SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [Type text] अपध्यानम् - विस्रोतसिका आव०६०२ | अपनीत:- विधूतः प्रकम्पितो वा आव. ५०७ अपनीता विनाशिता ओघ ४६॥ आगम-सागर- कोषः ( भाग :- १) अपभ्रंश:- तत्तद्देशेषु शुद्धं भाषितम् । जम्बू. २५९| अपमज्जियं- अप्रमार्जितम्, द्वितीयासमाधिस्थानम् । आव० ६५३ | अपमज्जियचारि - अप्रमार्जितचारी, असमाधिस्थाने द्वितीयो भेदः । सम० ३७ अपमज्जियदुप्पमज्जियसिज्जासंधारएअप्रमार्जितदुष्प्र-मार्जितशय्यासंस्तारकः, शय्यादेश्चक्षुषा न प्रत्युपेक्षणं, शय्यादेरुद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं यस्य सः आक० ८३५१ अपत्ते - अम्मत्तः - निद्रादिप्रमादरहितः । आचा० ३०७॥ अपमानभीरु- भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि प्रवेष्टु-मिच्छति, यदि वा 'ओमाणं' प्रवेशः, स च स्वपक्षपरपक्षयो-स्तद्भीरुर्गृहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेक्ष्यन्तीति । उत्त० पपरा अपमित्यक:- षष्ठः शबलदोषः प्रश्न. १४४ अपयं- अपदम् पद्यविधाँ पदये विधातव्येऽन्यच्छन्दोऽभिधानम् । सूत्रदोषविशेषः । आव० ३७४ न विद्यते पदम् अवस्थावि शेषो यस्य स । आचा० २३१| अपयाण- अपादानं - मर्यादया दानं (खण्डनं ) | आव० २७८ । अपया - लोमसी आदि । निशी० ३ आ । अपर- संयमः । आचा० १६७ । अपरच्छं- अपराक्षम्, असमक्षं, अधर्मद्वारस्य त्रिंशत्तमं नाम | प्रश्न० ४३| अपरद्धो- अपराद्धः, व्याप्तः । आव० १०८ अपरमं - दुक्खम् । दशवै० ६२ अपरमविद्धम् - वाण्यतिशयविशेषः । सम० ६३ | अपराइआ वप्रावतीविजये अपराजिता राजधानी जम्बू• ३५७ । अपराइए प्रतिवासुदेवनाम सम० १५४ अपराइय- पद्मबलदेवस्य पूर्वभवनाम सम० १५३ अपराजिअ अपराजितः, अरजिनप्रथमभिक्षादाता। आव ० १४७ । - मुनि दीपरत्नसागरजी रचित [69] [Type text] अपराजिआ अपराजिता, राजधानीनाम जम्बू० ३५1 पौरस्तयरुचकवास्तव्याऽष्टमी दिक्कुमारी जम्बू ३९१ | रात्रिनाम | जम्बु० ४९१ | चन्द्रस्यायमहिषीनाम | जम्बू. ४३२१ पद्मबलदेवमाता आव. १६२रा अपराजिए ग्रहविशेषः । स्था० ७९। अपराजित - जगतीद्वारनामविशेषः । सम० ८८ अपराजिता अपराजिता, अञ्जनपर्वते पुष्करणीविशेषः । स्था॰ २३१। अनुत्तरोपपातिकविमानविशेषः । प्रज्ञा० ६९ | अपराजिते - जगतीद्वारनामविशेषः । स्था० २२५ | अपराजिय- कुन्थुजिनप्रथमभिक्षादाता सम० १५१। अपराजिया- अपराजिया सैद्धान्तिकरात्रिनाम | सूर्य० १४७ अष्टमबलदेवमाता सम० १५1 अड़गारकमहाबहस्यारा- महिषी भग०५०५ स्था० २०४१ सुविधिनाथदीक्षा शिबिका। सम० १५१। विदेहेषु राजधानीविशेषनाम स्था० ८०| राजधानीविशेषः । स्था० , ८०| अपराधालोचना- आलोचनाभेदः । व्यव० ४८ आ । अपरिआविआ अपरितापिताः, स्वतः परतो वाऽनुपजातकायमनः परितापाः । जम्बू० १२६ । अपरिकम्म- अपरिकर्म व्याघाते गिरिभित्तिपतनाभिघाता-दिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तत् । उत्त० ६०३ | अपरिक्खि- अनालोच्य । निशी० ९८ आ । अपरिखेदितं - वाण्यतिशयविशेषः । सम० ६३ | अपरिगहियागमणे - अपरिगृहीतागमनम्, वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना अनाथा वा तस्या गमनं मैथुनासेवनम् । आव०८२५ अपरिग्गहो- अपरिग्रहः, धर्मोपकरणवर्जपरिग्राह्यवस्तुध मौपकरणमूर्च्छावर्जितः । प्रश्न. १४२१ न विद्यते धर्मोप करणादृते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो यस्य सः। सूत्र॰ ४९। अगीतार्थः तदायत्ताश्च । व्यव० २३३| अपरिणत- अमार्गस्थः आव० ८५१| अपरिणते- भोजनपरिणत्यभावः । ओघ० २३| अपरिणय- सेहप्रायः ओघ ८९| कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातः। ओघ० २०३ अपरिणतः “आगम-सागर-कोष :" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy