________________
[Type text]
असत् 'कुक्कुयं' कौत्कुचंकरचरणभूभ्रमणाद्यसच्चेष्टात्मकमस्येति । उत्तः पश अप्पक्खमं- आत्मक्षमां आत्महिताम् ओघ० १८९१ अप्पक्खरं- अल्पाक्षरम् सूत्रगुणः । आव• ३७६२ अप्पग्ध- अल्पार्धम, स्वल्पमूल्यम् । भग० १९९| अप्पच्चओ अप्रत्ययः प्रत्ययाभावः अधर्मद्वारस्य चर्तुर्विंशतितमं नाम । प्रश्र्न० २६| अप्रत्ययकारणत्वात्। अधर्मद्वारस्य सप्तदशं नाम । प्रश्न० ४३ | अप्पच्चक्खाय- अप्रत्याख्याय- अनिराकृत्य । उत्तः २६६ |
अप्पच्छन्दमईओ- आत्मच्छन्दमतिः, आत्मच्छन्दास्वाभिप्रायकार्यकारी आद० १००१
आगम-सागर- कोषः ( भाग :- १)
अप्पजूहिए- सिद्धेऽप्योदनादिके। आचा० ३३५1 अप्पज्झं- आत्मवशं, स्वस्थचित्तम् । बृह० २१०अ । अप्पज्झाणं- आत्मध्यानम्, अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणडिइए न य तव्विराहणेत्यादिरूपम् । प्रश्न० १२८ । अप्पझंझे- अल्पझञ्झः, अविद्यमानकलहविशेषः । औप० ३९॥
अप्पझंझा- अल्पझंझाः विगततथाविधविप्रकीर्णवचनाः । स्था० ४४२|
अप्पडकुडाई अप्रतिकुष्टे अनिवारिते स्था० ९३ अप्पडिबजे अप्रतिबद्ध - मनसि निरभिष्वंगता। उत्तः
५८७ ।
अप्पडिबुज्झमाणे - अप्रतिबुद्ध्यमान
-
शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा - अनपहियमाणमानसो अग० ४८३|
अप्पडिरुवा - अप्रतिरूपा । आव० ६७५ | अप्पडिस्वे अप्रतिरूपः, अविद्यमानं
-
प्रतिरूपमतिप्रकर्षवत्त्वे - नानन्यतुल्यमस्येति । उत्त
१८८
अप्पडिलेहणा- अप्रत्युपेक्षणा, मूलत एव चक्षुषाऽनिरीक्षणाः । आव० ५७६ । अप्पडिलेहियदुष्पडिलेहियउच्चारपासवणभूमि- अप्रतिलेखितदुष्प्रतिलेखितोच्चारप्रश्नवणभूमिः
पौषधेऽतिचारः । आव• ८३५ अप्पडिलेहियदुपडिलेहियसिज्जासंधारण अप्रति
मुनि दीपरत्नसागरजी रचित
[72]
[Type text]
लेखित दुष्प्रतिलेखितशय्यासंस्तारकः- पौषधेऽतिचारः ।
आव० ८३५|
अप्पडिलेहियदूसे अप्रतिलेखितदूष्यः स्था० २३४५ अप्पडिले हियपणयं अप्रतिलेखितदूष्यपञ्चकम्, दूष्यपञ्चकस्य प्रथमो भेदः, तुल्युपधारनक गण्डोपधानालिङ्गि-नीपोतमयमसूरभेदभिन्नम् । आव ०
-
६५२
अप्पडिवाइ- अप्रतिपाति, अनुपरतस्वभावम् । आव.
६०८
अप्पडिसुणणं- अप्रतिश्रवणम्, अप्रतिश्रोता। आव० ७२६ । अप्पडिसेवी - अप्रतिसेवी- न कुत्सितं कर्म आचरति । ओघ १६५
अप्पडिहओ - अप्रतिहतः, सौगन्धिकानगर्यधिपतिः । विपा. ९५५
अपडिहद्दु- अणप्पणित्ता | निशी० १६९अ
अप्पsिहयं- अप्रतिहतं, अप्रतिस्खलितम् । जीवा० २५६ । अप्पsिहयपच्चक्खायपावकम्मे अप्रतिहतप्रत्याख्यातपापकर्मा, न प्रतिहतं तपोविधानेन मरणकालादारात्क्षपितं प्रत्याख्यातं च
मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन सः । न प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविर-त्यङ्गीकरणतः पापकर्म-ज्ञानावरणाद्यशुभं कर्म येन सः । भग० ३६ | अप्पडिहयवरनाणदंसणधरे - अप्रतिहतवरज्ञानदर्शधरः, योऽप्रतिहते कटकुट्यादिभिरस्खलितेऽविसंवादके वा वरे- प्रधाने ज्ञानदर्शने - विशेषसामान्यबोधात्मके धारयति सः । भग० ७ |
अप्पडिहो - अप्रतिधः (भक्त) अप्पणच्चिय- आत्मीयम, स्वकीयम् भग० १३२ अप्पणट्ठा - आत्मार्थम्, आत्मनिमित्तम् । दशवै० २४९ | अप्पणियं - आत्मीयं | आव० १८९ |
अप्पणिया- आत्मीया । आव० २१२ |
अप्पतिद्वाणं- अप्रतिष्ठानम्, नरकविशेषः आक० ३४८१ अप्पतुमतुमा अल्पतुमन्तुमाः
विगतक्रोधकृतमनोविकार- विशेषाः । स्था० ४४२
अप्पतुमतुमे अल्पम् - अविद्यमानं त्वं त्वमिति स्वल्पापरा-धिन्यपि त्वमेवं पुरापि कृतवान् त्वमेवं सदा
“आगम-सागर-कोषः” [१]