________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
५८
नमो नमो निम्मलदंसणस्स
अंकुशं, येनरजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा बालब्रह्मचारी श्री नेमिनाथायनमः
वन्दते तत्। कृत-कर्माणिषष्ठदोषः। आव० १४३। पूज्यश्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर-गुरुभ्योनमः
| अंकुस-अंकुशः, सृणिः। प्रश्न० २२
- महाशुक्रे विमानविशेषः। सम० ३२| अकारः
अंकुसयं- अंकुशकम्, तरुपल्लवग्रहणार्थमंकुशाकृतिः। अंक-अड्कः- लाञ्छनम् - जीवा० पृष्ठ २७०। अकः,
भग० ११३ उत्सङ्गः। ओघ०१४३। रत्नविशेषः। जम्बू. २३
अंकुसये- अंकुशका, देवार्चनार्थवृक्षपल्लवाकर्षणार्थम् । अंककरेलुग-अङ्ककरेलुगं-शाकविशेषः। आचा० ३४८।
औप० ९५ अंकण-अकनं, तप्तायःशलाकादिना चिह्नकरणम्।
| अंकुसो- अंकुशः। अंकुशाकारो प्रश्न. २२। लाञ्छनम् श्वशृगालचरणादिभिः। आव.
मुक्तादामावलम्बनाश्रयभूतः। जीवा० २१०
अंके- अंककाण्डं खरकाण्डे चतुर्दशं काण्डम् । जीवा० ८९। अंकधाती-अंधात, धात्रीदोषे। निशी० ९३ आ ।
अंकः। प्रज्ञा० २७। उत्सङ्गे। जम्बू० ३८ मणिभेदः उत्त. अंकपतिता-अंकपतिता दासी। उत्त. २६२
६८९। श्वेतरत्नविशेषः। प्रज्ञा० ३६१ रत्नविशेषः। अंकमुहसंठिया-अङ्कमुखसंस्थिता,
जीवा० २३ पद्मासनोपविष्टोत्संगमुखवत् अर्धवलयाकारः। सूर्य
अंकेल्लण-अंकेल्लण, तर्जनकविशेषः।जम्बू० २३५। ७१।
अंको-अङ्कः, पृथिवीभेदः। आचा० २९। रत्नविशेषः। अंकलिवि-अंकलिपि लिपिविशेषः। प्रज्ञा० ५६।
भग० ४७९। एकोरुमैथुनं। निशी० २५५ आ । रुढिगम्यः , अंकवडेंसए-अकावतंसक-ईशानकल्पपूर्वदिगवतंसकः।
शंखजातिविशेषः। प्रश्न. ३७। रत्नविशेषः। जीवा० १८०, भग० २०३।
१९११ पद्मासनोपविष्टस्योत्सङ्गरूपः आसनबन्धः। अंकविज्जा-अंकविद्या गणितम्। जम्बू० १३६।
सूर्य०७१। जम्बू०४५४ अंकहरो-अकधरः, चन्द्रमाः।जीवा० २७०
अंकोल- गुच्छविशेषः। प्रज्ञा० ३२॥ अंकावइ-अकावती, वक्षस्कारपर्वतः। जम्बू. ३५७
अंकोल्ल-वृक्षविशेषः। भग० ८०३। अंकावई-अकावती, रम्यविजये राजधानी नाम। जम्ब०
अंकोल्लाणं- गुल्मविशेषः। भग०८०३। ३५२| शीतोदादक्षिणकूले वक्षस्कारः। स्था०८०
अंग- अङ्गम्, अङ्गविषयम् । आव० ६६०| दक्षिणवर्ती वक्षस्कारः । स्था० ३२६।
कारणमवयवः। ठाणा० ०३। कारणम् । प्रश्न० १०३। अंकावईओ-अकावती महाविदेहे विजयराजधानी।
शरीरावयवप्रमाणस्प-न्दितादिविकारफलोद्भावकं स्था०८०
शास्त्रम् । सम० ४९। समग्रं वपः। जीवा० २७०। कारणम् अंकावडिंसए-अकावतंसकः,
| जम्बू. ९९। अज्यते व्यक्तीक्रि-यतेऽस्मिन्नित्यगम् ईशानस्यपूर्वस्यामवतंसकः। जीवा० ३९११
| आचा. ५ भेदः कारणं वा। दशवै. ९०| शिरःप्रभति। अंकितो-अकितः, चिह्नितः। आव०८२२॥
दशवै० २३७। आंग-अक्षिबाहुस्फुरणादिकम् । सूत्र० ३१८१ अंकिल्ल-अकिल्ल नर्तकः। औप० ३।
शिरःस्फुरणादि । स्था० ४२७। अंकुडिओ- अंकुटिकः, नागदत्तकः,। जम्बू. ५०। जीवा०
अंग-अङ्गानि। शिक्षादीनि षडङ्गानि। भग. ११४ २०५
अंगओ-अङ्गकः, भद्रप्रकृतिकः। आव० ७०४। अंकुर-अंङ्कुरः, प्रवालः। जम्बू० ३०|
| अंगचुलिया-अंगचूलिका, अंगानामपासकदशाप्रभृतीनां अंकुर-अंकुरः, शाल्यादिबीजसूचिः। भग० ३०६। जम्बू०
पंचानां चूलिका-निरयावलिका। व्यव० ४५४ आ। १६८१
अंगणं-मंडवथाणं। निशी. १९२ अ। अजिरम्। प्रश्न अंकुल्ल-अकोठः वृक्षविशेषः। प्रज्ञा० ३१|
१३८ अङ्गणं-षट्स्थंडिलभमिस्थानम् । ओघ. २०० अंकुसं-अकुश महाशुक्रेविमानविशेषः। सम० ३२। ।
मुनि दीपरत्नसागरजी रचित
“आगम-सागर-कोषः" [१]