________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
७८1
अब्भुहितो- वैयावृत्त्यकरणोयतः। निशी० ३३४ अ। | तृतीयाध्ययनम्। विपा०३५ अब्भुहित्तए-अभ्युत्थातुम्-अभ्युपगन्तुम्। स्था० ५७ | अभज्जियं-अभग्नाम्-अमर्दितामविराधिताम्। आचा. अब्भूद्वियं-अभ्युत्थितम्-अभ्युदयतं। उत्त० ३०७
३२३ अभ्युत्थापन-वंदनकप्रतीच्छनकादिकं। व्यव० १७२ अभडप्पवेसं-अभटप्रवेशम्, कौम्बिकगेहेष राजवर्णवतां आ। अभ्युत्थित-उद्यतः। ओघ० १८०
भटानामविद्यमानप्रवेशम्। विपा०६३। अब्भुट्टेमि-अङ्गीकरोमि। भग० १२११
अभत्तच्छंदो-अभक्तच्छन्दः, भक्तारुचिरूपः। उत्त. अब्भुत्तरोमा- प्रदीप्तरोमाः। निशी० ६१ अ। अब्भुदए- अद्भुतकान् , आश्चर्यरूपान्। उत्त० ३१७। अभत्तटुं-अभक्तार्थम्, उपवासः। आव० ८५२। अब्भुदओ-उत्सवविशेषः। बृह. १९८ ।
अभत्तहो-अभक्तार्थः, न भक्तार्थः उपवासः। आव. अब्भुन्नय-अभ्युन्नतः, अभिमुखमुन्नतः। जीवा० २७५।
८५३ अब्भुवगमिया-आभ्युपगमिकी, या स्वयमभ्युपगम्य । | अभय-अभयः, श्रेणिकपुत्रनाम। सूत्र. १०३। दानविशेषः। वेदयते (वेदना)। भग० ४९७।
प्रश्न. १३५। अभयः, संयमः। आचा०६श कुमारविशेषः। अब्भुवगमे-स्वेच्छया अभ्युपगम्य वादकथा क्रियते। निशी० ७आ, निशी० ३७ अ। बृह. ३१ आ।
वृक्षाधिष्ठायकव्यंतरदर्शी। व्यव. १७ अ। अब्भुवगमो-अभ्युपगमः, स्वयमङ्गीकारः। प्रज्ञा० ५५७। अभयकरा-मल्लिजिनदीक्षाशिबिका। सम० १५१ भग०६८३
अभयकरो-अभयकरः। आव०४९९। अब्भे-आभिन्द्यात्, आच्छिन्द्यात्। आचा० ३८॥ अभयकुमार-प्रद्योतस्यापकारकः। सूत्र० ३१३॥ अब्भोवगमिया-आभ्युपगमिकी
औत्पातिकी बुद्धेदृष्टान्तः। बृह. १८६अ। आर्द्रकुमाराय केशोल्लुञ्चनातापनादिभिः शरीरपीडा। प्रज्ञा० ५५७ प्रतिमा-प्रेषकः। सूत्र० ३८५ शिरोलोचब्रह्मचर्यादिनामभ्युपगमे भवा (वेदना)। स्था० प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः। सूत्र २४७
३२९। कालसौकरिकस्तसुलससखा। सूत्र. १७८1 अब्रह्म- मैथनम्। आचा० ३३१|
संवरपूर्विकैहिकार्थसिद्धौ दृष्टान्तः। जम्बू. १९७५ अभओ-अभयः। आव.९५ अभयकमारोऽष्टमकारी।। रोहिणीयस्य लौकिकसूक्ष्मपरिनिर्वापणः। व्यव० २०९। अन्त०९। व्यक्तिविशेषः। आव. ३६८1 उदाहरणदोषे अभयकुमारो- दृष्टांतविशेषः। निशी. १९४ अ। अभयकुमारः। दशवै०५३। नामविशेषः। बृह० ४६ आ। अभयदए-अभयदयः, अभओ सव्वस्सवि-अभयं सर्वस्यापि
प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनि यो न भयं प्राणिगणस्याभयम्। अहिंसाया दविपञ्चाशत्तमं नाम। दयते ददाति, अभया सर्वप्राणिभयपरि-हारवती वा दया प्रश्न.९९
- अनुकम्पा यस्य सः। भग०७ अभयं - अभक्तार्थः- खमणः, क्षपणः। व्यव० १८१ आ।
विशिष्टमात्मनःस्वास्थ्य अभग्गं- अभग्नम्, अपीडितम्। आव० ७७२।
निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा अभग्गजोगो-अभग्नयोगः। आव०७९३।
धृतिरितिभावः तदभयं ददति। जीवा० २५५ अभग्गसेण-अभग्नसेनः, विजयस्य चौरसेनापतेः अभयदयेणं-अभयदयः, न भयं दयते प्राणापहरणरसिस्कन्दश्री-भार्यायाः पुत्रः। विपा० ५७ विजयस्य
कोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः। सभ० चौरसेनापतेः पुत्रः। विपा० ६०। अभग्नसेन,
४ अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा विपाकश्रुताध्ययनम्। स्था०४०७।
यस्यासावभयदयः सम०४| अभग्गो-अभग्नः, अभग्सेनः,
अभयसेण- अभयसेनः, संवेगोदाहरणे वारत्रकपुरे राजा। विजयाभिधचौरसेनापतिपुत्रः, अन्तकृद्दशासु
आव०७०९
मुनि दीपरत्नसागरजी रचित
[78]
“आगम-सागर-कोषः" [१]