________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अनतिचारम्- छेदोपस्थापनीयभेदविशेषः। स्था० ३२३। | अनाहो- अनाथः, नाथरहितः, अनतिविलम्बितम्- वाण्यतिशयविशेषः। सम०६३। योगक्षेमकारिनायकाभावात्। प्रश्न. ११| अनध्यवसायः-संशयो विपर्ययो वा। आचा० १५० योगक्षेमकारिविरहितः। प्रश्न. १९। अनन्तकम्-समयभाषया वस्त्रमिति। स्था० ३४६) अनिंद-अनिन्दयम, सामायिकसप्तमपर्यायः। आव० अनन्तरवल्ली-मात्रादयः षट्। बृह. ४२ आ।
४७४। अनन्यत्वद्रव्यशुद्धि-आदेशतो द्रव्यशुद्धेर्भेदः, यथा शुद्ध- अनिन्द्रियं-मनः। बृह. ९ । दन्तः । दशवै० २११।
अनिकाम- परिमितम्। बृह० ४ अ। अनपनीतम-वाण्यतिशयविशेषः। सम०६३।
अनिन्दितः-किन्नरभेदविशेषः। प्रज्ञा० ७० अनब्भुवगओ- अनभ्युपगतः,
अनिउणमई-अनिपुणमतिः। आव० ४९२१ श्रुतोपसम्पदाम्पसम्पन्नः। आव० १००
अनिग्गहे- अनिग्रहः-न विदयते इन्द्रियनिग्रहःअनभिग्रहिकः-मिथ्यात्वविशेषः। स्था० २७५
इन्द्रियनिय-मात्मकोऽस्येति। उत्त० ३४४। अनममाणे- अनममानान्, निघृणतया
अनिज्जूहित्ता-अदत्त्वा। भग०७०१ सावद्यानुष्ठायिनः। आचा० २५४।
अनिद्वं-अनिष्टम्, इष्यन्ते अनर्गलितकपाटम्- उद्घाटकपाटम्। ओघ० १६६। स्मेतीष्टास्तन्निषेधादनिष्टाः। भग०७२। अनर्थकम्-अर्थशून्यम्। आव०५१|
अनिद्वता-अनिष्टता, अवल्लभता। भग० २३। अनलं- अनलम्-अभिष्टकार्यासमर्थं हीनादित्वात्। | अनिट्ठभओ-अनिष्ठीवकः, मुखश्लेष्मणोऽपरिष्ठापकः।
आचा० ३९६। न अलो अनलः-अपच्चलः। निशी० २५। । अनलगिरी-अनलगिरिः, प्रदयोतस्य हस्ती, तृतीयं अनित्थंत्थं-अनित्थंस्थं, इदं प्रकारमापन्नमित्थं, इत्थं रत्नम्। आव०६७३
तिष्ठ-तीति इत्थंस्थं, न इत्थंस्थं अनित्थंस्थंअनलसा- उत्साहवन्तः। ओघ० १००
वदनादिशुषिरप्रति-पूरणेन अनवत्राप्यता-अविद्यमानमवत्राप्यं-अवत्रपणं लज्जनं पूर्वाकारान्यभाभावतोऽनियताकारमिति। प्रज्ञा० १०९। यस्य सः, अवत्रापयितुं-लज्जयितुमर्हः, शक्यो अनित्यत्वम्-अतावदवस्थ्यम्। जम्बू०२६ वाऽवत्राप्यो लज्जनीयः न तथा तद्भावः। उत्त० ३९। अनिद्देस-अनिर्देशदोषः, यत्रोद्देश्यपदानामेकवाक्यभावो अनवयग्ग-अनवदग्रम्, अनन्तम्। भग० २४८१
न क्रियते, एतादृशः सूत्रदोषविशेषः। आव० ३७४। अनवसर-अनागमः। आचा० १२२
अनिभृता-निष्ठुरवक्रोक्त्यादिरूपा। बृह. २१३ अ। अनाकारा-सामान्यांशग्रहणशक्तिः । भग०७३।
अनिदोज्जं-अनिर्भयं, अस्वस्थम्। व्यव. २४३ आ। अणाघायं- अनाघात अमारिघोषणा। आचा० २६० अनियट्टि- अनिवृत्ति-शुक्लध्यानचतुर्थभेदरूपम्। उत्त. अनाचारश्रुतम्-सूत्रकृताङ्गस्य पञ्चममध्ययननाम। ५८९। स्था० ३८७
अनियट्टी- ग्रहविशेषः। स्था० ७९। जम्बू. ५३५॥ अनाचीर्णम्-अनारब्धम्। आचा. १४८।
अनियओ-अनियतः, अनियतवृत्तिः । उत्त० २६९। अणाजुत्ता- अनायुक्ता-लोपकृता। ओघ. १८६) अनियतवृत्ति-अनियतविहाररूपा। उत्त० ३९। अनियतअनाद्यन्तं- आद्यन्तरहितम्। स्था० १२० ।
विहारः। स्था०४२३।। अनानुगामिकः- अनानुगामिकः-शृङ्खलाप्रतिबद्धदीप इव | अनियाओ-अनियता। ओघ०७३।
यो गच्छन्तं पुरुषं नानुगच्छति। प्रज्ञा० ५३९। अनियाणे-अनिदानः, न विदयते निदानमस्येति अनाभवद्व्यहार-अस्वामित्वव्यवहार। आव०८२११ निराकाइक्षो-ऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत। अनाभोगिक-मिथ्यात्वविशेषः। स्था० २७।
सूत्र. २६४ अणालीढं- अनालीढं-अनवबुद्धः। ओघ० २२७। | अनिरक्खिय-क्षिप्तः। आव०६८१।
मुनि दीपरत्नसागरजी रचित
[64]
“आगम-सागर-कोषः" [१]