________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अइक्कंत-अतिक्रान्तम्, अतिक्रान्तकरणादतिक्रान्तम्। अइभद्दा-अतिभद्रा, प्रभूसमाता। आव २५५। भग. २९६
अइभारे- अतिभार, प्रभूतपूगफलादेः अइक्कंता-अतिक्रान्ता, जाता। उत्त. २१५। अतीताः। स्कन्धपृष्ठ्यादिष्वा-रोपणम्। आव०८१८ आचा० १७८१
अइभूमि-अतिभूमिः, गृहस्थैरनुज्ञाता यत्रान्ये भिक्षाचरा अइक्कंतो-अतिक्रान्तः, पर्यनावर्ती। प्रज्ञा० ९१।
न यान्ति । दशवै० १६८१ अइक्कमे-अतिक्रामेत्, प्रविशेत्। उत्त०६०
अइमत्तं- अतिमात्रः, अतिरिक्तम, अतिक्रान्तमर्यादम्। अइक्कमो-अतिक्रमः, आधाकर्मनिमन्त्रणे प्रतिश्रृण्वति। | | उत्त०४२९| साधुक्रियोल्लङ्घनरूपः दोषविशेषः यावदुपयोगकरणम् | अइमत्ते-अतिमात्रे, बृहत्प्रमाणे। ओघ० १७०| । आव० ५७६। अतिलङ्घनम्। आव० ८२३। पीडात्मको । | अइमुत्तग-पुष्पविशेषः। निशी० ११८ आ। महाव्रता-तिक्रमो वा मनोऽवष्टब्धतया परतिरस्कारं वा।। | अइमुत्तगचंदसंठाणसंठिते- अतिमुक्तकचन्द्रसंस्थान सूत्र. १७३।
संस्थि-तम्, घ्राणेन्द्रियसंस्थानम्। प्रज्ञा० २९३। अइगच्छिहिति-अतिगमिष्यति। आव० ३६९।
अइमुत्तगणा- वल्लीविशेषः। प्रज्ञा० ३२१ अइगतो- पविट्ठो। निशी० १३आ। अतिगतः। आव० ३४९| | अइमुत्तय- लताविशेषः। प्रज्ञा० ३८२। अइगमणं-अतिगमनम्, अतिगमनकथा, राज्ञ
अइमुत्ते- अतिमुक्तः, महावीरस्वामिनः कुमारश्रमणः आगमनसम्बन्धी विचारः, राजकथाया दवितीयभेदः। शिष्यः। भग. २१९। अन्तकृद्दशानां षष्ठवर्गस्य आव० ५८१। उत्तरायणम्। भग०१४७
पञ्चदशाध्ययनम्। अन्त०१८ अइगया-अतिगता। ओघ. १५८१
अइयंचिय-अतिक्रम्य। स्था० ३०० अइगुविलगव्वरा-अतिगुपिलगह्वरा। आव० ३८४। अइयारो- अतिचारः, गृहीते आधाकर्मणि दोषविशेषः, अइचारो-अतिचारः, स्खलना। ओघ. ३८ मिथ्यात्व- यावद्वसतिं गत्वेर्यापथप्रतिक्रमणादयुत्तरकालं मोहनीयकर्मोदयादात्मनोऽशुभः परिणामविशेषः। आव० लम्बनोत्क्षेपः। आव० ५७६। अतिचरणं८१३॥
चारित्रस्खलनाविशेषः। आव० ७८ अपराधम्। उत्त. अइचिराविओ-अतिचरायितः। आव. ५१२।
२३३ अइच्छ-अतीच्छ, अदाने सत्यतिगच्छेति वचनम्। आव० | अइर-अचिरा, शान्तिमाता। आव० १६१। ४७८१
अइरत्त-अतिरात्रः, अधिकदिनं, दिनवृद्धिः। स्था० ३७० अइच्छओ-अतिक्राम्न्, भिन्दानः, बृह. १७ आ। | अईरत्तकंबलसिलाओ- मेरुमस्तकशिला। स्था० ८० अइण्णं-आकीर्णम्, सव्वलोगो आयरइ। निशी. २७४। | अइरा-अचिरा, शान्तिजिनमाता। आव० १६०| सम. अइणा- गोरमिगादिणो। निशी० २५५ अ।
१५२ सम० १५१ अइनिद्धं-अतिस्निग्धम्, हविः प्रचुरम्। आव० ५६८१ अइरित्तसिज्जआसणिए-अतिरिक्तशय्यासनिकः, अइपंडुकंबलसिला-अतिपाण्डुकम्बलशिला। आव० १२४। चतुर्थमसमाधिस्थानम्। आव०६५३| अइपडागा-अतिपताका, एकां पताकामतिक्रम्य या अइरेगो-अतिरेकः, अतिशायिता। जीवा० २७४।
पताका सा। औप० ५। पताकोपरिवर्तिनी। भग० ४७६। अतिशयः। जीवा० २६७।। अइ(णु)परियट्टित्ता-अति(न)परिवर्त्य, सामस्त्येन अइवत्तियं-पातकादतिपातिकां, निर्दोषाम्। आचा० ३०५१ परिभ्राम्य। प्रज्ञा०६००
अइवाइज्ज-अतिपातयेत्, व्यथेत। आचा० १२८१ अइपहाए- अतिप्रभाते। आव०६४११
अइवायंमि-अतिपाते। स्था० ३२९। अइप्पयं-अतिपरभाते। ओघ० ९८१
अइवाय-दवादशशतके प्राणातिपातादिविषयः अइबले-आगामिन्यां पञ्चमो हरिः। सम० १५४|
पञ्चमोद्देशकः। भग. ५५२ अतिपालः, हिंसादिदोषः। अतिबलः-भरतसंताने तृतीयः। स्था० ४३०
ओघ. ३६। वधः। भग० २८९।
मुनि दीपरत्नसागरजी रचित
[14]
“आगम-सागर-कोषः” [१]