SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ८६ जीवा. २३६। प्रश्न० ४२ अभिसेग-अभिषेकः, अभिषिक्तः। बृह. १७७ आ। | अभैत्सुः- कणिकाकारं कुर्युः। आचा० ३४३। अभिसेगपत्ता-अभिषेकप्राप्ता।-प्रवर्तिनीपदयोग्या। | अभ्यन्तरशम्बूका- यस्यां बृह० २२आ। क्षेत्रमध्यभागाच्छङ्खववृत्तया परिभ्रमणभङ्ग्या अभिसेगसिलाओ-अभिषेकशिलाः, तीर्थकराणामभिषे- मिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति। बृह. २५७ अ। कार्थाः शिलाः। स्था० २२५ अभ्यन्तरान्-अवगाहक्षेत्रस्थान्। स्था० २८४। अभिसेज्जं-अभिशय्या, अभिनिषदया। व्यव० १२८ अ। अभ्यन्तरानिवृति-बाह्यनिवृतेः खङ्गधारासमानायाः अभिसेय-अभिषेकः-उपाध्यायः। व्यव० १६५ अ। | स्वच्छत-रपुद्गलसमूहात्मिका। प्रज्ञा० २९४१ अभिसेयसभा-अभिषेकसभा। जीवा०२३६।। अभ्यस्तः-जित उचितो वा। आव०५९४ अभिसेयसभा-अभिषेकसभा यस्यां राज्याभिषेकेणा- अभ्यस्तम्- कृतं, निर्वतितम्। आव०५९३। भिषिच्यते। स्था० ३४२अभिषेकभवनविमानभाविनी अभ्यागत-अतिथिः। उत्त० ३९१ सभा। प्रश्न. १३५ अब्भासगुणे- अभ्यासगुणे, भोजनादिविषयः। आचा० अभिहआ-अभिहताः, अभिमुखेन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा। आव० ५७३। अभ्यासराशि- गुणकारः। सम० ९१| अभिहड-अभ्याहृतम्, स्वग्रामादेः अभ्युदयतविहारेण-जिनकल्पादिना। बृह० २१० आ। साधुनिमित्तमभिमुखमा-नीतम्। दशवै० ११६) अमंडलिउवजीवो-अमण्डल्युपजीवकः-तत्र गृहस्थेनानीतं। आचा० ३२५ निष्पन्नमेवान्यतः योऽमण्डल्युप-जीवकः स साधुगुरुसगासं गत्वा तमेव समानीतम्। आचा० ३६१। अभ्याहृतं-स्वग्रामादिभ्य गुरुं भणति यथा हे आचार्याः । संदिशत-ददत यूयमिदं आहृत्य यद्ददाति। स्था०४६०| भग०४६७। भोजनं प्राघूर्णकक्षपक-अतरन्तबालवृद्ध शिक्षकेभ्यःअभिहणंति-अभिघ्नन्ति, अभिमुखमागच्छन्तो साधुभ्य इति। ओघ. १७८1 घ्नन्ति। प्रज्ञा० ५९२ अमंथरम्- अविलम्बितम्। ओघ. १८७ अभिहणह-आभिमुख्येन हणथ। भग० ३८१। अमओ-अमयः, न किम्मयोऽपि। दशवै० १३३। अभिहणिज्ज-अभिहन्यात्, पादेन ताडयेत्। आचा० अमग्गो-अमार्गः, मिथ्यात्वादिः। आव०७६२ ૪ર૮. अमच्च-अमात्यः, राज्याधिष्ठायकः। भग. ३१८ अभीक्ष्णमवधारकत्वम् सचिवः। दशवै०१०७ शकितस्याप्यर्थस्यावधारकत्वम्। प्रश्न. १४४। अमच्चा-अमात्याः, राज्याधिष्ठायकाः। भग० २६४। अभीति- अभिचिः, उदायननृपपुत्रः। भग० ६१८॥ अमच्चो-अमात्यः। आव० ११६| राज्यचिन्तकः। प्रश्न अभीयी- अभिजित्, नक्षत्रविशेषः। सूर्य. १२९। ७९, ९६। राज्याधिष्ठायकः। औप०१४। राजमन्त्री। बृह. अभीरू-सत्त्वसम्पन्नः। ओघ० २०२१ ३३ अ। यौ राज्ञोऽपि शिक्षा प्रयच्छति सः। व्यव० १६९ अभु(ब्भुज्जियमरणं- परिण्णादि। निशी० २६३ आ। आ। उत्त० ३८० अभुत्त-अमुक्तः, यः कुमार एव प्रव्रजितः। ओघ० ९१। | अमच्छरी-अमत्सरी, परगुणग्राही। प्रश्न०७४। अभइभाव-अभूतिभावः, असम्पदावः। दशवै० २४३। अमणाम-अमनोऽमम्, न मनसा अन्तः संगम्यन्ते, अभूएणं-अभूतेन, असद्भुतेन। सम० ५२। पुनः पुनः स्मरणगम्यम्। भग०७२। अभूतोद्भावनम्- यथा सर्वगत आत्मा। स्था० २६। अमणामत्ता-अमनोऽम्यता, अमनोगम्यता। भग० २३॥ अभूतिभावो-विणासभावो। दशवै. १३१| न मनसा अम्यते-गम्यते अभेज्ज-अभिध्या, रौद्रध्यानम्। प्रश्न०४२ संस्मरणतोऽमनोऽम्यस्तद्भावस्तत्ता, अभेज्जलोभो-अभिध्यालोभः, रौद्रध्यानान्विता मूर्छा। | प्राप्तुमवाञ्छितत्वम्। भग० २५३। भोज्यतया मन मुनि दीपरत्नसागरजी रचित [84] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy