________________
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text]] अद्धहारवरो- अर्द्धहारवरः, अर्द्धहारवरे समुद्रे पूर्वार्धाधिपति- | अद्धाणसुत्ते- अद्धाणविहिजयणाविदंसणसुत्तगं। निशी. देवः। जीवा. ३६९। वीपविशेषः, समुद्रविशेषश्च। जीवा. __१४८ अ। ૩૬૮.
अद्धामिस्सिया-अद्धामिश्रिता, अद्धा-कालः स चेह अद्धहारो- अर्द्धहारः, नवसरिकः। औप. ५५ जीवा. १८१ प्रस्तावाद्दिवसो रात्रिर्वा, स मिश्रितो यया सा भाषा। भूषणविधिविशेषः। जीवा. २६८ दवीपविशेषः।
प्रज्ञा० २५६। समुद्रविशेषश्च। जीवा० ३६८ प्रज्ञा० ३०७।
अद्धामीसए- कालविषयं सत्यासत्यम्। स्था०४९० अद्धा-अध्वा, पन्थाः। आव०६६। समयः। विशे०९६१ | अद्धामीसग-अद्धामिश्रा, सत्यामृषाभेदः। दश. २०९। कालः, अर्धतृतीयद्वीपसमुद्रान्तर्वती समयादिलक्षणः। | अद्धासमय-कालसमयः, अद्धाया निर्विभागो भागो वा। विशे०८३७। कालम्। स्था० ४४। कालस्याख्या। प्रज्ञा० ९। जीवा०६। अवधिलब्धिकालः। आव०४३। अध्वा-मार्गः। आव० | अद्धिती- अधृतिः। आव० ३५३। ६१७। कालः। आव० ८४० दिवसो रात्रिर्वा। प्रज्ञा० २५९। अछुट्टाइं-अर्द्धचतुर्थानि। आव० ३९| अद्धा, षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणा। सूर्य | अद्भुट्ठाण-अध्युष्टानाम्, अ‘धिकतिसृणाम्। प्रश्न०७३। १११ जङ्घाए अद्धं जाव कोसो। निशी. १३६ आ। अद्धोवमिए- अद्धौपमिकम्-यत्कालप्रमाणमनतिशयिना अदाउए-अद्धा-कालः तत्प्रधानमायः-कर्मविशेषोऽधायः, ग्रहीतुं न शक्यते तत्। स्था० ९०| भवात्ययेऽपि कालान्तरानगामी। स्था०६६।
अद्भुतम् - वाण्यतिशयः। सम०६३ अदाए- कालस्य पौरुष्यादिकालमानमाश्रित्य इति। स्था० | अधम्मजुत्ते- येन उक्तेन ४९८ काले अर्थादागामिन्याम्। उत्त० २८०
प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तम्। अद्धाकालः-अद्वैव कालः, कालशब्दो हि वर्णप्रमाणका- स्था० २५३ लादिष्वपि वर्तते, ततोऽद्धाशब्देन विशिष्यत इति। अधम्मपलज्जणो- अधर्मप्ररक्तः, अधर्मप्रायेषु कर्मसु स्था० २०११ चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयदवीप- | प्रकर्षण रज्यत इति। सूत्र. ३२९। समुद्रान्त-वर्त्यद्धाकालः। दशवै०९।
अधम्मपलोई-अधर्मप्रलोकी, अधर्मानेव-परसम्बन्धि अद्धाकाले- चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीप- दोषानेव प्रलोकयति-प्रेक्षते इत्येवंशीलः। विपा० ४८१ समुद्रा-न्तर्वर्ती समयादिः। भग० ५३३।
अधम्मो-अधर्मः, अचारित्ररूपत्वात्। अब्रह्मणः षोडशं अद्धाढए-अ ढकः, मानविशेषः। भग० ३१३।
नाम। प्रश्न०६६। अधर्मास्तिकायः अखाणं- पहो। निशी० ५१ आ। महदरण्यं। बृह. १७४ आ। स्थित्युपष्टम्भगुणः। स्था० ४०। अधर्मेअघ्वा-पन्थाः । ब्रह. १२२ अ। महंता अडवी। निशी०५० श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ। स्था० ४८७। आ। छिन्नापातं महदरण्यम्। बृह. २१ आ।
अधर्मास्तिकायः। सम०६। अविद्यमान-सदाचारः। उत्पत्तिप्रलयरूपम्। उत्त० २६८१
उत्त०४३४॥ अदाण- अध्वनः। आव० ५३५। अध्वा-विप्रकृष्टो मार्गः। अधरं-आत्यन्तिकं कारणम्। बृह० १९ अ। बृह. २३८ आ।
अधरफाण- पार्णिका। व्यव० २९९ अ। अद्धाणतेणो-पंथे मुसंतो। निशी० ३८ आ।
अधरिम- अविद्यमानधारणीयद्रव्यम् ऋणमुत्कलनात्। अद्धाणपडिवन्ने-अध्वप्रतिपन्नः, मार्गप्रतिपन्नः। भग. भग०५४४। ११६)
अधरो-अधरः, अधरतनौष्ठः। प्रश्न.१४० अधीरः। अद्धाणपरिस्संतो-अद्धानपरिश्रान्तः। ओघ० १०७
उत्त० १५३ अडाणपवण्णगो-अध्वप्रपन्नकः। आव० ५७८1
अधरोहा-अधरोष्ठः, अधस्तनो दन्तच्छदः। जम्बू. ११२ अद्धाणसीसए- यतः परं समदायेन गन्तव्यं
प्रश्न०८१ सम्यग्मार्गावहनात्। बृह. ६१ आ।
| अधस्तनकाय- पादपाणिशिरोग्रीवमुच्यते। स्था० ३५७।
मुनि दीपरत्नसागरजी रचित
[62]
“आगम-सागर-कोषः" [१]