________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
वक्षस्कारः। जम्बू. ३५२। सौवीराजनं रत्नविशेषो वा। | गृहकोकिलादयः। दशवै० १४१। प्रज्ञा० ३६१। रसाञ्जनादि। दशवै. १७०।
अण्डसूक्ष्मम्, मक्षिकाकीटिकागृहकोकिलिकाअंजणेइ-अञ्जनं, सौवीराजनं रत्नविशेषो वा। जम्बू. ब्राह्मणीकृकलासाद्यण्डम्। दशवै० २३०। अण्डसूक्ष्मम्, ३१ अजनं, कृष्णरत्नविशेषः। स्था० २३२ अञ्जनं मक्षिकाकीटिकागृहकोकिलाब्राह्मणीसौवीरा-ञ्जनादि। जीवा० २३। कज्जलम्। उत्त० ६५२। कृकलास्याद्यण्डकमिति। स्था० ४३० समीरकम् उत्त०६८९। रजोभेदः। आचा० ३४२१ | अंडु-अण्डु, अन्दुकं काष्ठमयं लोहमयं वा हस्तयोः अंजणगपव्वय-अंजनकपर्वतः। सम०९०|
पादयोर्वा। औप०८७। अंजलि-अञ्जलिः, हस्तन्यासविशेषः। सूर्य०६। भग० अंडे- विपाकश्रुताद्यश्रुतस्कंधतृतीयाध्ययनम्। स्था० १४ अञ्जलिं, मुकुलितकमलाकारकरद्वयरूपम्। ५०७। ज्ञातायां तृतीयाध्ययनम्। आव०६५३। सम०३६। जम्बू. १८७
अण्ड-म्, षष्ठांगेतृतीयं ज्ञातम्। उत्त०६१४॥ अंजली-अञ्जलिः, हत्थुस्सेहो। द. १२९| निशी० ७ । । अन्तःकरणम्-मनः। आव० ५८५) अजलिः, दवयोर्हस्तयोरन्योऽन्यान्तरितांगलिकयोः | अंतोसल्ल-अन्तःशल्यः अन्तः-मध्ये मनसीत्यर्थः, सम्पुटरूपतया यदेकत्रमीलनं सा। जीवा० २४३। संयुतह- शल्यमिव शल्यमपराधपदं यस्य सो अन्तः स्तमुद्राविशेषः। जम्बू०१७। प्रसृतिद्वयम्। निशी० १२० शल्योलज्जाभिमानादिभि-रनालोचितातिचारः। सम. आ।
३४॥ अंजु-ऋजुः, ऋजोः- संयमस्यानुष्ठानात्। आचा० ३०३।। | अंतं-अन्तः । परिजीर्णम्,। बृह० १७५ आ। वस्त्रस्य मायाप्रपञ्चरहितत्वादवक्रः। सूत्र. १७७।
दशान्तम्। बह० २३५ अ। अन्त्यम्, अन्ते भवम्, अंजुया-शान्तिजिनप्रवर्तिनीनाम। सम० १५२ अंजुका, जघन्यधान्यम्। औप०४०। अन्त्रम्-प्रीतत्। प्रश्न० ८। शक्रदेवेन्द्रस्याग्रमहिषी। जीवा. ३६५
कुल्माषादिकम्। बृह० २२० आ। अंजुल-वनस्पतिविशेषः। भग०८०२१
अंतचरे-आन्तम्-अन्ते भवं-आन्तम्-भुक्तावशेष अंजू- प्रगुणोऽव्यभिचारी। सूत्र. ५१। अंजू, व्यक्तम्,
वल्लादि (तच्चरति)। स्था० २९८१ प्रगुणेन न्यायेन स्वरसप्रवृत्त्या वा। सूत्र० २९६। अंजुः, | अन्तयोः-अंचलयोः। भग० ४७७। भूभागः। भग० १२२ व्यक्तः, निर्दोषत्वात्प्रकटः (ऋजुर्वा)
अवसानम्। प्रज्ञा० ३९७। भूमिभागः। भग० ३२३। स्था० वक्रैकान्तपरित्यागादकुटिलः। सूत्र० ३९३। अंजूः, १३९। समीपम्। जम्बू०४५५ वल्लचणकादि। प्रश्न. सार्थवाहसुता। विपा० ३५। अञ्जुः, धनदेवसार्थवाहसुता। १०६। समीपः। स्था० ११७अधिकरणप्रधानमव्ययम्। विपा०८ शक्रस्याग्रमहिषीनाम। जम्बू. १५९। भग० उत्त० २६१। (अंतचरे)-आन्तम्, अन्तेभवं आन्तम्, ५०५
भुक्तावशेषवल्लादि (तच्चरति)। स्था० २९८१ अंजूए-शक्राग्रमहिषीराजधानी। स्था० २३११
अंतंतं-पर्युषितं वल्लचणकादि। ओघ. १८८1 अंड-अण्डम, काष्ठनिश्रितो जीवविशेषः। आचा०५५) अंत-अन्तः, निश्चयः। भग. २९०परिच्छेदः। स्था० अंडए-अण्डजः, हंसादिः ममायमित्युल्लेखेन वा
१७४१ प्रतिबन्धः, अण्डजं-पट्टसूत्रजम्। स्था० ४६५। हंसादिः अंतओ-अन्तकः, विषयतृष्णायाः पर्यन्तवर्ती। सूत्र मयूराण्ड-कादिः वा अण्डजः, पक्षी
२५९। अन्तकम्, पर्यन्तम्। उत्त० ६२८१ कोशिकारकीटाण्डकप्रभवं वस्त्रं वा। औप० ३६
अंतकडे-अन्तकृत्।भग० १११। अन्तो भवस्य कृतो येन अंडओ-अण्डकः, जन्तुयोनिविशेषः। प्रश्न. ३३
सः अन्तकृतः। स्था० ३६| अंडग-अण्डकम्, आहारः। भग० २९श मुखं। व्यव० ३३३ | अंतकम्म-अन्तकर्म, अञ्चलकर्मवानलक्षणम्। औप० आ। अण्डजाः, अण्डाज्जाताः। स्था० ११४।
५५ अन्तकणि , अञ्चलयोर्वा न लक्षणानि। जम्बू. अंडय-अण्डजः, हंसादिः। भग० ३०३। अण्डजाः, पक्षि- | २७५। अन्तकर्म, अञ्जलयोर्वा न लक्षणम्। जीवा० २५३।
मुनि दीपरत्नसागरजी रचित
[8]
"आगम-सागर-कोषः" [१]