________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
३७
अभयसेणो-वारत्तपुरं नगरं, तत्थ अभयसेणो राया। | अभिकंख-अभिकाझ्य-उद्दिश्य। आचा० २८१। निशी० ५४ आ। वारत्रकपुरराजा। बृह. ३४९ आ। पर्यालोच्च। आचा० ३८८ अभयसेन- छर्दितदोषदृष्टान्ते राजा। पिण्ड० १६९। अभिकंखमाणो- अभिकाङ्क्षन, मायारहितः। दशवै. अभयसेना-वापीनाम। जम्बू० ३७०८
२५२ अभया- हरीतकी। आचा० १३०| निशी. १४१ आ। अभिकंता-अभिक्रान्ता-शय्यायास्तृतीयप्रकारः। बृह. अभये-अभयः, अनुत्तरोपपातिकदशानां प्रथमवर्गस्य ९३ । दशमाध्ययनम्। अनुत्त०१।
अभिक्कंतं-अभिक्रान्तम, अभिक्रमणम्। प्रज्ञापकं, अभवसिद्धिय-अभवसिद्धिकः, अभव्यः। जीवा० ४४९। प्रत्यभिमुखं क्रमणम्। दशवै० १४१। स्था० ३०१
अभिक्कमंति-अभिलसंति। दशवै.६२ अभविय-अभव्यः-अयोग्यः उत्त०७१३।
अभिक्कममाणे- अभिक्रामन्-गच्छन्। आचा० २१७१ अभाग-अभाग्यः, अशोभनः। आव०७०८।
अभिक्खसेवा- पुणो पणो गमनं। निशी. ३९ आ। अभावं-नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो । अभिक्खं-अभिक्ष्णं, अनवरतम्। भग० २२, ४१। आचा. निष्काशनलक्षणं पर्यायम्। उत्त०४६।
३६५। सूत्र० ११५। उत्त० ३४३, २१४। आव० ४०७ अभाविआ-अगीतार्थाः। बृह. १६६ आ।
अनुसमयम्। भग० ४३। पुनः पुनः। उत्त० ३४४, ४२८१ अभाविओ-अभावितः। आव० १०१। अभावितः-अपरि- स्था० ३०१॥ णतजिनवचनस्तस्य निर्लेपनाभावे माऽभूद
अभिक्खणं अभिक्खणं ओहारइत्ता-शबलदोषः। सम. विपरिणामः। बृह. २७२। अभाविते-असंसर्गप्राप्तं प्राप्तसंसर्ग वा। स्था०४८१। अभिक्खणंऽभिक्खमोहारी-अभीक्ष्णमभीक्ष्णमवधारकः, अभावितो- कृताभ्यासः। निशी० १३१ आ।
योऽभीक्ष्णमवधारिणी भाषां भाषते, यथा दासस्त्वं चौरो अभावुक-नलस्तम्बः। ओघ० २२३।
वेति, यद्वा शकितं तन्निःशङ्कितं भणति। अभावो- असंभवः। दशवै० ३९। विनाशः। ब्रह. ७२ आ। एकादशममसमाधिस्थानम्। आव०६५३, ६५४| अभासो-स्वदेशभाषाया अज्ञः। ब्रह० १९ आ।
अभिगच्छंति-अभिगच्छन्ति, समीपमभिगच्छन्ति। अभि-पृथग्। बृह. १९४ अ।
भग. १३७ अभिई-अभिजित्, नक्षत्रविशेषः। सूर्य. ११४१ स्था० ७७ | अभिगता-अभिगताः, अभिगतजीवाजीवाः। आव० ३०४। अभिओग-अभियोगः, अज्ञाप्रदानलक्षणः। दशवै० २४९। | अभिगम-अभिगमः, ज्ञानम्। उत्त० ५९२। बोधिलाभः। विकुर्वणा। भग० १९१। बलात्कारः। उत्त० ३६५
सम० १२०। मैथनासेवना, गमनं च। आव० ८२५ अभिओगकया-अभियोगकृता, या
अभिगम्य, विज्ञाय, आसेव्य। दशवै. २५८५ वशीकरणचूर्णमन्त्रयोः संयोजिता सा। ओघ. १९३। अभिगमकुसले-अभिगमक्शलः, लोकप्राघूर्णकादिप्रअभिओगपावणं-अभियोगप्रापणं, हठाव्यापारवर्तनम्। | तिपत्तिदक्षः। दशकं. २५५ प्रश्न. २२१
अभिगमणं-अभिगमनं, अभिओगिओ-आभियोगिकः। आव० १२४।
सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनम्। जीवा० ३४५। अभिओगे-अभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वम्। सूर्य. २४३। जीवा. २४३।
अभिगमरुई- अभिगमरुचिः यस्य श्रृतज्ञानमर्थतो दृष्टं अभिओगो-अभियोगः, पारवश्यम्। विपा० ५४। गर्वः।। स भवति। प्रज्ञा. १६। अभिगमो-ज्ञानं ततो रुचिर्यस्य
आव० ७७२। वशीकरणचूर्णो मन्त्रश्च। ओघ. १९३। स, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सः। अभिओग्गो- अभियोग्यः, अभिमुखं कर्मसु युज्यते स्था० ५०४१ अभिगमरुचिः-अभिगमो-ज्ञानं तेन व्यापार्यत इति वा, तस्य भावः कर्म वा। जीवा० २८० | रुचिर्यस्य सः। उत्त० ५६३
मुनि दीपरत्नसागरजी रचित
[79]
“आगम-सागर-कोषः” [१]