________________
(Type text] आगम-सागर-कोषः (भागः-१)
[Type text] अकम्मभूमगा-अकर्मभूमकाः, अकर्मा
चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः, ते एव सः। स्था० १०६| भग०१७ अकर्मभूमकाः। प्रज्ञा०५० सम० १३५
अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेण। आचा० अकम्मभूमी-अकर्मभूमिः, हैमवतादिकभोगभूमिः। १४९। प्रश्न. ९६| स्था० ११५
अकरणयाइ- अकरणेन, अपूर्वानुपार्जनेन। उत्त० ५८७। अकम्मयं-अकर्मक, अप्रमादम्। सूत्र० १६९। उत्त० ७००। | अकरणयाए- अव्यापारतयां। आचा० ३०५) अकम्मयारो-अकर्मकारी, स्वभूमिकानचितकर्मकारी। अकरणिज्जं-अकृत्यम्, असंयमं मन्दधमार्णः। आव. प्रश्न. ३६|
५३६] अकम्मा-अकर्मा, न विद्यते कर्माऽस्येति,
अकरणिज्जो-अकरणीयः आव०७७८1 वीर्यान्तरायक्षय-जनितं जीवस्य सहजं वीर्यम्। सूत्र. | अकरितो-अकुर्वन्। आव० ५०९। १६८१
अकलिज्जंता-आज्ञायमाना। ओघ. १६० अकम्हा- अकस्मात्, बाह्यनिमित्तानपेक्षम्। आव. अकलुसे- अकलुषः, द्वेषवर्जितं। अन्त० २२। ६४६। अकस्मात् क्रिया, अकस्मादयत्करणम्,
अकलेवरसेणि-अकडेवरश्रेणिः, कलेवरं-शरीरं क्रियायाश्चतुर्थो भेदः। आव०६४८१
अविद्यमानं कडेवरमेषामकडेगराः सिद्धास्तेषां श्रेणिरिव अकम्हादंडे- अकस्माद्दण्डः। सम० २५)
श्रेणिः क्षपकश्रे-णिरिति। उत्त० ३४११ अकम्हाभयं-अकस्माद्भयम्, बाह्यनिमित्तानपेक्ष अकप्पं- अकल्पम्-असमर्थ। आचा० १०६। गृहादिष्वेवास्थितस्य रात्र्यादौ यद्भयम्। आव० ६४६। अकविल-अकपिला, श्यामा। जम्बू. ११५ सम० १३ ठाण० ३८९।
अकसिणपवत्तगो-अकृत्स्नप्रवर्तकः। आव०४९३| अकयकरणो-अकृतकरणः। अनभ्यस्तविद्य। आव० अकसिणा-आचारप्रकल्पस्य अष्टाविंशतितमो भेदः। ७०३। अकृतकरणः। आव० ३४४।
सम०४७। आकृत्स्ना -यत्र किंचित् झोष्यते। व्यव० १२४ अकयकिरिए- अकृतयोगोद्वहनः। निशी० २१२। आ। अकयपरलोयसंबलो-अकृतपरलोकशम्बलः। आव० ३६७। अकस्मात्- (आकस्मिकः) कः । आचा०२६६ अकयण्णुया-अकृतज्ञता। आतु
अकस्मात्-कस्मादिति हेतुर्न कस्माद् अकस्मात्। अकयपुण्णे- अकृतपुण्यः। उत्त० ३२९।
आचा० २६७। अकयपुण्णो-अकृतपुण्यः,
अकस्माद्दण्डः-अनभिसन्धिना दण्डः। प्रश्न. १४३। अविहिताश्रवनिरोधलक्षणपवित्रा-नुष्ठानाः। प्रज्ञा० ९८ । अकस्माद्भयम्-बाह्यनिमित्तानपेक्षम्। प्रश्न. १४३। अकयमुहो- अकृताक्षरसंस्कारमुखः। बृह० २५ आ। ब्राह्मनि-मित्तमन्तरेणाहेत्कं भयम्। आव० ४७२। अकयरूवो-वक्कलपिंडठितो। निशी० ८७ अ।
अकहा-अकथा, मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन अकयागम-अकृतकर्मोदयः। आव. २७४।
यां काञ्चिदज्ञानी कथां कथयति सा। दशवै. ११५ अकरंडुअं-अकरण्डुकम्,
अकांडे-अकाले। बृह० १५५ अ। अनुपलक्ष्यमाणपृष्ठवंशास्थिकम्। औप० १९। अकाऊण-अकृत्वा, अभणित्वा। ओघ. १५५ अकरंडुयं-अविद्यमानपृष्ठिपाङस्थिकम्। प्रश्न० ८१।। अकाम-अकामः, मोक्षः। उत्त०४१४। अकामः, अकरंडुय-अकरण्डुकः, अनुपलक्ष्य पृष्ठास्थिकः। प्रश्न. उपरोधशीलता। दशवै. १७७। निरभिप्रायः। भग० ३६| ८४१
निर्जराद्यनभिलाषी। भग० ३६| अकरणं-मैथनम्। व्यव० प्र० २५१ अ।
अकामकामे-अकामकामः, कामान्अकरण-अलेश्यस्य केवलिनः
इच्छाकाममदनकाम-भेदान कामयते-प्रार्थयते यः स कृत्स्नयो यदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं
कामकामो न तथा अका-मकामः, अकामो-मोक्षस्तत्र
मुनि दीपरत्नसागरजी रचित
[16]
“आगम-सागर-कोषः" [१]