________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अंतरद्धाए-अन्तरकालेऽर्धसंलिखितेदेहे। आचा० २९११ । अंतरिक्खो-मेहो। दशवै. ११४१ अंतरद्वीपजाः- अन्तरद्वीपाः,अन्तरम्, इह समुद्रमध्यं | अंतरिच्छा-अन्तरेच्छा, अन्तरा-मध्ये इच्छा-अभिमततस्मिन् द्वीपास्तेषु। उत्त० ७००। अन्तरद्वीपजाः, वस्त्वभिलाषा। उत्त०४७४। सम० १३५ अन्तरद्वीपाः, अन्तरम्। इह समुद्रमध्यं | अंतरिज्जं-अंतरिज्जंणाम पाउरणं अथवा जं तस्मिन् द्वीपाः। उत्त० ७००
सिज्जाए हेढिल्लापात्तं। निशी. १६३ आ। अंतरपल्ली- अन्तरपल्लीं
अंतरिया- अन्तरिका। सूर्य.१४१। लघ्वन्तररूपा। जीवा. अन्तरपल्लिकावृषभग्रामयोरन्तरालम्। बृह. ३०५) २०४१ विच्छेदकरणम्। भग. २२० अंतरपल्ली-बहिः सन्निवेशः। निशी. ३३६ अ। अंतरीयं- परिघानं। बृह. ९८ अ। मूलग्रामादर्धतृतीयगव्यूतान्तर्गतो ग्रामः। बृह० १२१ | अंतरुच्छुअं- इक्षुपर्वमध्यम्। आचा० ३५४। आ। तस्माद्ग्रामात्परतो योऽन्य आसन्नग्रामः। ओघ. | अन्तरे-पथि। ओघ०६६ मध्ये परस्परविभागः। स्था. १०४१
२२७। अन्तरे, अन्तराले। उत्त. ३८११ अन्तरे, अवसरः। अंतरभासिल्ल-अन्तरभाषिल्ल, अन्तरभाषावान्, भग. ३८१ गुरुवचना-पान्तराल एव स्वाभिमतभाषकः। उत्त० अंतरो-अन्तरः, बवसरः। आव०४२११ ५५२
अंतरोमगाणं-अंन्तरोदकानाम, अंतरभाषा-अन्तरभाषा, आचार्यस्य भाषमाणस्यान्ते जलान्तर्वतिसन्निवेशविशेषा-णाम्। जम्बू. २७७१ यद्भाषते सा। आव०७९२।
अंतर्महूतम्- मुहूर्तस्यान्तरं, मुहूर्तमपिन्यूनम्। उत्त. अंतरवीहिअं- अन्तरवीथी, अवान्तरमार्गः। जम्बू. १८८1 ६९७ भिन्नमुहूर्तम्। जीवा० १३० अंतरा-अन्तरा, अगृहीतवीप्सा। जीवा० १९९।
अंतर्हितः- (अंतद्धिओ) अदृश्यः। स्था० ५१३। अंतराइयदोसो-अन्तरायिकदोषः, अन्तर्भवोदोषः। अंतलिक्खं- अन्तरिक्ष, ग्रहभेदादिविषयम्। आव०६६० आव० ८३८१
अंतलिक्खं- अन्तरिक्षम्, नभः। दशः २२३। अंतराए-अन्तरायः, शक्त्यभावः। सूत्र. १८४|
अमोघादिकम्। सूत्र० ३१८१ अन्तरायिकः (मध्यभव)। आचा० ३४०
अंतलिक्खं-अन्तरिक्षम्-गंधर्वनगरादि। स्था० ४२७ अंतराणि-उत्कर्षापकर्षात्मकविशेषरूपाणि
अंतवाले- अन्तपालः, अन्तं-त्वदादेश्यमेशसम्बन्धिनं निवासभूतानि वा गिरिकन्दरविवरादीनि। उत्त०७०१५ | पाल-यति-रक्षयति उपद्रवादिभ्य इति। जम्बू. २०३। अंतरापहे-अन्तरापन्थाः , अन्तरालमार्गः। भग० ११६। | अंतसो-अन्तशः, निरवशेषतः। सूत्र० १७१। अंतरायं-अन्तरायः, असङ्खडास्वाध्यायादिभिः। आव. अंताः-अवयवाः। उत्त०४५९। उत्त० ५८५ ५८०
अंता-अंते ठिता, ण अंता अणंता। निशी. २५५ आ। अंतरालं-अन्तरालं, अन्तरम्। उत्त० ३८१ आव० ३३। अंतक्खरिया-अंताक्षरिका क्रीडाविशेषः। उत्त०४७। अंतरावणं- अन्तरापणं। उत्त० २२२। आवणान्तरम्। अंतिए-अन्तिके, समीपे। भग. ९०| उत्त. २७७। उत्त. २०९। राजमार्गमध्यभागवतिहट्टम्। विपा० ५८४ | अंतिमधनं-अंतिमे-अंकस्थाने परिमाणं। व्यव०७६) अंतरावासं-वृष्टेरवसरः, वर्षाकालश्च। भग०६६। अंतिमराइयंसि-रात्रेरवसाने। स्था० ५०२। भग० ७११| अंतरिए-लघ्वन्तररूपाः। जम्बू. ४९।
अंतिमसरीर-अन्तिमशरीरम्, चरमशरीरम्। भग० २१९। अंतरिओ-अन्तरितः। आव०४२९
अंतियं-समीपम्। भग० ६५९। अत्यन्तरमरणं, अंतरिका-अन्तरस्य-विच्छेदस्य करणमन्तरिका। मरणस्यतृतीयोभेदः। उत्त० २३० आन्तिकं, सामीप्यम् जम्बू० १५०
| आव० २६७। अंतरिक्खं- अन्तरिक्षं, आकाशप्रभवग्रहयुद्धभेदादिभाव- । अंतिय-अन्तिकम्, आसन्नम् । भग० २१७१ फलनिवेदकशास्त्रम्। सम०४९।
अत्यन्तमरणम्। उत्त० २३०
मुनि दीपरत्नसागरजी रचित
[10]
“आगम-सागर-कोषः” [१]