________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आ।
।
करोषीत्यादि पुनः पुनः प्रलपनं यस्य सः। उत्त०५८९| | अप्पयं-आत्मानम्। अल्पमेव वा। उत्त. ९०| अप्पतेअं-अल्पतेजः-तेजशून्यः। दशवै० २७६)
अप्पयाणयं-अप्रयाणम्। आव० ३८५ अप्पत्तियं-अप्रीतिकम्। उत्त० ९० दशवै० १२५) अप्परए-अल्परतः, अल्पं-अविद्यमानं रतमिति क्रीडितं पच्चामरिसकरणम्। निशी० ३१ अ। मनसः पीडा मोहनीयकर्मोदयजनितमस्येति, लवसप्तमादिः, कुर्यात्। आचा० ४०५। क्रोधः। सूत्र० ३४ अप्रेम। भग० अल्परजाः, प्रतनुबध्यमानकर्मा। उत्त०६७ २९। मनसः दुष्प्रणिधानम्। सूत्र० ३३१|
अप्परिसाडियं-अपरिसाटिकम्, परिसाटविरहितम्। अप्पपरिकम्म-तूननं, सन्धानं दशाछेदनं वा। बृह. २०२ | उत्त०६१
अप्परिहारिए- अपरिहारिकः-पार्श्वस्थाकन्नकशील अप्पपाणं-अल्पप्राणम्, अल्पाः-अविद्यमानाः प्राणः- संसक्त-यथाच्छन्दरूपः। आचा० ३२४॥ प्राणिनो यस्मिंस्तत्, अवस्थितागन्तुकजन्तुविरहितम्। | अप्पलीयमाणा-अप्रलीयमानाः-अनभिषक्ताः। आचा. उत्त०६०
२४१। अप्पपुण्णेहि-अपुण्यैः-अनार्यैः पापाचारैः। आचा० ३०३। | अप्पलेवा-अल्पलेपा, निर्लेपा, चतुर्थी पिण्डैषणा। आव. अप्पभाए-अप्रभातः। आव० ३०१|
५७२। अप्पलेवा-जस्स दिज्जमाणस्य अप्पभक्खी-अल्पलघुभक्षी-अल्पानि-स्तोकानि लघूनि णिप्पावचणगादिगस्स लेवो ण भवति सा। निशी० १२ निःसाराणि निष्पावादीनि भक्षयितुं शीलमस्य। उत्त. ४२०
अप्पवणिज्जोदग-अपातव्यजला मेघाः। भग० ३०६) अप्पभु-अप्रभवः-भृतकादयः। ओघ० १६३।
अप्पवुहिकाए- अल्पवृष्टिकायः, अल्पःअप्पभूतं-अल्पभूतां-अल्पां। स्था० २९४१
स्तोकोऽविद्यमानो वा वर्षणं वृष्टिः-अधःपतनं अप्पमज्जणा-अप्रमार्जना, मूलत एव
वृष्टिप्रधानः कायो-जीवनिकायो व्योमनि पतदप्काय रजोहरणादिनाऽस्पर्शना। आव० ५७६)
इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायोअप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी
राशिर्वष्टिकायः अल्पश्चासौ वृष्टिकायश्चाल्प अप्रमार्जितदु-ष्प्रमार्जितोच्चारप्रश्रवणभूमिः
वृष्टिकायः। स्था० १४१ पौषधेऽतिचारः। आव० ८३५१
अप्पसत्थाओ-अप्रशक्ताः-आश्रेयस्योऽनादेयाः। स्था० अप्पमत्तो-अप्रमत्तः,
१७५ गुरुपारतन्त्र्यापहारिप्रमादपरिहर्ता। उत्त० २२३॥ | अप्पसद्दा-अल्पशब्दाः विगतराटीमहाध्वनयः स्था० अप्रमत्तसंयतगामः, भूतग्रामस्य सप्तमं गुणस्थानम्।। ४४ आव० ६५०। आत्महितेषु जाग्रन्। आचा० १७२। अप्पससरक्खं- अल्परजस्कम्। आचा० ३३७) प्रयत्नवान्। ओघ. २२११
अप्पसागारियं- अल्पसागारिकम्। आव० १९५। अल्पगृहअप्पमाए-अप्रमादः, योगसङ्ग्रहे षड्विंशतितमो योगः। स्थम्। उत्त. ९० आव० ३५८१ आव. १७२ प्रयत्नवान्। ओघ. २२११
अप्पसावज्ज-अल्पसावदयम, अपापं, स्तोकपापं वा। अप्पमाओ-अप्रमादः, उत्तराध्ययनेष्
आव० ५८६। एकोनत्रिंशत्तममध्य-यनम्। उत्त०९। सम०६४। अप्पसाहणो-अल्पसाधनः, बलादिरहितः। आव०७१२ उवओगपुव्वकरणकिरियाल-क्खणो। निशी० २९ । अप्पहाणो-अप्रधानः, लघः। उत्त० १४९। अप्पमाणभोती-अप्रमाणभोजी,
अप्पहिढे-अप्रहृष्टम्, अहसन्। दशवै० १६६। दवात्रिंशत्कवलाधिकाहारभो-क्ता। प्रश्न १२५
अप्पा-आत्मा, अभिहितरूपस्तदाधाररूपो वा देहः। उत्त. अप्पमातो- अप्रमादः प्रमादवर्जनम्, अहिंसाया
५३। शरीरम्। प्रज्ञा० ३०५। अतति सन्ततं गच्छति एकोनपञ्चाश-त्तमं नाम। प्रश्न. ९९।
शुद्धिसङ्क्लेशात्मकपरिणामान्तराणीति। उत्त० ५२।
मुनि दीपरत्नसागरजी रचित
[73]
“आगम-सागर-कोषः" [१]