________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अविद्यमानमायां वा। भग० ५४४।
अमूढदिट्ठी-अमूढदृष्टिः , कोउगामिगा- अमितकौत्काः कौतुकान्मगा इव मृगा बालतपस्वितपोविदयातिशयदर्शनैर्न मूढाः
अज्ञत्वात्प्राकृतत्वादमितकौतुकाः। उत्त. ५०१। स्वभावाच्चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावअमितगति-भवनपतीन्द्रविशेषः। स्था० २०५८
मूढदृष्टिः प्रज्ञा० ५६। अचलितसम्यग्दृष्टिः। दशवै. अमितवाहणे- उत्तरदिग्वर्ती वायकुमारेन्द्रः। स्था० ८४ १०२। ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यनवगीतमेवाअमितवाहन-भवनपतीन्द्रविशेषः। स्था० २०५।
स्मद्दर्शनमिति मोहविरहिता सा चासौ दृष्टिश्चअमितसेणे- भरतेऽतीतोत्सर्पिणीकुलकरः। स्था० ५१८५ बुद्धिरूपा। उत्त० ५६७। अमित्रक्रिया- यन्मातापितृस्वजनादीनामल्पेऽप्यपराधे | अमूढलक्खो-अमूढलक्षः, सर्वज्ञेयाविपरीतवेत्ता। आव. तीव्रदण्डस्य दहनाङ्कनताडनादिकस्य करणम्। स्था० २३४। ३१६|
अमृतरसा-वापीनाम। जम्बू० ३७१। अमियं-अमृतम्, अमितम्, मृष्टां पथ्यां वा, सार्थिकां अमेज्झं- अमेध्यम्। आव० २१३। अपरिमितम्। आव. ५९५ अमितम्, अनेकभवोपात्त- | अमोसलिं-न विदयते मोसली यत्र तदमोसलि। स्था. मनन्तम्। आव० ६१०। अमितः-प्रमाणाभ्यधिकः।।
३६११ ओघ. १४२। अमितः-दिक्कुमाराणामधिपतिः। प्रज्ञा० । अमोहं- अमोघम्, अन्तरिक्षम्। सूत्र. ३१८ अवन्ध्य म्। ९४। (अमितः), अष्टमो दक्षिणनिकायेन्द्रः। भग० १५७) दशवै० २३३। जूवगो। निशी० ७० आ। अमियगती- वायुकुमारेन्द्रविशेषः। स्था० ८४१ | अमोहदंसणं- अमोघदर्शनम्, पुरिमताले उद्यानम्। अमियणाणि-अमितज्ञानी, जिनः। सम० १५३
विपा० ५५ अमियवाहण-अमितवाहनः, भवनपतीन्द्रविशेषः। जीवा० | अमोहदंसि-अमोहदर्शी, योऽमोह-यथावत्पश्यति। दशवै. १७१।
રછ| अमियवाहणे-अमितवाहनः, दिक्कुमाराणामधिपतिः। | अमोहदंसी- अमोघदर्शी,
प्रज्ञा० ९४। उत्तरनिकाये अष्टम इन्द्रः। भग० १५७) परिमतालनगरेऽमोघदर्शनोदयाने यक्षः। विपा०५५ अमिल-अमिलम्, ऊर्णावस्त्रम्। दशवे. १९३।
अमोहपहारी-अमोघप्रहारी, जितशत्रो राज्ञो रथिकः। अमिला-उरभाः। ओघ. १३५। उन्निया। दशवै० ९२१ उत्त० २१४१ वस्त्राणि। निशी. १४४ आ। रोमेस् कया। निशी० २५५ | अमोहरहो-अमोघरथः, जितशस्त्रो राज्ञो रथिकः। उत्त. । नमिजिनप्रवर्तिनीनाम। सम० १५२। अम्लान
२१३॥ (अव्यादि) स्था० ३४०
अमोहसत्थं- अमोघशस्त्रम्। आव०४०७। अमिलाणि-अम्लाना (तन्दु०)।
अमोहा- अमोघा, पूर्वदिग्भागञ्जनपर्वतस्य दक्षिणस्यां अमुगिच्चगं-अमुकदेशोद्भवम्। बृह. ९८ आ।
दिशि पुष्करिणीविशेषः। जीवा० ३६४। स्था० २३० अमुच्छ- (अमूर्छा) उपधावसंरक्षणानुबन्धः। भग० ९७। अनिष्फला, जम्ब्वाः सुदर्शनाया द्वितीय नाम। जीवा० अमुणिओ-अमुनयः, गृहस्थाः । आचा० १५२॥
२९९। सफला। जम्बू० ३३६। अमोघाः, आदित्योदयाअमुणी- अमुनयः, मिथ्यादृष्टयः। आचा० १५२। स्तमययोरादित्यकिरणविकारजनिता दण्डाः। भग अमुत्ती-अमुक्तिः, सलोभता, परिग्रहस्य षड्विंशतितमं १९६। सिद्धशिलानाम। (दे०)। नाम। प्रश्न. ९२२
सूर्यबिम्बस्याधःकदाचिदुपलभ्य-मानशकटोर्द्धिसंस्थिता अमुय-अस्मृतम्, मनोऽपेक्षया अस्मृतम्। भग० १९७ श्यामादिरेखा। जीवा० २८३। अमुहं-अमुखं, निरुत्तरम्। व्यव० १६० अ।
अमोहे- अमोहः, वैश्रमणस्य त्रस्थानीयो देवः। भग. अमुहा- अमुखाः, निर्वाचः। भग० ३७६)
२०० ग्रैवेयकविमानप्रस्तटनामविशेषः। स्था० ४५३। अमूढ- अमूढः, अविप्लुतः। दशवै० २६६)
अमोहो- अमोघः। उत्त०४०३। अमोघः, आदित्यकिरण
मुनि दीपरत्नसागरजी रचित
[86]
“आगम-सागर-कोषः" [१]