________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अंब-अम्लवचनयोगाद् परुषवचनव्यवहारः। व्यव०
१७४। २५६।
अंबरसे- अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात् अंब-आम्र। प्रज्ञा० ३११
तन्निरुक्तितोऽम्बरसम्। भग० ७७६। अंब- आम्रम्। प्रज्ञा० ३२८ फलविशेषः। प्रज्ञा० ३६४। अंबरिस-अम्बरीषः, दवितीयः, परमाधार्मिकः। भग० थोवेण ऊणं अंबं भण्णति। निशी० १२४ आ।
१९८१ अंबए-अग्रप्रलंबविशेषः। बृह. १४३ आ।
अंबरिसी-नारकान् कल्पनिकाभिः खण्डशः कल्पयित्वा अंबकंजिय-सुगंधिकाजिकम्। ओघ० १६०
भ्राष्ट्रपाकयोग्यान् करोति। सम० २८१ अम्बर्षिः, अंबकुज्जं-पादतलमध्यम्। बृह. २२३ आ।
दवितीयः परमाधार्मिकः। सूत्र. १२४| पञ्चदशस् अंबकूणए-आम्रास्थिकम्। भग०६८१|
परमाधार्मिकेषु दवितीयः। उत्त०६१४१ नरके दवितीयः अंबकूणगहत्थगए-आम्रफलहस्तगतः। भग० ६८४१ परमाधार्मिकः। आव०६५०| विनयविषये उज्जयिन्यां अंबक्खलगं-अम्बलखलम्। आव० ३५३।
ब्राह्मणः श्रावकः। आव०७०८। अंबखुज्ज- आम्रकुब्जः, आम्रफलवत् कुब्जो वक्रः। भग० | अंबरिसे- अम्बरीषः, कोष्टकः। जीवा० १२४। अम्बरीषम्९०| पादतलमध्यम्। बृह. २२३ अ। तन्दु
भ्राष्ट्रम्। प्रश्न. १७ अम्बरीषा-भ्राष्ट्रा आकरणानि। अंबगपाणगं-पानकविशेषः। आचा० ३४७।
स्था०४१९ अंबगपिंडी- आमपिण्डी। आव० ६९७।
अंबले- अम्बराणि। बृ.० २८३ अ। अंबचोयए-आमत्वक्। भग० ६८१|
अंबसालवणं-आम्रशालवनं, आमलकल्पानगाँ अंबचोयगं- आमत्वक् आमछल्ली। आचा० ४०५।
वनविशेषः। उत्त० १५९| चैत्यविशेषः। आव०७०७ अंबजुज्झं- पादतलमध्यम्। निशी० १३७ अ।
आमशालवनम्। आव० ३१४| अंबट्ठ-अम्बष्ठः, ब्रह्मपुरुषेण वैश्यस्त्रियां जातो वर्णः। | अंबा-विद्याविशेषः। आव० ४११। जलम्। भग० ७७६। आचा०८1
अंबाडगं-अम्बालकम, फलविशेषः अनुत्त०६। अंबाटकंअंबट्ठ-अम्बष्ठः ब्राह्मणेन वैश्यायां जातः। उत्त०१८२ फलविशेषः, अधोगतिमत् । प्रज्ञा० ३२८१ अंबडे- अम्बडः, माहणपरिव्राजकभेदः। औप. ९१| | अंबाडग-बहुबीजको वृक्षः। भग० ८०३। अंबाडकबबीज(अंमड) परिव्राजकविताधरश्रमणोपासकः। स्था० ४५७ विशेषः। प्रज्ञा० ३२श आमटकः-कापोतलेश्यारसे। प्रज्ञा. अम्बडः। सम० १५४॥
३६४। अंबडो-अम्बडः, अमूढदृष्टित्वोदाहरणे लौकिकऋषिः। । | अंबाडगपलंब-फलविशेषः। आभा० ३४८१ दशवै० १०२। सुलसाश्राविकापरीक्षकपरिव्राजकः। व्यव० अंबाडगपाणगं-पानकविशेषः। आचा० ३४७ १८ आ। म्लेच्छविशेषः। प्रज्ञा० ५५ अम्बड़परिव्राजकः। । अंबाडिओ-तिरस्कृतः। बृह. ३० आ। तिरस्कृतः। आव. प्रज्ञा०६१।
९११ तर्जितः। आव. १८७1 उपालब्धः । आव० ३९८ अंबपलंब- फलविशेषः। आचा० ३४८1
अंबाडिय-निर्भर्सितः। आव० ३०६। अंबपेसी-आमफाली। आचा० ४०५
अंबाडिय-तिरस्कृता। आव० २२४। अंबप्पहारो- प्रहारातः। उत्त. १९३।
अंबाडेइ-तिरस्कुरुते। उत्त० १४७। उपलभते। आव. २२३। अंबभित्तयं-आम्रार्द्धम्। आचा० ४०५।
निशी० २११ आ। अंबय-आम्रः। आव० ४१७
अंबाण- गंधाने, आम्राः। बृह. १४३ आ। अंबयरुक्खे- अष्टादशजिनचैत्यवृक्षः। सम० १५२ अंबारेवई-अम्बारेवती, व्यन्तरीविशेषः। आव०६९११ अंबरतल- अम्बरतलम्। सूर्य. २६४।
अंबावल्ली-वल्लीविशेषः। प्रज्ञा० ३२ अंबरवत्थं-अम्बरवस्त्रं, स्वच्छतयाssकाशकल्पम्।
अंबियपहारो-प्रहारातः। आव०६६६। जम्बू०४०६। स्वच्छतयाऽऽकाशकल्पवसनम्। भग० | अंबिया-प्राप्ता गवेषितलब्धा वा। बृह. ८२।
मुनि दीपरत्नसागरजी रचित
[12]
“आगम-सागर-कोषः" [१]