________________
[Type text )
एषणा- दोषविशेषः । आचा० ३४५| अविध्वस्तः । आचा० ३४८
अपरिणामा अपरिणामाः, अपरिणामिकः । व्यव० ७२ अ।
आगम-सागर- कोषः ( भाग :- १)
अपरितंतजोगी अपरितान्तयोगी, अविश्रान्तसमाधिः । अन्त० २३, अनुत्त० ४। अपरितान्ताः - अश्रान्ताः योगाः - मनःप्रभृतयः सदनुष्ठानेषु यस्य सः प्रश्नः
१०९ |
अपरिततो वैयावृत्त्यादाँ अनिर्वेदी गृहरु ९२ आ । अनिविण्णो बृह० २२१अ
अपरिताविय- अपरितापितः, स्वतः परतो
वाऽनुपजातकाय-मनः परितापः । जीवा० २८४। अपरिपुर्ण अपरिपूर्णम्, सद्गुणविरहात्तुच्छम् । सूत्र०
३२६|
अपरिभुत्तं- अपरिभुक्तम्। आचा० ३२५
अपरिभुत्त- अपरिभुक्तः, अनाक्रान्तः । ओघ० ५७ अपरिमाण अपरिमाण:- अनन्तः । आचा० २४९१ अपरिमितम्- अमितम् । आव० ५९५ । अपरिमियपरिग्गहं- अपरिमितपरिग्रहः आव० ८२५ अपरिमियमणंता- अपरिमितानन्ताः - अत्यन्तानन्ताः । प्रश्न० ९२ ॥
अपरियाइत्ता- अपर्यादाय समन्तादगृहीत्वा । स्था० २०१ अपर्यादाय अगृहीत्वा भग० ६४३ | जीवा० ३७५५ स्था०
४६।
अपरियाणित्ता- अपरिज्ञाय । स्था० ४६ | अपरियावणया शरीरपरितापानुत्पादनेन । भग. ३०५ अपरिसाडि अनवयवोज्झनम्। भग० २९४ अपरिसाडि अपरिशाटि, परिशाटिवर्जितम्। प्रश्न. ११२॥ अपरिसाडी- वंसकंषिमादी निशी. १६८अ अपरिसुद्धं अपरिशुद्धम्, अयुक्तियुक्तम् आक० १७६। अपरिस्सा - न परिश्रवति
नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति स्था० ४२४१
अपरिस्सावी- अपरिश्रावी अबन्धको निरुद्धयोगः । भग०
८९२] अझरकः (आतु०)
अपरिहत्यो अदक्ष आव• ५६७।
अपरिहरित्ता- अपरिहत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा ।
मुनि दीपरत्नसागरजी रचित
[70]
आचा० ३६६ |
अपरिहारिया- अपरिहारिका साधर्मिकाः । आचा० ३५२ अपरीत्ता साधारणशरीराः स्था० १३२ अपवरगो- अपवरकः । जीवा० २६९ | अपवरकम्, अन्तर्गृहम् ओघ० १५३|
[Type text]
अपवरिका अपवरकम्। व्यव. २०७ आ अपवर्तनम् - कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् । भग० २५|
अपवर्त्तना- हानिकरणम् । सूर्य० ११३ । अपवर्त्तयन्- तिरश्चीनं कुर्वन् । आचा० ३४३ ॥
अपवाद:- करणं, विशेषवचनं च । जम्बू० १४१। विभागः । निशी० १०५आ।
अपवादम्- प्रवचनरहस्यम्। बृह० १३१ अ अपवादापवादरूपम् - शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनम्। स्था० ३१२ |
अपव्वावितो न प्रव्रजितः न मुंडितानि कृतानि । व्यव०
-
२८ आ
अपसत्थविहायगति - अप्रशस्तविहायोगतिःनामकर्मविशेषः । प्रजा० ४७४१
अपसिणा - अप्रश्नाः– या पुनर्विद्या मंत्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः । सम०
१२४ |
अपसू- अपशु-द्विपदचतुष्पदादिरहितः आचा० ४०३|
अपहार - मत्स्यः । स्था० ३०९ |
अपहुप्पते अप्रभवति, अपूर्यमाणे पिण्ड० ८८ अपगतान्योत्तरम् - वाण्यतिशयविशेषः सम० ६३ | अपाईणवाए- अप्राचीनवातः यः प्रतीच्या दिशः समागच्छति वातः सः । प्रज्ञा० ३०|
अपाचीनै:- अशुभैः । आचा० २५०१
अपान्तरालम्- अबाधा। जीवा० ९४|
अपायं अपादम, विशिष्टच्छन्दोरचनायोगात् पादवर्जितं गद्यगुणः। दशवं. ८८
अपायतो विश्लेषतः स्था० ४२८०
अपारंगमा- अपारङ्गमाः पारः तटः परकूलं
तद्गच्छन्तीति पारङ्गमाः न पारङ्गमाः अपारङ्गमाः ।
-
-
आचा० १२४ |
अपावते अपापकः शुभचिन्तारूपः । स्था० ४०९ |
“आगम-सागर-कोषः” [१]