________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
२९।
अबुद्धा अबुद्धजागरियं-अबुद्धाः केवलज्ञानाभावेन अब्भत्थं- अध्यात्मस्थम्, अभिप्रेतम्। उत्त० २६५। यथासंभवं शेषज्ञानसद्भावाच्च बुद्धसदृशास्ते चाबुद्धानं- यदयस्याभिमतं सुखम्। उत्त. २६५। अध्यात्ममात्मनि छद्मस्थज्ञानवतां या जागरिका। भग० ५५४।
यद्व-र्तते, मनः। उत्त० २६५। अध्यात्मकरणम्, अबुहजण-अबुधजनः, अविपश्चिज्जनः-परिजनो यस्य क्रियाया अष्टमो भेदः। आव०६४८१ सः, अकल्याणमित्रपरिजनः। दशवै० ८६|
अब्भत्थिए-आध्यात्मिकः, आत्मविषयः। भग० ११५ अबोट-अनाक्रमणीय। ओघ. ९२२
अब्भत्थियं-अभ्यर्थितम्। आव० ३५९। अबोहि-अबोधिः, मिथ्यात्वकार्यम्। आव० ७६२१ अब्भपडलं-अभ्रपटलम्, मेघवृन्दम्। औप०६६। प्रज्ञा० मिथ्यात्वसंहतिः। दशवै. २४४।
२७। मणिभेदः, पृथिवीभेदः। आचा० २९। उत्त०६८९। अबोहिअ-अबोधिकम्, मिथ्यात्वफलम्। दशवै० २०५१ | अब्भपडलो-अभ्रपटलः। प्रज्ञा० २६६। जीवा० २३। अबोहिकलुसं- अबोधिकलुषः, मिथ्यादृष्टिः। दशवै. १५८१ | अब्भ(त)रया- अभ्यन्तरका-ये राजानमति अब्बहुलकाण्डम्- रत्नप्रभायां तृतीयकाण्डः। सम० ८८५ प्रत्यासन्नीभूया-वलगन्ति। व्यव० २८२ अ। अब्बुयं-द्वितीयसप्ताहगर्भावस्था (तन्दु०)
अब्मरहितो-आसन्नो। निशी. १३आ। अब्भ-अभ्रम्, सामान्याकारेण प्रतीतम्। जीवा० २८३। | अब्भरुक्खो-अभवृक्षः, अभ्रात्मको वृक्षः। भग० १९५ अब्भंगिएल्लय-स्नेहाभ्यक्तशरीरः। ओघ०७४।
वृक्षाकारपरिणतमभत्। जीवा० २८३। अब्भंगिओ-अभ्यङ्गितः। आव. १९७५
अब्भरुह-अभ्यारुहः-वृक्षस्योपरिवृक्षः, वनस्पतिविशेषः। अब्भंगेति-थेवेण अब्भंगणं| निशी. ११६ आ।
भग०८०२ अब्भंगो-थोवेण| निशी. १८८ ।
अब्भवालुए-अभ्रवालुका, मणिभेदः, पृथिवीभेदः। आचा० अब्भंतरं- लोकेऽन्यैरनुगतम्। दशवै० १४१ अब्भंतरकरणं-द्वयोः साध्वोः गच्छमेढीभूतयोरभ्यन्तरे | अब्भवालुया- अभ्रवालुका, अभ्रपटलमिश्रा वालुका। प्रज्ञा० कुला-दिकार्यनिमित्तं
२७। उत्त०६८९। जीवा० २३ परस्परमुल्लपतोस्तृतीयस्योपशुश्रूषोः बहिःकरणं। अब्भसंथडा-अभ्रसंस्थितानि, व्यव० २३८ ।
मेधैराकाशाच्छादनानीत्यर्थः। स्था० २८७ अब्भंतरगे-अभ्यन्तरम्-अभ्यन्तः मध्य भवं। स्था० अब्भा-अभ्राणि। भग. १९५१
अब्भाइक्खइ-अभ्याख्याति-निराकरोति। आचा. ५२ अभंतरे पोग्गले-भवधारणीयेनौदारिकेण वा शरीरेण ये | अब्भाइक्खिज्जा-अभ्याख्यानम्-असदभियोगः। आचा.
क्षेत्रप्रदेशाः अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, ४४। प्रकटमसदोषारोपणम्। स्था० २६। विभूषापक्षे तु निष्ठीवनादयोऽभ्यंतरपुद्गलाः। स्था० अब्भावगासं-अङ्गणम्। निशी० १९२। १०५
अब्भावगासियं-आकाशम्। बृह. १७९ अ। अब्भक्खाणं- अभ्याख्यानम्, परमभि असतां
अब्भासं-पच्चासण्णं। निशी. ६० अ। अभ्यासः-हेवाकः। दोषाणामाख्या-नम्, अधर्मदवारस्य सप्तदशं नाम। स्था० २८५। प्रश्न. २६। असदभियोगः। सूत्र. २६२। असद्
अब्भास-अदूरसामत्थे, अच्छेअव्वम्। दशवै. ३१| दुषणाभिधानम्। प्रश्न. ४११ असदोषारोपणम्। प्रज्ञा. अब्भासकरणं-जो धम्मच्चुओ तं पुणो धम्मे ठवेंतेण। ४३८ असंतभावुझावणं। निशी० २५ अ।
निशी. २३८ । असद्दोषाविष्करणम्। भग०८०
अब्भासगं-अभ्यासकम। ओघ. १५९। अब्भक्खाणे- अभ्याख्यानम्, आभिमूख्येनाख्यानं अब्भासवत्ति-अभ्यासवर्ती-गरोरभ्यासे-समीपे वर्तते दोषावि-ष्करणम्। भग० २३२
इति शीलः, गुरुपादपीठिकाप्रत्यासन्नवर्ती। व्यव० २० अब्भडिओ-आस्फालितः, आहतः। आव० ४३१।
आ।
मुनि दीपरत्नसागरजी रचित
[76]
“आगम-सागर-कोषः” [१]