________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अंगुलिभमुहा- कार्योत्सर्गदोषः। आव० ७९८१ | अंजण-अजनं, तप्तायः शलाकया नेत्रयोः म्रक्षणम् वा अंगुलिसत्थयं- शस्त्रकोशविशेषः। निशी० १८ अ। देहस्य क्षारतैलादिना। सम० १२६। अञ्जनं, अंगुलीयगं-अंगुलीयकं, भूषणविधिविशेषः। जीवा० २६९। सौवीराजनादि। प्रज्ञा० २७। सौवीराञ्जनम्। जम्बू०६० अंगुले-प्रमाणभेदः। भग० २७५। अंगुष्ठ-प्रश्नभेदः। स्था० अञ्जनाः, अञ्जन-रत्नमयत्वात्। जम्बू. १६३|
३०१। अंगुष्ठप्रश्नः, शुभाशुभसूचकः प्रश्नः। उत्त० ४४६| | अंजणई-वल्लीविशेषः। प्रज्ञा० ३२ अंगोवंगाई-अंगोपांगानि। प्रज्ञा० ४६९।
अंजणाए-अञ्जनकः, वनस्पतिविशेषः। औप० १०॥ अंगोहलिं- अंगरूक्षणम्, देशस्नानम्। आव. ४१७। व्यव. अंजणकेसिया-अञ्जनकेशिका, वनस्पतिविशेषः। जम्बू. ४०५।
३३ अंचइ-अञ्चति, उत्पाटयति। जम्बू० ४२११ जीवा० २५५ | अंजणकेसियाकुसुम-अञ्जनकेसिकाकुसुमम्, अंचिअं-अञ्चितं, नृत्यविशेषः। जम्बू०४१२
वनस्पतिविशेष-पुष्पम्। प्रज्ञा० ३६१। अंचिअंचियं-उत्पतनिपतां पार्श्वतः करोति। स्था० ५२२१ अंजणगं-अञ्जनकः, पर्वतविशेषः। आव० ८२७। अंचिओ-अञ्चितः, व्याप्तः। आव० १६७। अञ्चितनामा अंजणगपव्वय-अञ्जनकपर्वतः। आव० ३८९। सम० ९० पञ्च-विंशतितमो नाट्यविधिः। जीवा. २४७१
अंजणगा-अञ्जनकाः, नन्दीश्वरचक्रवालमध्यवर्तिनः अंचितरिभितं-अञ्चितरिभितनामा सप्तविंशतितमो पर्वताः। प्रज्ञा०९६। स्था० ४८०| नाट्यविधिः। जीवा०२४७।
अंजणगिरि- अजनगिरिः। जम्बू. १९६) अंचितांचिं-गमागमः। भग०६८३।
अंजणपव्वय-अञ्जनपर्वतः, नन्दीश्वरद्वीपे अंचिते- अञ्चिते सकदगते। भग०६८३।
पर्वतविशेषः। जीवा० ३५८१ अञ्चियं-दुर्भिक्षः निशी. १४८ आ। दात्रसंधी। निशी. अंजणपुलए-अञ्जनपुलककाण्डम्, एकादशं, १८३ आ। नाट्यभेदः। निशी० १ । अञ्चितं, नाट्यम् | अञ्जनपुलाकानां विशिष्टो भूभागः। जीवा० ८९। जम्बू०४१७। आव० ३९९।
अंजणप्पभा-अजनप्रभा, पुष्करिणीनाम। जम्बू० ३६० अंचेइ-आकञ्चयति। औप० २५
अंजणमओ-अञ्जनमयः, अञ्जनरत्नात्मकः। जीवा. अंछंति- आकर्षन्ति। आव० ४८१
३५८१ अंछणं-पण्हपसिरणं। निशी. १९१ आ।
अंजणसमुग्गयं-अंजनसम्ग कम्। जीवा० २३४। अंगल्यालिप्तस्यरंगितस्य। ओघ. १४४। आकर्षणं- अंजणसिज्झ-अंजनसिद्धः। दशवैः १२८१ समारणम्। ओघ. १४४१
अंजणा-पर्वतविशेषः। स्था०८० अंजना, अंछमाणाणं-आकर्षताम्। आव०४८
पुष्करिणीनाम। जम्बू० ३३५। जम्बू० ३६०| अंछवियंछियं- आकर्षविकर्षम्। आव० ८३२॥
अंजणागिरि-अंजनागिरिः, दिग्हस्तिकूटनाम। जम्बू० अंछिऊण-आकृष्य। आव०४२७
३६०। अंछित्ता-अपह्रियतां माया। व्यव० ८४ आ।
अंजणिं- अंजनिका, कज्जलाधारभूता नलिका। सूत्र० अंछिय-आकृष्यते, प्रक्षाल्यते। बृह० ८१ अ।
११७ अंछियनयना-आकृष्टनेत्राः। प्रश्न. २११
अंजणे- प्रभंजनेंद्रलोकपालः। स्था० १९८१ (जिब्भिन्दियंछिय) आञ्छितम्-आकृष्टम्।
सीतादक्षिणवर्ती तृतीयवक्षस्कारः। स्था० ३२६। अंजनः, (आकृष्टजिवेन्द्रियाः)। प्रश्न०६०
वेलम्बाभिधान-वायुकुमारराजस्य लोकपालः, अंछिया-आकृष्टा। आव० २२७।
वरुणस्यपुत्रस्थानीयो देवः। भग० ३९८। रावप्रलापीमते अंजणं-आणतकल्पे विमानविशेषः। सम० ३५१
कृष्णपुद्गलविशेषाः। सूर्य० २८७। अंजनकाण्डं दशमं, सौवीराज-नादि। बृह. ९२ । सोवीरयं रसंजणं वा। अञ्जनानां विशिष्टो भूभागः। जीवा० ८९। निशी० २१८ आ। अञ्जनम्, सौवरादि। आव० ५३०। | कर्मजीवमालिन्ये हेतुत्वात्। जम्बू. १४८। अञ्जनो
मुनि दीपरत्नसागरजी रचित
[7]
“आगम-सागर-कोषः" [१]