________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अंतकम्मा-अन्तकर्मा, प्रान्तः। औप० १११
प्रज्ञा०६९। मध्यः। जीवा०४६। शैलान्तरम्अंतकरे- अन्तकरः, भवच्छेदकरः। भग० २१९।
कन्दरान्तरम्, वनान्तरम् वा आश्रयरूपं। प्रज्ञा०६९। अंतकरो-अन्तकरः, प्रशस्तभावकरविशेषः, कर्मणः अन्तरालम्। आव० ३३। विशेषोरूपनिर्माणादिभिः। संसारस्य वा अंतकरः। आव० ४९९।
स्था० २०३। पूर्वत्यागापरवस्त्रादानकाले-प्रतिमाविशेषः। अंतकिरिआ-अन्तक्रिया, निर्वाणलक्षणा। आव० १३५ निशी. १६३ आ। पार्श्वरूपम्। जम्बू. ३८७ व्यवधानम्। अंतकिरियं-अन्त्य(न्त)क्रिया, अन्त्या च सा
जीवा. १२२। अन्तरायम्। ओघ. १७६। उपवासः। आव. पर्यन्तवर्तिनी-क्रिया चान्त्यक्रिया। अन्त्यस्य वा २०३। राजगमनस्यान्तरम्। विपा० ५३। अवसरः। विपा० कर्मान्तस्य क्रिया अन्तक्रिया। कृत्स्नकर्मक्षयलक्षणां ७३। अपान्तरालम्। सूर्य०४९। अवसरः। प्रश्न०४२ मोक्षप्राप्तिम्। भग०४९।
ग्रामादीनामर्धपथः। प्रश्न. ५२। पृष्ठोदरयोरन्त-रालं अंतकिरिया-अन्तक्रिया, अन्तः-कर्मणामवसानं तस्य पार्श्व इति। जीवा० २७७ विचालं। व्यव० १२८ क्रिया-करणम्, कर्मान्तकरणं मोक्ष इति। प्रज्ञा० ३९६| | अंतरंजिया-अन्तरम्जिका, नगरी यत्र निर्वाणम्। भग० ९१। प्रज्ञापनाया र्विंशतितमं पदम्।। त्रैराशिकदृष्टिरुत्पन्ना, बलश्रीराजधानी। उत्त० १६८ प्रज्ञा०६। मोक्षः। सम० ११८ भवस्यान्तकरणम्। स्था० पुरी पत्र त्रैराशिकनिह्नवस्य-दृष्टिरुत्पन्ना। आव० ३१८१ १८०
अंतरंत-अंतरतो नाम असहा मूधा। व्यव० १० आ। अंतकुलाणि-अन्तकुलानि-वरुटछिम्पकादीनाम्। स्था० । अंतरंतगो-गिलाणो। निशी. १९८ अ। ४२०
अंतर-वस्त्रैषणाभेदः। आचा० २७७१ अन्तरशब्दो अंतक्खरिया-अंत्याक्षरिका लिपिविशेषः। प्रज्ञा० ५६। मध्यवाची। प्रज्ञा० ५० अन्तरे, पृष्ठोदरयोरन्तराले, अंतगडदसा- अन्तकृद्दशा, अन्तो-भवान्तः कृतो विहितो पार्श्वे। जम्बू. ११७ अंतराणि-पार्श्वदेशः। प्रश्न० ८३। यैस्तेऽन्तकृताः, तद्वक्तव्यताप्रतिबद्धा दशाः
अंतरकंदे-अन्तरकन्दः। जलजवनस्पतिविशेषकन्दः। दशाध्ययनरू-पाग्रन्थपद्धतय इति। अन्त०१।
प्रज्ञा० ३७ अंतगडो-अन्तकृत्, ज्ञानावरणीयादिकर्मान्तकृत्। अंतरकरणं-औपशमिककालः। प्रज्ञा० ३८७।
आव. १६३तेनैव भवेनेति। आव० ११७। अन्तकृताः- अंतरगए- अन्तरगतः,संस्पर्शी। सूर्य ७९। तीर्थ-करादयः। सम० १२११
अंतरगामंमि- अंतरगामम्मि- अपान्तराल एव यो अंतगतावधिः- (अंतगतावही)-आत्मान्तगतः, शरीरान्त- | ग्रामस्तस्मिन् ओघ०७७
गतः, अवधिक्षेत्रान्तगतः (पुरःपृष्ठपार्वेष्)। प्रज्ञा०५३७। | अंतरगिरिपरिरओ-अन्तर्गिरिपरिरयः, गिरेरन्तः अंतगो-अन्तकः, विनाशकारी, आत्मनि वा गच्छतीति, | परिक्षेपः। जीवा० ३४३। आन्तरः आत्मगोवा। सूत्र० १७८१ अन्तगः अन्तं अंतरजातम्-भावभाषाजातः तृतीयोभेदः।अन्तरे गच्छती, दुष्परित्यज्यः। सूत्र० १७८।
भाषाद्रव्य-मिश्रणं। आचा० ३८५) अंतचारी-अन्तचारी, पार्श्वचारीति। स्था० ३४२। अंतरतेणो- गामदेसंतरेस हरंतो। निशी० ३८ आ। अंतदीवगं-सव्वेहिं अभिसवज्झात अमज्जमसासी अंतरदीव- अन्तरदद्वीपः। भग०४२५ भवेज्जा। दशवै. १६३।
अंतरदीवगा- अन्तरदवीपगा, अन्तरे लवणसमुद्रस्य अंतखाणं-अदृश्यः। निशी. ७६ अ।
मध्येद्वीपा अन्तरद्वीपाः, तद्गता अन्तरद्वीपगाः। अंतद्धाणपिंडो-अप्पाणं अंतरहितं करेत्ता जो पिंडं गेण्हति
| प्रज्ञा० ५० सो अंतद्धाणपिंडो भण्णति। निशी. १०२। | अंतरदीवगो- अन्तरद्वीपः, लवणसम्द्रमध्ये अंतरं-उववासो। निशी. १७४ आ। मज्झं। निशी० १४० । अन्तरेऽन्तरे द्वीपः। जीवा० १४४।
अ। समुद्र-मध्यम्। उत्त० ७०० उत्तरम्। आव०४४२ | अंतरदीविगा-आन्तरद्वीपजाः। स्था० ११५ विशेषः। उत्त. २१७ अवसरः। आचा० १०७। अवकाशः। | अंतरद्धा-अन्तर्द्धानम्,भ्रंशः। आव०८२७।
मुनि दीपरत्नसागरजी रचित
“आगम-सागर-कोषः" [१]