________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
स्तिमितम्। ओघ० १०८
हन्त्यात्मप्रश्नहा। उत्त० ४३४१ अतुरियगति-अत्वरितगतिः-मन्दगतिः। उत्त०७१११ | अत्तभासिओ-अण्णस्य संतियलाभं णो भुंजति। निशी. अतुरियभासी-अत्वरितभाषी। आचा० ३९२१
३३४ अ। अतोया-शीतोदकविरहिताः संपत्यः काजिकेनाचा- अत्तमाया-आत्मना आदाय। भग० २८६) मनकारिणी। बृह. १८० अ।
अत्त(त)रंतस्स-अशक्नुवतः ग्लानादेः। ओघ० १२७। अत्त-आत्मा, सिद्धिः। उत्त० १०४। आप्तः, अप्रतारकः। अत्तलदिउ- यदात्मना लभते तदाहारयति। ओघ. १५०| दशवै०७५
अत्तवं-आत्मवान्, सचेतनः। दशवै० २३६। अत्तए-आत्मजः-पुत्रः। भग० ४६०५
अत्तसंपग्गहिए-आत्मसम्प्रगृहीतः, आत्मैव सम्यक् अत्तगवेसए-आत्मगवेषकः-आत्मानं गवेषयति-कथं । प्रकर्षण गृहीतो येन। दशवै. २५६) मया ऽऽत्मा भवान्निस्तारणीयः इत्यन्वेषयते। उत्तः । अत्तसमाहिए-आत्मसमाहितः, आत्मना समाहितः १०४ आत्मानं-चारित्रात्मानं गवेषयति-मार्गयति। ज्ञानदर्श-नचारित्रोपयोगेन सदोपयक्त इत्यर्थः। आत्मा उत्त० १२०
वा समाहितोऽ-स्येत्मसमासहितः। सदा अत्तगवेसी-आत्मगवेषी, आत्महितान्वेषणपरः। दशवै. शुभव्यापारवानित्यर्थः। आचा० १९११ २३७।
अत्तसरिसो-आत्मसदृशः, कलानुरूपः उत्त०४०। अत्तचिंतओ
अत्तहिय-आत्महितः, मोक्षः। दशवै० १५०। मोक्खो। अभ्युद्यतजिनकल्पयथालन्दकल्पानामेकतरं विहारं । दशवै० ६८ प्रतिपत्स्य इत्यात्मचिन्तकः, गणे वा तिष्ठन् न वहति । | अत्ता-आत्मा। आव० २९८१ मोक्षः, संयमो वा। सूत्र. ९० तप्तिमन्येषां साधूनाम्। व्यव० २३२ आ।
आत्ताः-गृहीताः, स्वीकृताः। स्था०६३। आ अत्तहागुरुओ-आत्मार्थगुरुः, आत्मार्थ एव जघन्यो अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं गुरुः-पापप्रधानो यस्य सः। दशवै० १८७
चोत्पादयन्तीति आत्राः आप्ता वा एकान्तहिताः। भग. अत्तट्ठियं-स्वीकृतम्। आचा० ३२५
६५६। आर्ता:-क्षुत्तृड्भ्यां पीडिताः, आप्ताःअत्तहेति-आत्मार्थयन्ति-परिभञ्जते। बृह. २७८ अ। रागद्वेषरहिताः, आत्ताः -गीतार्थाः। बृह. १४३ अ। अत्तहो-अप्पणो अट्ठो भत्तादिउ। निशी० १३२ आ। अत्ताणओ-अत्राणः। आव. २११। अत्तणा-आत्मना कृतं। स्था० ४९२।
अत्ताणा-यष्टिद्वितीयाः पान्थाः, कार्पटिकाः, संयता अत्तणिस्सेसकारए-आत्मनिःशेषकारकः, आत्मनो वा। बृह० ८२आ। निः-शेषमिति-शेषाभाव प्रक्रमात् कर्मणः करोति- अत्ताणो-अत्राणः, अनर्थप्रतिघातवर्जितः। प्रश्न. १९। विधत्त इत्या-त्मनिःशेषकारकः। उत्त० ३०५)
त्राण-रहितः, अनर्थप्रतिघातकाभावात्। प्रश्न. ११| अत्तणोउवन्नासं-आत्मन उपन्यासः। दशवै.५२ गवादिहारिणो। निशी० ११। अत्तते-आत्मजः। स्था० ५१६)
अत्ताहिट्ठिय-आत्माधिष्ठितः। ओघ. १५० अत्तत्ता-आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वा। अत्ति(ति)मुत्तय-अतिमुक्तकः, आचा० २३८५
पुष्पप्रधानवनस्पतिविशेषः। जम्बू० ४६ अत्तत्तासंवुड-आत्मात्मसंवृतः आत्मन्यात्मना संवृतः- अत्तुक्कोसे-आत्मोत्कर्षः। सम०७१। प्रतिसंलीनः। भग० १८४।
आत्मग्णाभिमानः। स्था० २७५१ अत्तदोस-आत्मापराधम्। स्था० ४२४।
अत्तेय-आत्रेय ऋषिनाम। आव० ३७२। अत्तदोसोवसंहार-आत्मदोषोपसंहारः, योगसङ्ग्रहे अत्तो-आप्तः, मोक्षमार्गः, प्रक्षीणदोषः, सर्वज्ञः। सूत्र. एकविंशतितमो योगः। आव०६६४।
१९५१ रागादिरहितः। दशवै. १२८ अत्तपण्हहा- आत्मनि प्रश्नः आत्मप्रश्नस्तं
अत्तोवणीए-आत्मैवोपनीतः-तथा निवेदितो-नियोजितो
मुनि दीपरत्नसागरजी रचित
[56]
“आगम-सागर-कोषः" [१]