________________
[Type text]
यस्मिन् । स्था० २५११
अत्यं- अस्त्रम्, नाराचादि क्षेप्यायुधम्। प्रश्न. १९१६ । अर्थः विषयः । आव० २८३ अर्थः ज्ञेयत्वात् सर्व्वमेव वस्तु, अभिधेयः । उत्तः ३६८८ अभिधेयः, जीवादितत्त्वरूपो वा उत्त० २८५ अर्थ्यत इत्यर्थ:स्वर्गापवर्गादिः । उत्तः ४४८ । व्याख्यानं । स्था० ५२ | सूत्रस्य व्याख्यानं स्था० १७०१
अत्यंगओ अत्थे पव्वए गतो, अचक्खुविसयपंथे वा गतो दश० १२३
आगम-सागर- कोषः ( भाग :- १)
अत्यंतमयम्म- अस्तमयति । उत्त० ४३५ | अत्थंतरं - अर्थान्तरम्, पृथग्भूतम् । आव० ६०१ | अत्यंतरभावे- अर्थान्तरभावः भेदः । आव• ४७६१ अत्य- (अत्थपुरिसे) अर्थपुरुषः, अर्थार्जनपरः आव २७७| अर्थः, निरुपमसुखरूपमोक्षः। दश. १८९ अर्थनम्, असम्प्राप्तकामभेदः, तदभिप्रायमात्रम् । दश १९४| अस्तः, अस्तपर्वतः अदर्शनं वा । दशवै० २३२ | आदेशः । बृह० २२आ।
अत्यअवगमो - अर्थावगमः अर्थपरिच्छेदः । दश- १२५ अत्थई - गुच्छविशेषः । प्रज्ञा० ३२ |
अत्थकंखिया - प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः । भग० ६७१ | अत्थकरो- अर्थकर, विद्याद्यर्थकरणशीलः,
भावकरविशेषः । आव० ४९९ |
अत्थकहा- अर्थकथा, विद्या शिल्पमुपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानम् । दशवै० १०७ |
अत्थक्के- अकाण्डः । अनवसरः । दशवै० ९३ । अत्थगवेसणया- अर्थगवेषणया, अर्थगवेषणनिमित्तम् । सूर्य- २९२
अत्यग्धं अस्ताघः ओघ ३२ अस्ताघम् आक० ४१९| अत्यजुत्ती - अर्थयुक्तिः, हेयेतररूपा अर्थयोजना दश
१६२॥
अत्यजुत्तो- अर्थयुक्तः, अर्थसार, अपुनरुक्तो, महावृत्तः जीवा. २५५
अत्यदूसणं- अर्थदूषणव्यसनम् अर्थोत्पत्तिहेतवो ये सामादयु-पायचतुष्टयप्रभृतयः प्रकारास्तेषां दूषणम्।
व्यव० १५७ |
अत्थधम्मगई- अर्थश्च धर्मश्चार्थधर्मौ यदि
मुनि दीपरत्नसागरजी रचित
[57]
[Type text]
वाऽध्यतेहितार्थि-भिरभिलष्यते, गतिः गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छित्तिः ।
उत्त० ४७२॥
अत्थनिउरंगे- संख्याविशेषः सूर्यः ९१। अत्थनिउरे - संख्याविशेषः । सूर्य० ९१ । अत्थनिकुरं अर्थनिकुरं, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि जीवा. ३४५ अत्थनिकुरंगं- अर्थनिकुराङ्गम्, चतुरशीतिर्नलिनशतसहस्राणि । जीवा० ३४५। अत्थपर्य- अर्थपदम, युक्तिर्हेतुर्वा सूत्र- १५३| अत्थपिवासिय अप्राप्तार्थविषयसंजाततृष्णाः । भग
-
६७१ |
अत्यहुत्त - अर्थपृथक्त्व - श्रुताभिधेयोऽर्थोः तस्मात् सूत्रं पृथक्, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृयुत्वं । आव ०
६१ |
अत्थमणमुहुत्तं- अस्तमनमुहूर्तम्, अस्तोपलक्षितं मुहूर्तम्। जम्बू. ३५९ ॥
अत्थमंत- अर्थवताम्, प्रयोजनवताम् । भक्षणादयर्हाणाम्। जम्बू० २४३१ अत्थमंतमेत्त- अस्तमयति मित्रे सूर्ये, सायम्। जम्बू
२४३|
अत्थरणं- आस्तरणम्, आस्तरणं करोति। ओध० ४१% अत्थरय आच्छादनम्। जम्बू० ५५| आस्तरकेण,
अस्तरजसा वा । भग० ५४२ |
अत्थलोला- अर्थे लोला:- अर्थलोला :- लम्पटाः - चौरादयः । उत्त० ५९०|
अत्थविगप्पणा- अर्थविकल्पना आव० ४८४१ अत्थविणिच्छय- अर्थविनिश्चयः - अपायरक्षकं
कल्याणावहं वा अर्थावितथभावम्। दशकै २३५| अत्यसंजुत्तं सब्भावसंजुत्तं । दशवें. ८९॥ अत्थसंपयाणं- सांवत्सरिकार्थदानम्। आचा० ४२२| अत्थसत्थं- अर्थशास्त्रम् आव० ४२२१ अर्थोपायप्रतिपादनं शास्त्रम्। प्रश्र्न॰ ९७| नीतिशास्त्रादि । जम्बू० २१९| अत्थसिद्धे- अर्थसिद्धः, शास्त्रीयदशमदिवसनाम। सूर्य० १४७, जम्बू ० ४९०
अत्थस्स अस्तो मेर्यतस्तेनान्तरतो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य । सम०
“आगम-सागर-कोषः” [१]