________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अपावभाव- अपापभावः, शुद्धचित्तः। दशवै. २३। द्रव्यानयोगानां प्रतिसूत्रमविभागेन वर्तनम्। आव. २८५ अपिः
अपृथक्त्वानुयोगः-एकस्मिन्नेव सूत्रे सर्व एव सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षण- । चरणादयः प्ररूप्यन्ते। दशवै०४। भूषणप्रश्नेष्विति। स्था०४९५। बाढम्। जीवा० १९८१ | अपूरतो-अपूरयन्, अकुर्वन्। आव० २७१। अकृर्वन्, विद्यमानः। आव० ४५० च। उत्त० १८२इति। ओघ. अनाचरन्। आव० २६३ ३६। यथाशब्दार्थः, समुच्चयार्थश्च। आचा० ६५ पुनः। अपूर्वभक्तिकम्-अपूर्वरचनाकम्। स्था० ४०१। आचा० २८२। बाढार्थे। जम्बू०४६। एवकारार्थे। आव० | अपेक्षाकारणम्-दिग्देशकालाकाशपुरुषचक्रादि। स्था० ५४९। अभ्युपगमवादसंसूचकः। आव० ५३१। बाढम्। ४९४| जम्बू०४१३।
अपेज्ज-अपेयम्। जीवा० ३७० अपेयम्-सुरादिकम्। अपिट्टणया-यष्ट्यादिताडनपरिहारेण। भग० ३०५। व्यव० ८। अपियत्ता-अप्रियता, सर्वेषामेव दवेष्यतया। भग. २३ । अपोद्धारः-साक्षाक्तिः । आचा०४९। निरासः। आव० अपीओ- अपीतः, न पीतः। उत्त० ८७।
३०९। अपुज्जो-अपूज्यः, अवन्दनीयः। आव० ५१९। अपोरसीय-अपौरुषेयम्, अपुरुषप्रमाणम्। भग० २९०| अपुट्ठवागरणं-अपृष्टव्याकरणम्, अपृष्टे सति
अपोरुसियं-अपौरुषेयम्, पुरुषप्रमाणरहितम्। भग०८२ प्रतिपादनम्। भग० १५७।
अपोह-अपोहः, पृथग्भावः। ओघ० १२। अपोहनंअपुणरावत्तयं- अपुनरावर्तकम्,
निश्चयः। आव०१८ विपक्षनिरासः। भग०४३३। कर्मबीजाभावाद्भवावता-ररहितम्। भग०७।
अपोहत्ते- एवमेतत् यदादिष्टमाचार्येणेति अपुणरावित्ति- अपुनरावर्तकम्-अविद्यमान
पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक् पुनर्भवावतारम्। सम०५१
तदुक्तमनुष्ठानमिति। आव २६| अपुत्तो- अपुत्रः, स्वजनबन्धुरहितः, निर्मम इत्यर्थः । अप्पं- अल्पम्, मूल्यत एरण्डकाष्ठादि। दशवै० १४७ आचा० ४०३
अभावः, स्तोकं वा। आव० ५८६| अपुप्फिय- अपुष्पितं-तरिकारहितम्। ओघ० १२२। अप्पइहाणे-अप्रतिष्ठानः। सम०२। मोक्षः।आचा० २३१| मच्छम्। बृह० ६८ ।
अप्पइहिते- अप्रतिष्ठितः-निरमलम्बन एव अपुम- नपुंसकम्। ओघ० ९०
केवलक्रोधवेदनी-पापजायते यः क्रोधः। प्रज्ञा० २९० अपुरिसंतरकडं- अपुरुषान्तकृतं तेनैव दात्रा कृतम्। | अप्पईकारं- अप्रतीकारम्, सूतिकर्मादिरहितम्। प्रश्न. आचा० ३२५
રરા अपुरिस-अपुरुषः, नपुंसकः। स्था० ३७२।
अप्पउलिओसहि भक्खयणा-अपक्वौषधभक्षणता। अपुव्वो- अपूर्वः, अननुभूतपूर्वोऽनुभूतपूर्वो वा। अनुयो० आव०८२८१
अप्पए-शरीरे। आव० ५५५ अपुव्वं- अपूर्वम्, अपूर्वकरणम्। आव० ८५२।
अप्पकम्मपच्चायाते-अल्पकर्मप्रत्यायातः-अल्पैःअपूर्वश्रुतप्रत्याख्यानम्-आतुरप्रत्याख्यानादिकम्। आव. स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो ४७९। अप्राप्तपूर्व, अवृत्तपूर्वम्। आव० २३०, बृह. १९४ मानुषत्वमिति, अथवा एकत्र जनित्वा ततोऽल्पकर्मा ।
सन् यः प्रत्यायातः, स तथा लघुकर्मतयोत्पन्नः। स्था० अपुव्वकरणं- अपूर्वकरणं-असदृशाध्यवसायविशेषम्। १८०|| भग० ४३६। अप्राप्तपूर्वम्। आव०७५ सम्यक्त्वप्राप्तौ | अप्पकिरियतराए- अल्पक्रियत्वम्करण-विशेषः। स्था० ३१
तथाविधकायिक्यादिक-ष्टक्रियाऽपेक्षम्। भग० ७६९। अपुहुत्ते-अपृथक्त्वं, अपृथग्भावः, चरणधर्मसङ्ख्या- | अप्पकुक्कुई- अल्पकौत्कुचः, अल्पस्पन्दनः, अल्पं
१३७
मुनि दीपरत्नसागरजी रचित
[71]
“आगम-सागर-कोषः" [१]