________________
[Type text)
अद्धखित्तं- अर्द्धक्षेत्रम् । यदहोरात्रप्रमितस्य क्षेत्रस्यार्द्धं चन्द्रेण सह योगमनुते तन्नक्षत्रम् सूर्य. १७७] जम्बू,
४७८८
अद्धचंदं अर्द्धचन्द्र, बाणविशेषः आव• ६९७| अद्धचंदा- अर्द्धचन्द्राः, खण्डचन्द्रप्रतिबिम्बानि
आगम-सागर- कोषः ( भाग :- १)
चित्ररूपाणि जम्बू. २०१
।
अद्धचंदो– अर्द्धचन्द्रः, सोपानविशेषः । प्रश्न० ८ द्वारादिषु रत्नमयश्चिह्नविशेषः प्रज्ञा० ९९| सूर्य. २६४५ आव. ४२५ | जीवा० १७५
अद्धचक्कवाला चक्रवालार्धरूपा। भग. ८EEI अर्धवलया
कारः । स्था० ४०७ |
अद्धजंघा– जङ्घार्धपिधायि चर्म । बृह० २२२आ। अद्धजंघमेत्तो- अद्धजड़धा निशी ७९आ । अद्धद्धामीसग अद्धद्धमिश्रा, सत्यामृषाभाषाभेदः। दशव
२०९ |
अद्धद्धामीस - अद्धद्धामिश्रकं, अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं सत्यासत्यं । स्था० ४९१ अद्धादा, दिवसस्य रात्रेव एकदेशः । प्रज्ञा० २५९| अद्धा दिवसरजन्येकदेशः। दशकै० २०११ अद्धद्धामिस्सिया अद्धादामिश्रिता दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा भाषा प्रज्ञा० २५६ । अद्धनारायं- अर्द्धनाराचम्, यत्रैकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तत् । जीवा० १५, ४२ प्रज्ञा०
४७२
अद्धपत्थए- मानविशेषः । भग० ३१३ | अद्धपलितंका- अर्द्धपर्यङ्का - ऊरावेकपादनिवेशनलक्षणा । स्था० २९९, ३०२ श
अद्धपलियंकसंठिते- अर्द्धपल्यइकसंस्थितम् । सूर्य. १३० अद्धपल्लंका एक जानुमुत्पाट्योपवेशनम् बृह० २०० अ अद्धपेडा- गोचरचर्याभिग्रहविशेषः । उत्त० ६०५ | स्था०
३६६ |
अद्धपेला- गोचरचर्याभिग्रहविशेषः । निशी० १२अ । अद्धमंडल अर्द्धमण्डलम्। जम्बू• ४७८१ अद्धमंडलसंठिती- अर्द्धमण्डलसंस्थितिः, अर्द्धमण्डलव्यवस्था सूर्य० १६ । अद्धमागहविक्रमं अर्द्धमागधविभ्रमम्, गृहविशेषः । जीवा० २६१| जम्बू. १००%
मुनि दीपरत्नसागरजी रचित
[Type text )
अद्धमागहा- अर्द्धमागधी, अर्द्ध मागध्या इत्यर्द्धमागधी भाषा | भग० २२१ | मागधभाषालक्षणं किञ्चत्किञ्चिच्च प्राकृतभाषा लक्षणं यस्यां सा, अर्द्ध मागध्या इत्यर्द्धमागधी भग० २२१| मगहद्धविसयभासानिबद्धं, अट्ठारसदेसी भासाणियतं । निशी० ३६ अ अद्धमासिएसु- अर्धमासिका आचा० ३२७ | अद्धरत्तकालसमओ - अर्द्धरात्रकालसमयः । आव० १२१ | अद्धसंकासा- अर्द्धसङ्काशा, सर्वकामविरक्तत्ताविषये देवला-- -सुतराजस्य तापसावस्थायामुत्पन्ना पुत्री । आव ०
७१४ |
असम अर्द्धसमम, पद्यविशेषः । दशवै० ८८त एकतरसमम् । स्था० ६९७ | अद्धसेलसुत्थियं अर्द्धशैलसुस्थितम्। जीवा० २६९॥ अद्धहारा- अर्धहारा, नवसरिकः । जम्बू० २४, १०५| अद्धहारभद्दो- अर्धहारभद्रः, अर्द्धहारे द्वीपे पूर्वार्द्धाधिपतिदैवः । जीवा. ३६९।
अद्धहारमहाभद्दो- अर्द्धहारमहाभद्रः, अर्द्धहारे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ |
| अद्धहारमहावरो- अर्द्धहारमहावर, अर्द्धहारे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरभद्दो- अर्द्धहारवरभद्र, अर्द्धहारवरे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरमहाभद्दो- अर्द्धहारवरमहाभद्रः अर्द्धहारवरे समुद्रेऽ- परार्द्धाधिपतिर्देवः । जीवा० ३६९ । अद्धहारवरमहावरो अर्द्धहारवरमहावर, अर्द्धहारवरे समुद्रे: परार्द्धाधिपतिर्देवः । जीवा० ३६९॥ अद्धहारवरावभासभद्दो- अर्द्धहारवरावभासभद्रः, अर्द्धहाराव - भासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९। अद्धहारवरावभासमहाभद्दो- अर्द्धहारवरावभासमहाभद्रः, अर्द्धहारावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरावभासमहावरो- अर्द्धहारवरावभासमहावरः, अर्द्ध-हारवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा॰
[61]
३६९|
अद्धहारवरावभासवरो- अर्द्धहारवरावभासवरः, अर्द्धहारवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरावभासो- अर्द्धहारवरावभासः द्वीपविशेषः । समुद्र- विशेषश्च जीवा० ३६९ ॥
।
“आगम-सागर-कोषः” [१]