________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अंबिलं- अम्लम्। आव २०० अम्लम, तक्रारनालादि। । भागादि। निशी. ७०आ। अंशिका-यत्र ग्रामस्याई, दशवै०१८० आचाम्लम्-अवश्यानम्। आचा० ३४६। आदिशब्दात् त्रिभागो वा चतुर्भागो वा गत्वा स्थितः सा अंबिल- पर्वगवनस्पतिः। भग० ८०२। अम्बोऽम्लिकाद्या- ग्रामस्यांश एव अंशिका | ब० १८१ आ। श्रितः। जम्बू. १७४। हरितविशेषः। प्रज्ञा० ३३। रब्बा। | अंसियालए-अस्त्र्यालये। दशवै. ३७ बृह. २९ ।
अंसी-अस्रिः, चतुर्दिग्विभागोपलक्षितः शरीरावयवः। अंबिलजवागू-अम्लयवागूः। आव० ९१|
जीवा० ४२ प्रज्ञा० ४१२। (अर्शासि) रोगविशेषः। निशी. अंबिला-आम्लिका। ओघ. २१५१
१८९ । अंबिलि-आम्लभाजनम् चिञ्चिणिकापात्री। आव०६२४१ | अंसुए- लक्ष्णपट्टः। बृह. २०१ आ। रब्बा। बृह. २८ आ।
अंसुयं-वस्त्रम्। निशी. २१४ आ। दुकल-विशेषरू-पम्। अंबिलिबीयं-अम्लिकाबीजम, चिञ्चिणिकाबीजम्। जीवा. २६९। आव० ६२४
अंसुय- लक्ष्णपट्टः। स्था० ३३८१ अंबिलोदए-आम्लोदकम्, अतीवस्वभावत
अंसुयाणि-अंशुकानि, वस्त्राणि। आचा० ३९३। एवाम्लपरिणामम्। जीवा० २५१ आम्लोदकम् स्वभावत अंसो- अंशः, अस्रिः, चतुर्दिग्विभा-गोपलक्षितः। सूर्य०४। एवाम्लपरिणामं काजि-कवत्। प्रज्ञा. २८१
अस्रिः, पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १, अंबूखुज्जो-आमकब्जः। आव० ६४८ ।
आसनस्य ललाटोपरिभागस्य चान्तरम् २, अंबे-आम्लः। निशी० ३५६ आ। प्रथमपरमाधार्मिकः। दक्षिणस्कन्धस्य वामजानु-नश्चान्तरम् ३, सम० २८1 अम्बः, नरके प्रथमः परमाधार्मिकः। आव. वामस्कन्धस्य दक्षिणजानुनश्चान्तरं ४, सूर्य०४१ अंश:६५०| पञ्चदशसू परमाधार्मिकेषु प्रथमः। उत्त०६१४| भागः। आचा० १७७ अम्बः, प्रथमः परमाधार्मिकः । सूत्र० १२४।
अइं-अमुना। बृह. २१३ अ। अंबेल्ली- (रब्बा) | आव० ९१|
अइंताणं-अतियतां-आगच्छतां। व्यव० ३६६ आ। अंबो-आम्रवृक्षः। भावुके दृष्टांतः। ओघ० २२३।
अइंति- प्रविशन्ति। ओघ०६७। आगच्छन्ति। प्रश्न. अंमिया- प्राप्त। निशी. १० आ।
१२० अंमेउं- प्राप्तम्। निशी० २०२ अ।
अइंतु- प्रविशन्तु। ओघ० ७९। अंबाडेति-खरंटेति। निशी० २११ आ।
अइंते- प्रविशति। बृह० ६० अ। अंस-अस्रिः, पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं, अइंतो-आगच्छन्। आव० २६५ आसनस्य ललाटोपरिभागस्य चान्तरं,
अइ-अयि, आमन्त्रणे। उत्त० ३५४| दक्षिणस्कन्धस्य वामजानन-श्चान्तरं, वामस्कन्धस्य | अइअच्च-अतिगत्य, अत्येत्यतिक्रम्य। आचा० २४११ दक्षिणजानुनश्चान्तरम्। चतुर्दि-ग्विभागोपलक्षितः । अविगणय्य। आभा० ३०३। शरीरावयवो वा। भग० ११। अस्रेषुकोणेषु। जम्बू. ११५१ अइआरो-अतिचारः, पापम्। आव०७७८। अतिक्रमः। अंशः, सत्पर्यायोऽयं शब्दः। उत्त० ४८९।
आव० ५७५। स्खलना। ओघ० ३८ अंसलग-अंसगतः। तन्दु
अइकाए-अतिकायः, दक्षिणनिकाये सप्तमो अंसहरा- अंशधरा, अंश-प्रक्रमाज्जीवितव्यभागं व्यन्तरेन्द्रः। भग० १५८१ धारयन्ति-मृत्युना नीयमानं रक्षन्ति । उत्त० ३८८। अइकाय-अतिकायः, महोरगेन्द्रः। जीवा० १७४। अंशः-दुःखभागस्तं हरन्ति अपनयन्ति ये ते। उत्त. अइकुंडियं-अतिबाधितम्। आव० ५७४। ३८९
अइकोहग्गहघत्थं- अतिक्रोधग्रहग्रस्तम्, अंसातो- एकस्मात्। स्था० २३६।
अतीवोत्कटरोषग्रहा-भिभूतम्। आव० ५८८ अंसिया-अविभक्तोऽ० शः।बृह. १९९आ। गामततिय | अइक्कंतं-अतिक्रान्तम्, अतिक्रान्तकरणात् आव० ८४०
मुनि दीपरत्नसागरजी रचित
[13]
“आगम-सागर-कोषः" [१]