________________
[Type text]
आप्नुवन्तीति मन आपाः प्राकृतत्वाच्च पकारस्य मकारत्वे मणाम इति सूत्रे निर्देशः, न मनआपा
आगम - सागर - कोषः ( भाग :- १)
अमन आपाः । प्रज्ञा० ५०४ |
अमणुण्ण- अमनोज्ञम्, न मनसा :- अन्तः संवेदनेन शुभतया जायन्ते । भग० ७२ अमनोज-रटनशीलः । ओघ० १५३ | अमनोज्ञः - असंविग्नः । ओघ० १२० | अमणुण्णसंपओगसंपत्ते
अमनोज्ञसम्प्रयोगसम्प्रयुक्तः - अम-नोज्ञः - अनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो - योगस्तेन संप्रयुक्तो यः सः | औप० ४३ |
अमणुण्णा - असाम्भोगिकाः । बृह० १८आ। अमणुन्नत्ता- अमनोज्ञता, न मनोज्ञा अमनोज्ञाः,
विपाककाले दुःखजनकतया न मनः प्रह्लादहेतुः । प्रज्ञा० ५०४ । न मनसा ज्ञायते सुन्दरता। भग० ३५३। कथयाऽप्यमनोरमतया । भग० २३ | अमणुन्ने- अमनोज्ञो - न कश्चित् प्रतिभाति रटनशीलत्वात्ततश्चैकाकी हिण्डते ओघ० १५०१
सर्वेषामप्यनिष्टः । बृह• २६६ अ अमणी- अमनस्कः, मनोरहितः सम्मूर्च्छजः ओघ० , ।
२२१|
अमत- अमृतम् क्षीरोदधिजलम्। जीवा. २१०| अमम अममः, ममकाररहितः भग• २७६॥
द्वादशोऽर्हन् । स्था० ४३४) जातिवाचकः शब्दः । जम्बू० १२८, ३१३। भरते वर्षे मनुष्यभेदविशेषः । जम्बू० १२८ अममायमाणे- अममीकुर्वन् - अस्वीकृर्वन् । आचा० १३२ अममे- जिनविशेषनाम सम० १५३| शतद्वारे द्वादशोऽर्हन्। अन्त० १६ अममः, पञ्चविंशतितमो | मुहूर्तः । जम्बू• ४९१| मुहूर्तनामविशेषः । सूर्य- १४६ ।
अमम्मणा - अनपखञ्च्यमानता। औप० ७८ | अमयं - अमतं, अशोभनं मतम्, नास्तिकादिदर्शनम्, अमृतं वा अमृतमिवामृतं, आत्मनि
परमानन्दोत्पादकतया धनम्। उत्त० २०६ | अमृतस्यक्षीरोदधिजलस्य । जे० 99
अमयघोसो - चंडवेगच्छिन्नो मुनिः । (संस्ता) अमयमेहे - अमृतमेघ:- यथार्थनामा महामेघः । जम्बू
१७४ |
अमयरसरसोवमं- अमृतरसरसोपमम्, परमान्नम् । आव ०
मुनि दीपरत्नसागरजी रचित
[85]
[Type text]
१४४ |
अमर- अमरः-देवः। आव० ६० मयूरः, अमरो वा । प्रश्न ८४
अमरकका धातकीखंडपूर्वभरते पद्मनाभराजधानी ।
प्रश्न० ८७|
अमरवइ- अमरपतिः - इन्द्रः । भग० १५८ | अमरसोवमं- आम्ररसोपमम् । निशी० ३४७ अ अमरिसं - अमर्षः, असहिष्णुता । दशवै० ३८ \ अमरिसणा- अमसृणाः, प्रयोजनेष्वनलसा अमर्षणा वा, अपराधेष्वपि कृतक्षमाः । सम० १५७। अमर्षणा, अपराधासहिष्णवः अमसृणा वा कार्येष्वनलसाः । प्रश्न ७४ |
अमरिसिओ- अमर्षितः । आव० ५६५| अमर्षः - मत्सरवि शेषः । आव० २४१ |
अमरिसो- अमर्षः, अत्यन्ताभिनिवेशः । उत्त० ६५६ । अमर्षाध्मात:- मत्सरपूरितः आव० ३४१॥ अमला— शक्रदेवेन्द्रस्याग्रमहिषीनाम। जम्बू० १६९ | भग० 9091 दक्षिणपश्चिमरतिकरपर्वतस्य पूर्वस्यां भूताराजधान्यधिष्ठात्री, शक्रदेवेन्द्रस्य प्रथमाग्रमहिषी । जीवा० ३६५॥
अमलाते शक्रस्याग्रमहिष्या राजधानीविशेषः । स्था० २३१|
अमाइ- अमायी, यः शाठ्येन शिष्यान्न वाहयेत् सः । दश 91
अमाघाओ- अमाघातः, अमारिः, अहिंसायास्त्रिपञ्चाशत्तमं नाम प्रश्न० ९९|
अमात्यः- राजमन्त्री । आव० ५५। अमात्यः । स्था० १५५। अमायपुत्ते- अमातापुत्रः - रौद्रे नगरविनाशे स्वस्वजीवित- रक्षणाक्षणिकतया यत्र माता पुत्रं न स्मरति। बृह॰ ३०४।
अमावासासंगुणं - अमावास्यासंगुणम्, याममावास्यां ज्ञातुमिच्छसि तत्सङ्खय्यया गुणितम् । सूर्य- ११३ । अमिअतितो- अमृततृप्तः, आबाधारहितत्वात्। आव०
४४७
अमिए- अमितः, भवनपतीन्द्रविशेषः । जीवा० १७० | अमिज्जं (अमेयं),
विक्रयप्रतिषेधादेवाविदद्यमानमातव्यां
“आगम- सागर-कोषः” [१]