________________
(Type text] आगम-सागर-कोषः (भागः-१)
[Type text] अधस्तारका- पिशाचभेदविशेषः। प्रज्ञा० ७०। | अधिद्विज्जा-अधितिष्ठेत्-योन्याकर्षणेन संगृहणीयात्। अधारणिज्जं-अधारणीयं, धारयितुमशक्यम्, स्थातुं स्था० ३१३॥ वाऽशक्यम्। विपा०६२। अविदयमानधमर्णम्। विपा० अधिद्वेति- परिभुजति। निशी. २२५आ। ६३। अप्रशस्तप्रदेशखञ्जनादिकलकाङ्कितत्वात्। अधिमरगा-अहिवत्। अनपकृतेऽप्यपकारे मारका। आचा० ३९६
निशी० ११ । अधिकरणं-अधिकं-अतिरिक्तं उत्सूत्रं करणं, अवरा अधियं-अधिकम, वर्णादिभिरभ्यधिकं, सत्रदोषविशेषः। अधमा जघन्या गतिः तामात्मानं ग्राहयति। कषाय- आव० ३७४। भावः। निशी. २९४ अ। अधोकरणं, अधितिकरणं, अधियासितो- अध्यासितः, अधिवासितः। आव० ३४३। अबुद्धिकरणम्। निशी. २१३आ। कलहो। निशी० ३४४ अधिशय-आश्रयतः। आचा० २५५। आ, २३९ ।
अधिष्ठानम्- गुदास्थानम्। दशवै. ११८ अधिकरणनिर्वतिनी-खड़गादिनिर्वतिनी,
अधीकारो- प्रयोजनम्। बृह. २२५ अ। अधिकरणिकी-क्रियाया दवितीयो भेदः। आव०६११।। अधीकारवशः-प्रसङ्गः। आचा० २४१। अधिकरणप्रवर्तिनी-चक्रमहः पश्बन्धादिप्रवर्तिनी अधीता-अधीता, श्रुतनिबद्धा सती पठिता। प्रश्न. २४१। क्रिया, अधिकरणिकीक्रियायाः प्रथमो भेदः। आव०६१११ | अधीतान्वीक्षिकीकस्य-दुर्गहीतहेतुदृष्टान्तलेशस्य। अधिकरणसाला- अधिकरणशाला, लोहपरिकर्मगृहम्। आचा० २२३ भग०६९७।
अधुवं- अध्रुवं-नावश्यभाविनम्। प्रश्न. ९६| अधिकरणाणं-अधिकरणानां कलहानां यन्त्रादीनां प्रातिहारिकम्। निशी० ११७ अ। वोत्पा-दयिता। सम० ३७
अधुवे-न ध्रुवः, सूर्योदयवन्न प्रतिनियतकालेऽवश्यंभावी। अधिकरणिखोडी-अधिकरणिखोडी-यत्र काष्ठेऽधिकरणी | भग० ४३९। अध्रुवं-स्वल्पकालानुज्ञापनात्। आचा० निवेश्यते। भग०६९७
३९६। नित्यो न। उत्त. २८९। अधिकरणिसंठिते-अधिकरणीसंस्थितम्। स्था० ४३४। अधो- भूमौ। ओघ. १६२। अधिकरणीतो-चुल्ली। निशी० १०१ अ।
अधेणू-सुक्का वञ्झा वा। निशी० ३२७ अ। अधिकासिका-याः सज्ञावेगेनापीडितः सर
सशावगनापाडतः सुखेनैव गन्त अधोघट्टना-अधो भुवं घट्टयति। ओघ० १०९। शक्नोति ताः। ओघ. १९९।
अधोणता- गजदंतवत् अवनता। निशी० ४९ आ। अधिके-अर्गले। उत्त०६६०
अधोदृष्टिता-दोषविशेषः। उत्त०४९० अधिक्खाउ-अधिकतरं खाए सो। निशी० १५१ अ। अधोभागा-भूमिभागः। जम्बू. ३२१। अधिगम-दर्शनभेदः। आव. ५२७।
अधोभावो-अधोभावः, तिरस्कारबुद्धिः। आव० ६९९। अधिगरणं-अधिकरणं, अधिक्रियते-स्थाप्यते
अधोविवृतम्-अनाच्छादितममालगृहम्। स्था० १५७। नरकादिष्वा-त्माऽनेनेति, अनुष्ठानविशेषः। प्रज्ञा०४३५ अधोवेदिका-जाननोरधो हस्तयोर्निवेशः। स्था० ३६२१ अधिगरणंसि-विरोधे। स्था०४४१|
अध्यसनं-अजीर्णे भोजनम्। स्था० ४४७१ अधिगरणिया-अधिकरणिकी, अधिकरणेन निर्वत्ता। अध्यास्यन्ते-सह्यन्ते। प्रज्ञा० ८० प्रज्ञा० ४३५१
अध्याहार- व्याख्यानम्। आचा० ५५ अधिगारो-अधिकारः, नियोगः। प्रश्न०६६।
अध्येष्टया- यदृच्छया। सम० ३७ अधिघटिकया-कपिलदरिद्रदृष्टान्तविशेषः। आचा. १६३। | अध्वर-यज्ञः। उत्त. ५२५१ अधिद्वणं-संणिसेज्जवेढिए चेव उपवेसणं। निशी० २४६ ।। अनक्कभिन्नेहि-अनस्तितैः। भग. ३७२। आ।
अनग्गओ-अनग्नकः, द्रमविशेषः। जीवा० ३६९। अधिट्ठाणं-अधिष्ठानम्। ओघ १४८१
| अनङ्गसेन- चंपावासिसुवर्णकारः। बृह० १०८ आ।
मुनि दीपरत्नसागरजी रचित
[63]
“आगम-सागर-कोषः" [१]