________________
[Type text]
अइवालग– अजापालकः, वाचकविशेषः । बृह० २० आ । अइवेलं- अतिवेलं, स्वाध्यायादिवेलातिक्रमेण । उत्तः ११०) अतिवेला अन्यसमयातिशायिनी मर्यादा समतारूपा । उत्त० ११० |
आइसंधणपरो- अतिसन्धानपरः, परवञ्चनाप्रवृत्तः ।
आगम-सागर- कोषः ( भाग :- १)
आव० ५८९ |
अइप ओगो - अतिसम्प्रयोगः, गार्ध्यम् । सूत्र० ३२९| अइसय- अतिशयः, आमर्षोषध्यादिः । सम० १२४ | अर्थविशेषः । बृह० १९२ आ । अइसहुमं अतिसूक्ष्मम् । आव ० १३६|
अइसेस अतिशयः, अतिशयनं, अवध्यादिप्रत्यक्षं ज्ञानं । अध० १४) अतिशयी अवध्यादिज्ञानयुक्तः । दशवै १०३ | सूत्रार्थसामाचारीविद्यायोगमंत्रातिशयः । बृह
२०३आ।
अइसेसी - अतिशायिनी, स्निग्धमधुरद्रव्याणि । बृह
२४६|
अइसेसो- अतिशेषः, अतिशायी, जीवा० २७७१ शेषाणिमत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तंसर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलम् ।
स्था० २१३ |
अइ- अतीति, आगच्छति, प्रविशति । आव० २३२| अईते - अतितेजा:- चतुर्दशरात्रिनाम जम्बू• ४९१। अईया - अतीताः, अतिक्रान्ताः । आचा० १७८ | अईह - अतियासीः । आव० १७३ | अअंगाति- अयुतांगानि संख्याविशेषः स्था० ८६ सूर्य०
९१| भग० ८८८
अआति- अयुतानि संख्याविशेषः । स्था० ८६ सूर्य० ९१ |
भग० ८८८ भग० २९० | भग० २७५|
अउज्झं अयोध्यम्, अनभिभवनीयम्। जम्बू० २१२१ अउज्झा- अयोध्यानि परैर्योद्धुमशक्यानि प्रज्ञा० ८६ । अउज्झाओ - नगरविशेषः । स्था० ८०|
अ- अजः, बर्करः । प्रज्ञा० २५२ उत्त० २७५ | अओझा - अयोध्या, राजधानी जम्बू० ३५७। अजितस्य प्रथमपारणकस्थानम्, आव० १४६ ।
।
अओमुहदीचे अंतरद्वीपविशेषः । स्था० २२४। अओमुहो- अयोमुखः, अन्तरद्वीपविशेषः जीवा. १४४ अकंटए- अकण्टकः, कण्टकरहितः । जीवा० १८८०
मुनि दीपरत्नसागरजी रचित
[15]
[Type text]
अकंठगमणाई - अकण्ठगमनादि, कण्ठेन भक्तकवलो नोपक्रामति । ओघ ८०
अकडूयते - अकण्डूयकः, न कण्डूयत इति स्था० २९९| अकंतं- सरोषभणितम् । निशी० २७८ अ अकतत्ता- अकान्तता, अकमनीयता भगः २३1 असुन्दरता। भग० २५३ | अकान्तता । प्रज्ञा० ५०४ |
अकंतदुक्खी अनभिप्रेताशातावेदनीया । आचा० ४३० अकंता - अकान्ताः, अकमनीया । भग० ७२ अकंपिए - अकम्पितः, अष्टमगणधरः । आव० २४० अकक्कस- अकर्कशम्, सुखम्। भग० ३०५ | अकज्जं अकार्यम्-मैथुनासेवालक्षणम्। व्यव. २०५
आ।
अकडजोगी- यतनया योगमकृतवान्। व्यव० १५१ अकडसामायारी- सामायारिं जो न करेति सो अकडसामायारी निशी० ८१ अ
अण्णा - अकर्णनामा अन्तरद्वीपाः । प्रज्ञा० ५०| अकण्णो- अकर्णः अन्तरद्वीपविशेषः । जीवा० १४४ | अकति- असङ्ख्याता अनन्ता वा । स्था० १०५| अकतिसञ्चिता असङ्ख्याता, एकैकसमये उत्पन्नाः सन्तस्यैव सञ्चितास्ते स्था० १०५| अकतिसंचया- कतिसंचिता न ये। भग० ७९६ । अकण्णदीवे- अकर्णद्वीपः, अन्तरद्वीपविशेषः । स्था० २२६|
अकप्प- अकल्पः, शिक्षकस्थापनाकल्पादिः । दशवै०
१९६|
अकप्पए- अकल्पिके, वसतिपालके। व्यव० १३ अ अकप्पडवणा- अयोग्यानीतपिंडवर्जनम्। निशी० २४२१ अकप्पणारुमणा - अकल्पनारुग्मनसः । मरण० |
अकप्पे- सामायिकसंयमः अस्थितकल्पश्र्चतुर्यामधर्मो
। बृह० १२५ अ
अकप्पो अकल्पः, आव० ७७८१ अकृत्यम्। आव. ७६११ अकब्बरसुरत्राण मोगलनृपः । जम्बू. ८८० अकम्मंसे- अकर्माशः आव० ६१५
अकम्मंसो अकर्माश, अंश:- कर्मणोऽवयवास्तेऽपगता यस्य सः । उत्त० २५७ |
अकम्म- आक्रम्य, बलात्कारेण । आव० ६६२ अकम्मगं- अकर्मकं, अविद्यामानदुश्चेष्टितं सम० ५२
"आगम- सागर-कोषः " [१]