________________
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text] अंतिया- आन्तिकी समीपाभ्युपगता। उपा० १५। अन्ते, | अंत्य-आनुपूर्व्यन्त्यपंक्त्यंकाः। सूत्र. १०। विशेषम्। अग्रे। उत्त०६०११ परिसमाप्तिः । बृह. १९९ आ।
स्था० ३९१। अंतेउरे- (आंतःपुरिकी), आतुरस्य नाम गृहीत्वा आत्मनो- | अंदुकम्- हस्तिबन्धनविशेषः। उत्त० ४१११ sD गंप्रमार्जयमतुिरश्च प्रगुणो जायते। व्यव० १३३ | अंदेरे- गुच्छविशेषः। प्रज्ञा० ३२॥ आ।
अंदोलगा-पक्ष्यन्दोलकाश्च तत्र यत्रागत्य २ अंतेण-मार्गेण। निशी०६आ।
मनुष्याआत्मान-मन्दोलयन्ति। जम्बू०४४। अंतेणं-आन्त्रेण। स्था०५०२।
अंदोलगो-आन्दोलकः यत्रागत्य मनुष्या अंतेवासि- भर्तृज्जुकाः। निशी० २५० अ।
आत्मानमन्दोलयति सः। जीवा. २००९ अंतेवासी-शिष्यः। जम्बू. १५। भग० १११
अंध-अन्धः, अज्ञानः। भग० ३१२| अंतेहि-अरतया सर्वधान्यान्तवर्तिभिर्वल्लचणकादिभिः। | अंधकण्टकीयम-अतर्कितसम्भवो न्यायविशेषः। आचा०
भग. ४८४| रागद्वेषौ। आचा. १५८ आचा. १६६) १८ अंतो- अन्तो, विभागः। भग० ३९३। विभागः। स्था० ३८० | अंधकारे-अन्धकारम्, तमोरूपम्। भग० २७०। अन्तः, परिच्छेदः। प्रज्ञा०५३ मार्गः। आव०४०२ | अंधकारेति-तमस्कायनाम। स्था० २१७। अन्तः निवेशनस्य। आव०७४५। अन्तः, मध्यभागे। अंधगवण्हिणो- अंहिपा-वृक्षास्तेषां जीवा० २०११ मार्गः। आव० ६८६। विभागः। जम्बू. ४५९। वह्नयस्तमाश्रयत्वेने-त्यंहिपवह्नयो भिन्नम्। आव० ५८४ मार्गः। आव०४८५ आव० १८९।। बारदरतेजस्कायिकाः। भग०७४६। मध्ये। प्रज्ञा० ४७। इन्द्रियाननुकूलआश्रयः। प्रश्न. १३८१ | अंधगवण्ही-अन्धकवृष्णिः , द्वारवत्यां राजा मध्यकरणम्। आव० ५८३। चतुर्दशभेदान्तरग्रन्थः।। यादवविशेषः। अन्त०श दश ०९७५ उत्त० ३७१।
अंधतमसं-अन्धतमसम्। आव. ३६६। अंतोजलगयपव्वय-जलान्तर्गतपर्वतः। उत्त. २६४) अंधपुरं-नगरविशेषः। बृह. १०८ आ०| निशी०। ४२ आ। अंतोधूम-अभ्यन्तरधूमम्। आव०६६२
अंधपलितपलाणं-अंधप्रदीप्तपलायनम् । दशवै. १५८ अंतोनायं-अन्तोनादं, हृदयमदुःखमारसन्। आव०६६१| अंधमूढि-अविमर्शकारिता। आचा०६२ अंतोनियंसणी- निर्ग्रथ्युपकरणविशेषः। ओघ० २०९।। अंधयं- अन्धकम्, नयनयोरादित एवानिष्पत्तेः, अंतोमुहुत्त-अन्तर्मुहूर्तम्, भिन्नमुहूर्तम्। भग० २९।। | कुत्सिताङ्गम्। विपा० ३६। उत्त०६९७।
अंधलीभूय-अन्धीभूतः। आव०६८८१ अंतोवणीते-आहरणतद्दोषविशेषः। स्था० २५३। अंधिय- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२। अंतोवाहिणी- अन्तर्वाहिनी नदी। जम्बू. ३५७। स्था० ८०१ | अंधिया- चतुरिन्द्रियजीवभेदः।उत्त० ६९६। अंतोवेइया-प्रतिलेखनादोषः। निशी. १८२ अ।
चतुरिन्द्रियज-न्तुविशेषः। जीवा० ३२॥ अंतोसंबुक्कावट्टा- गोयरपिंडेसणाए कमेणं ति, तत्थ अंधिल्लगो-अन्धिल्लकः, जात्यन्धः। प्रश्न १६२। गोयरातिमे अभिग्गहविसेसतो जाणियव्वा। निशी० १२ | अंधीयताम्-अन्धीभवत्। दशवै० १०६) ।
अंधो-अन्धः, चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. अंतोसल्ल-अन्तःशल्य मरणम्। मरणस्य षष्ठो भेदः । उत्त. २३०
अंधोपल-अन्धोपलः अन्धपाषाणः। दशवै०४०। अंतोसल्लमरणे- अन्तःशल्यमरणम्, अन्तः शल्यस्य अंध- अंध्र अंधादिदेशोद्भवाम्लेच्छप्राया, द्रव्यत-ऽनवृततोमरादेः, भावतः सातिचारस्य यन्मरणं | आर्यभाषामजानाना। व्यव. २८ अ। तत्। भग० १२०। सम० ३३
अंधी- (अंधी), अन्ध्रदेशीयास्त्री, उत्कृष्टरूपा। आव. अंतोहिंतो- गृहोदेर्मध्यादबहिर्नयन्तः। स्था० ३५३।
१४१
१८१
मुनि दीपरत्नसागरजी रचित
[11]
“आगम-सागर-कोषः" [१]