________________
आगम-सागर-कोषः (भाग:-१)
[Type text]
अंगणेत्रिका - हस्तमालक आभरणविशेषः । औप० ५५| अंगदं- बाहुशीर्षाभरणविशेषः। जीवा॰ १६२। केयूरम्। जम्बू० १०६ ।
अंगदे - केयूरे। स्था० ४२१ | अङ्गनिका । उत्त० ७८ अंगपडिहारिणि - अन्तः पुरप्रतिहारिणी । आव० ७०० | अंगपविट्ठे- गणधरकृतं मातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा । स्था॰ ४९। अङ्गप्रविष्टम् । स्था० २०० | अंगबाहिरे– अङ्गबाह्यम्, स्थविरकृतं
मातृकापदत्रयव्यतिरिक्त-व्याकरणनिबद्धमध्रुवश्रुतं वा उत्तराध्ययनादि । स्था० ५१|
अंगमंगं- अङ्गमङ्गम्, गात्रम् | औप० ११|
अंगमंगो - अङ्गमङ्गम्, अङ्गप्रत्यङ्गम् । जीवा० २७७ | अंगमंदिरंमि- चंपाचैत्याभिधानम् | भग० ६७५ | अंगमद्दियाओ - अंगस्वल्पमर्दनकारिकाः । भग० ५४८ । अंगयं - अङ्गदं, बावाभरणविशेषः । जीवा० २५३ | प्रश्न. ७१। बाहुशीर्षाभरणविशेषरूपम् । प्रज्ञा० ८८ अंगय - अङ्गके, मूर्द्धादौ । जम्बू० १८९ | अङ्गदम्, बाह्वाभ-रणविशेषः । भग० १३२ |
अंगरिसी - अगर्षिः, आर्जवोदाहरणे भद्रकः
कौशिकार्यज्येष्ठ- शिष्यः । आव० ७०४ |
येनोपशमेसत्यवाप्तं सामायिकम् । आव० ३४७ | अंगलोअं- अङ्गलोकं, म्लेच्छजातीयजनाश्रयस्थानम् । जम्बू० २२०/
अंगवंसो - अङ्गवंशः, अङ्गराजसन्तानस्य सम्बन्धिनः सप्तसप्ततिराजानः प्रव्रजिताः । सम० ८५| अंगविगारं- अङ्गविकारः, शिरःस्फुरणादिस्तच्छुभा शुभसूचकं शास्त्रमपि। उत्त० ४१७।
अंगविज्जं - अङ्गविद्याम्, शिरः प्रभृत्यंगस्फुरणतः शुभाशुभसू-चिकांविद्याम् । उत्त० २९५ । अंगविज्जा - अङ्गविद्या, अङ्ग-पादः विद्याप्रासादपात-नात्मिका
(सत्कारपुरस्कारपरिषहेदृष्टांतपदम्) । उत्त॰ १२५ | अंगहारिका - नृत्यकलाद्वितीयभेदः। सम० ८४। अंगा - अंगाः, जनपदविशेषः । प्रज्ञा० ५५ अंगाई - अंगानि, शिरः प्रभृतीनि । प्रज्ञा० ४६९ | एकादशांगानि । प्रज्ञा० ५६ । अवयवाः । स्था० १७० | शिरःप्रभृतीनि । उत्त० ४२८
मुनि दीपरत्नसागरजी रचित
[6]
[Type text]
अंगाणं- देशविशेषः । भग० ६८० | अंगादाणं - मेद्रम् | निशी० ११६ अ । अंगादानं मेहनम् | निशी० ३० आ ।
अंगारः - ( इंगाल), विगतज्वालोऽग्निः । भग० १२२ विगतधू-मज्वालो दह्यमानेन्धनात्मकः । उत्त० ६९४ | कृष्णवर्णवस्तु। आचा० २९|
अंगारओ - अंगारकः, महाग्रहः । जीवा० ३३६, ३३७ अंगारकारिका- (इंगालकारिया), अग्निशकटिका । भग
६९७ |
अंगारदोषः- (इंगालदोष), आहाररागाद्गाद्
र्याद्भुञ्जानस्यचा-रित्रांगारत्वापादनाद्। आचा० ३५१। अंगारमद्दय - अंगारमर्द्दकः द्रव्यप्रव्रजितः । दशवै० ११५ । उत्त० ५६६ ।
अंगारय- अंगारकः, मंगलः । औप० ५२| अंगारवई - अंगारवती, संवेगोदाहरणे शिशुमारपुरपतिधुन्धुमारदुहिता श्राविका । आव० ७०९। अंगारवई प० - अंगारवती । आव० ६७ । अंगारशकटिका - (इंगालकारिया) । आचा० ३०९ | अंगारा- ( इंगाल), लघुतराग्निकणाः । स्था० ४२० | अंगारियं - अंगारकितं, विवर्णीभूतम्। आचा० ३४९ | अंगिरसा - गौतमगोत्रोत्तरभेदः । स्था० ३९० | अंग अंगुष्टम् । आव० ८४५|
अंगुट्ठपसिणा - विद्याविशेषः । निशी० १७७ अ । अंगुट्ठि- स्नानम् । निशी. १९१ आ । अंगुट्ठी- अंगुष्टी, शिरोऽवगुण्ठनम्। आव ०९५| अंगुलपुहुत्तिया– अंगुलपृथक्त्वम्। जीवा० ३९। अंगुलिं - अंगुलिः, करशाखा । आचा० ३८ अंगुलिको - चर्ममयोपकरणम् । निशी० १३७ अ । नखभंगादिक्खट्ठा। निशी० १८अ । अंगुलिकोशः, श्रृङ्गमयो दारुमयो वंशमयो वा येनाङ्गुलिसंलग्नेन तन्त्र आहन्यते सः । जीवा० १९५| अंगुलिकोशकः, शृङ्गदारुदन्तादिमयः। जम्बू० ४०|
अंगुलिज्जं - अंगुलीयकम्, अंगुल्याभरणविशेषः । औप०
५५|
अंगुलिज्जग– अंगुलीयकम्, मुद्रिका। जम्बू० १०६| अंगुलिज्जयं - अंगुलीयकम्। आव० १७०। अंगुलिधणुओ - अंगुलधनुः । आव ० ४८४ |
“आगम-सागर- कोषः " [१]