________________
[Type text]
विकारजनित आदित्योद्गमनास्तमयने आताम्रः कृष्णश्यामो वा शकटोर्द्धिसंस्थितो दण्डः, यूपकः । आव ० ७३६) अमोहः, शाहजनीनगर्या देवरमणोद्याने यक्षः । विपा.६५%
आगम-सागर- कोषः ( भाग :- १)
अम्मड- अम्मडः, परिव्राजकः । भग० ६५३ |
अम्माई - धात्री । उत्त० ३३१ |
अम्मया- अम्बा, पुरुषसिंहवासुदेवमाता। आव० १६२
अम्बा | आव० ७१६ |
अम्माहिती - पञ्चमवासुदेवमाता सम० १५२) व्यव०
१८० आ
अम्मि (ब्भि) ओ - अभ्यागतः । आव० ५६० | अम्मो- अम्बा | आव० २७२॥
अम्मोगइया - अहंपूर्विका । आव० २९३ | अम्मोगतियाए अभिमुखः आव. ३००| अम्लः- (अंबिलं), आश्रवणक्लेदन कृत् । स्था० २६| अम्लम् - काञ्जिकम् । स्था० ४९२ । रसविशेषः । प्रज्ञा० ४७३ |
अम्लवेतस अम्लरसपरिणताः । प्रज्ञा० १०| अम्हएहिं अस्मदीयम् आक ८१३३
अम्हच्चयं - अस्मदीयम् अस्मत्सम्बन्धि दशकै ११२ अम्हच्चय- अस्माकीनः आव० २९५१ अयं अयं प्रत्यक्षगोचरीभूतः संसारी आचा० १६३ । इष्टफलं, कर्म । जीवा० ३२ | लोहं । भग० ६९७| इष्टफलम् । भग० ४|
अयंतिय- अयन्त्रितः, अनियमितः । उत्त० ४७८ । अते- अयंते पुनः कायिकां व्युत्सृज्य वसतिं प्रविशतः । ओघ०८११
अयंपिर- अजल्पनशीला, नोच्चैर्लग्नविलग्ना दशवै. २३६|
अयंपुले वरुणस्य पुत्रस्थानीयो देवः । भग० १९९ । मत्स्य-बन्धविशेषः । विपा० ८१ । गोशालक श्रावकः । भग० ६८० |
अयंबुले— आजीवकोपासकविशेषः। भग॰ ३७०। अय- अयः लोहः । प्रज्ञा० २७ पृथिवीभेदः । आचा० २९ ॥ अयआकरो- लोहाकर, यत्र लोहं ध्मायते । स्था० ४१९ । अयकक्करभोई- अजकर्करभोजी, अजः छागस्तस्य कर्करं यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह
मुनि दीपरत्नसागरजी रचित
[87]
[Type text]
प्रस्तावान्मेदोदन्तुर-मतिपक्वं वा मांसं तद्भोजी वा।
उत्त० २७४ |
अयकरए अजकरकः, यहविशेषः स्था० ७८ जम्बू०
५३४|
अयकोसि लोहप्रतापनार्थे कुशूले भगः ६९७ अयकोट्ठसंठितो - अयः कोष्ठसंस्थितः, अयः कोष्ठः, लोहमयः कोष्ठस्तद्वत्संस्थिताः । जीवा० १०५। अयगरा - अजगराः, उरः परिसर्पभेदविशेषाः। प्रज्ञा. ४५| अयगरो- अजगरः, उरः परिसर्पविशेषः । जीवा० ३९ | अयगोलो- बालो गिद्धम्मो वा निशी ६२अ अयण - अयनं, त्रय ऋतवः । जीवा० ३४४ सूर्य० ९१। अयणाति- अयनानि ऋतुत्रयमानानि स्था० ८६ अयनं- अयणे त्रय ऋतवः । भग० ८८८ अजय- अयतं अयतनया । ओघ० २१९ | अयथार्थम्- पलाशाभिधानवत्। आव० ५१। अयमाणे- आददानः, प्रवर्त्तमानः । सूर्य० १२ आयान्
आगच्छन् । सम० ९४ |
अयमाणे- (अयमीणे) - अददानः । जम्बू० ४४२ अयरामरं अजरामरम, अविद्यमानौ जरामरौ यस्मिन् तत् । आव० ८१
अयलं- अचलं स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात्। जीवा॰ २५६। अचलः– स्वाभाविकप्रायोगिकचलनहेत्वभावात् । निश्चलः, भग० ७ |
अयलपुरं- अचलपुर, नगरविशेषः । उत्त० ९९| पिण्ड
१४४ |
अयलभाया- अचलभ्राता, नवमगणधरः । आव० २४० | अयले- अचलः, प्रथमबलदेवः । आव० १५१, १७४, सम० ८टा अन्तकृद्दशानांप्रथमवर्गस्यषष्ठाध्ययनम् । अन्तः १।
अयलो- अचलः, उज्जयिन्यां वणिग्दारकः । उत्त० २१८८ स्वाभाविकप्रायोगिकचलनहेत्वभावात् । सम० ५| अयवीही- अजवीथी, शुक्रमहाग्रहस्य सप्तमी वीथी।
स्था० ४६८।
अयशः कीर्त्तिनाम - (अजसोकित्तिणाम), यदुदयवशात् मध्यस्थस्यापि जनस्याप्रशस्यो भवति तद् प्रज्ञा०
४७५ |
अयशोभयम् अश्लाघाभयम् आव० ६४६
"आगम- सागर-कोषः " [१]