष्टविधमहाप्रातिहार्यरूपपूजायोगात्। अरिडे-धर्मजिनप्रथमशिष्यः। सम० १५२। स्था० ४६५। अर्हः-पूजार्हः। भग०६७।
अरिणो-अरयः, अरहट्ट-अरघटिक। (आतु०)।
इन्द्रियविषयकषायपरीषहवेदनोपसर्गरूपाः। आव०४०६। अरहट्टो-अरघट्टः। ओघ० १५८
अरिदमन-अरिदमणो, अभयप्रदानप्राधान्ये वसन्तरे अरहण्णए- मुनिविशेषः। (मरण)।
राजा। सूत्र. १५० अरहण्णओ-अर्हन्नकः, ईर्यासमितौ यस्य देवतया | अरिमर्दन-संवासदृष्टान्ते वसन्तपुरे राजा। पिण्ड० ४८। पादच्छिन्नः। आव०६१६|
अरिष्टनगरम्- राममातुलहिरण्यनामराजधानी। प्रश्न अरहण्णग-तगरायामष्णाभिहतः। (मरण)। अहँतकः, ८८ सद्व्यवहारकाचार्यः। व्यव० २५६। आ
अरिष्टपुरम्-रुधिरराजधानी। प्रश्न. ९० अरहदत्ता-अर्हद्दत्ता,
अरिस-अर्शासि, रोगविशेषः। विपा० ४० निशी. १८९ अप्रतिहतराजकुमारमहाचन्द्रमार्या। विपा० ९५
| निशी० ६२ आ। अर्शः, गुदाकुरः। जम्बू० १२५ अरहन्नओ-अरहन्नकः। आव० ३८८1 उत्त० ९० अरिहंत-अर्हन्तः, अरुहन्तः-न रुहन्तीति। दशवै०७९। अरहन्नग-अरहन्नकः, मनिविशेषः। बृह. ५९ अ। अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीति अरहमित्तो-अहमित्रः, आत्मदोषोपसंहारविषये
अर्हन्तः-शास्तारः। आव० ११९। दवारवत्यां श्रेष्ठिविशेषः। आव०७१४१ अर्हन्मित्रः। आव | अरिहंतचेइयं-अर्हच्चैत्यम्, तीर्थकरप्रतिमा। आव०७८६] ૨૮૮.
अरिहंता-अरिहन्ता, कर्मारिविनाशकः। भग० ३। अरहया-अर्हता, तीर्थकरता। आव० २३५
कर्मारिहन्ता। भग० ३। अरिहन्तारः, अरहस्सं-अतीवरहस्यभूतं छेदशास्त्रार्थतत्त्वम्। ब्रह. इन्द्रियविषयकषाय-परीषहवेदनोपसर्गशम(नाश)काः। २६५आ।
आव० ४०६। अरिहन्तारः, रजोहन्तारः। आव० ४०६) अरहसिज्जा-अर्हच्छय्या, अर्हद्भवनम्। व्यव. २५आ। अरिहमित्तो-अर्हन्मित्रः। उत्त. ९० अरहा- देवादिकृतां पूजामर्हन्तीति अर्हन्तः, अरहसः | अरिहा- अर्हाः। आव० ३८७।
मुनि दीपरत्नसागरजी रचित
[89]
“आगम-सागर-कोषः" [१]