________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अब्भासवत्तियं- प्रत्यासत्तिवर्तित्वम्, श्रुताद्यर्थिना हि । सूर्य. २६३। आचार्यादिसमीपे आसितव्यम्। स्था० ४०९। अभ्यासो- अब्भग्गओ-अभ्युदगतः, आभिमुख्येन सर्वतो गतः। गौरव्यस्य समीपं तत्र वर्तितं शीलमस्येत्यभ्यासवर्ती जीवा० १७५) अभ्रोद्गतः-युवा आकाशे उद्गता तद्धा-वोऽभ्यासवर्तित्वं, अभ्यासे वा प्रीतिकं-प्रेम। भग० प्रबलतया सर्वत-स्तिर्यक् प्रसृता। जम्बू० २९७) ९२५
अब्भुग्गय-अभ्युद्गतः, आभिमुख्येन सर्वतो विनिर्गतः। अब्भासवत्तिया-अभ्यासवृत्तिता, समीपवर्तित्वम्। प्रज्ञा० ९९। अभिमुखमुद्गतः, अग्रिमभागे मनाक् औप०४३।
उन्नतः। जीवा० २०५। संजातः। सम० १३९। अब्भासासन-अभ्यासासनं
अब्भुग्गयमूसिय-अभ्युद्गतोच्छ्रितः, अभ्युद्गतमभ्रोद् उपचरणीयस्यान्तिकेऽवस्थानं। सम. ९५१
गतं वा यथा भवत्येवमुच्छ्रितः, अथवा अब्भासिया-द्रविडादिदेशोद्भवाः। बृह. २११ आ।
मकारस्यागमिकत्वादभ्युद् अब्भासे- अभ्यासः, अदूरासन्नम्। दशवै० ३१। आसन्ने। गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च ओघ० ७८१ समीपे। ओघ. १४०
इत्यर्थः। भग० १४५१ अब्भासो-अभ्यासः, आसेवनालक्षणः। आव० ५९१। अब्भुग्गया- अभ्युद्गता, आभिमुख्येन सर्वतो अब्भाहतो-अभ्याहतः, मत्तः। उत्त० ३००।
विनिर्गता। जीवा० ३७९। अग्रिमभावे मनागुन्नता। अभिंतरं-आभ्यन्तरम्, प्रायश्चित्तादि। प्रश्न. १५७ जम्बू. ५०। अभ्युद्गता, अतिरमणीयतया द्रष्ट्रणां अभिंतर-योऽवधिः सर्वास दिक्षु स्वयोत्यं क्षेत्र प्रत्यभिमुखमुत्प्राबल्येन स्थिता। जीवा० २२६। प्रकाशयति। प्रज्ञा० ५३६| आभ्यंतर
अब्भुग्गयाओ-अभ्युद्गतान्यभ्रोद्गतानिवोच्चानि। चित्तनिरोधप्राधान्येन कर्मक्षपणहेत्स्तपः। सम० १२१ भग०६७२ अभिंतरए- अभ्यंतरम् आन्तरस्यैव शरीरस्य तापनात्, अब्भुग्गयुच्छितपभासियं-अभ्युद्गतोत्सृतप्रभासितं, सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च। औप. अभ्युद्-गताआभिमुख्येन सर्वतो विनिर्गता उत्सृताः
प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितम्। अबिभंतरओ तवो
जीवा० ३७९। लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्चः।
अब्भुज्जयं- अब्भुज्जतमरणेण अब्भुज्जयविहारेण वा। भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरंगत्वाच्चाभ्य निशी० ३५। न्तरतपः। दशवै. ३२ स्था० ३६५
अब्भुज्जया- अभ्युद्यता, सुविहिता। अनुत्त० ३। अभिंतरमलो-आभ्यन्तरमलः, मूत्रपुरीषादि। आव० | अब्भुज्जियविहारो-जिणकप्पादि। नि० २६३आ। ७५८
अब्भुट्ठाणं- अभ्युत्थानम्, आगच्छति गच्छति च दृष्टे अभिंतरलावणग-आभ्यन्तरलावणिकः, लवणसमद्रे गुरावासनमोचनम्। उत्त०१७ शिखाया अर्वाक्चारी चन्द्रः। जीवा० ३१८
ससम्भ्रममासनमोचनम्। उत्त० १२४। अभिंतरसंबक्का-संखनाभिखेत्तोवमाए आगिइए अंतो अभीत्याभिमुख्येनोत्थानं-उदयमनम्। उत्त० ५३५। आढ-वति बाहिरओ संणियट्टइ। उत्त०६०५
विनयाहस्य दर्शनादेवासनत्यजनं। स्था० ४०८। अभिंतरिया-अभ्यन्तरिका, नगरीविशेषः। आव० २००९ आसनत्यागः। सम. ९५। गौखाईदर्शनेविष्टरत्याग। अभिडिऊण-आस्फाल्य। उत्त. १४९।।
भग० ६३७ जओ दीसइ तओ चेव कायव्वं। दशवै० ३० अब्भक्खेइ-अभ्यक्षति, अभिमुखं सिञ्चति। जीवा० । आगतस्याभिमुखमत्थानम्। दशवै० २४०
२५६। अभ्युक्षति, सिञ्चति, स्नपयति। जम्बू. १९२ | अब्भुद्विज्ज-सिंहासनादभ्युत्तिष्ठेयुरिति। स्था० १२७। अब्भुक्छेति-अभ्युक्षन्ति सिञ्चन्ति। जम्बू० २७५। । | अब्भुडिओ-अब्भुट्टिएत्ति सामाइयकडो पडिक्कंता अब्भुग्गए- अभ्युद्गतः, आभिमुख्येन सर्वतो विनिर्गतः। | व्रतारो-पितः। निशी० ८४ आ।
३७
मुनि दीपरत्नसागरजी रचित
[77]
“आगम-सागर-कोषः” [१]