SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text]] ६५ अत्थिकाय-अस्तिकायः, प्रदेशराशिः, अस्तीति सन्ति अत्था-अर्थाः, द्रव्याणि। उत्त. ३८४१ अर्थ्याः, प्रार्थनीया आसन भविष्यन्ति च ये कायाः प्रदेशराशयस्ते वा। उत्त० ३८४ अर्यन्त-गम्यन्त इत्यर्थाः। ओघ० ५ अस्तिकायाः। भग. १४८ प्रदेशसङ्घातः। जीवा० ६। शब्दादयः। स्था० २५३, आचा० २०११ फलानि, वस्तूनि। धर्मास्तिकायादिः। दशवै. १३४॥ स्था० ३३। अर्थ्यन्ते-अभिलष्यन्ते क्रिया-र्थिभिरर्यन्ते अत्थिकायउद्देसए- गवतीदवितीयशतकस्य वा अधिगम्यन्ते। स्था० ३३५। नियुक्तिभा दशमोद्देशकनाम। भग०६०८। ष्यसंग्रहणिवृत्तिचूर्णिपञ्जिकादिरूपाः। सम० १११। अत्थिकायधम्म-अस्तिकायधर्मः। दशवै. २११ अत्थाणं-देशविशेषः। भग०६८० अत्थिकायधम्मे-अस्तयः-प्रदेशास्तेषां कायोअत्थाणमंडविया-आस्थानमण्डपिका। आव०८९। राशिरस्ति-कायः स एव धर्मो-गतिपर्याये जीवपद अत्थाणि-आस्थानिका। उत्त० ११५ गलयो रणात्। स्था० ५१५ अत्थाणिमंडवो-आस्थानमण्डपः। निशी. २७४ आ। अत्थिक्क- आस्तिक्यम्अत्थाणियं- आस्थानम्। उत्त.१४६ जीवस्यास्तित्वनित्यत्वकर्तुत्वअत्थाणियमंडविया-आस्थानमण्डपिका। बृह. २७ आ। भोक्तृत्वमोक्षतत्साधनश्रद्धानम्। आव० ५९१। अत्थाणी- आस्थानी। आव०६७२ आस्थानिका। आव० अत्थिनत्थि-अस्तिनास्तिनामपूर्वः। स्था० १९९। १४५, २९८१ अत्थिय-अस्थिक-बहबीजवृक्षविशेषः। प्रज्ञा० ३२| अत्थाणीवरगओ-आस्थानीवरगतः। आव० २१६) अस्ति-कायः। भग०८१। अत्थिकम्, अत्थामा- अस्थामानः, सामान्यतः शक्तिविकलाः। अस्थिकवृक्षफलम्। दशवै० १७६) जम्बू. २३९। अस्थामा, सामान्यतः शक्तिविकलः। अत्थिया- बहबीजकवृक्षः। भग० ८०३। भग० ३२३ अत्थी-अर्थज्ञाता। बृह. ११२। अत्थायणयं-आस्थानिका। आव० ३४२ अत्थीनत्थिपवायं- यदयथा लोके अस्ति नास्ति च अत्थायाणं- अर्थादानं-द्रव्योपादानकारणमष्टांगनिमित्तं | तद्यत्र तथोच्यते चतुर्थपूर्वनाम। सम० २६। तद्द-दत्-प्रयुञ्जानः। स्था० १६४| अत्थुआ-आस्तृता। आव० १७३। अत्थावत्ती- सामर्थ्यगम्या। बह० १२१ आ। अत्थुरणं-आउरणं। निशी० ६१ अ। अत्थावत्तीदोसो-अर्थापत्तिदोषः, यत्रार्थादनिष्टापत्तिः, | अत्थव्वइ-(अत्थरइ) आस्तीर्यते। ओघ० ८३| सूत्र-दोषविशेषः। आव० ३७४। अत्थे- अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते। मेरु अत्थाहं- अस्ताघम्, अविद्यमानस्ताघम्, अगाधम्। नाम। जम्बू. ३७५ भग०८२। अस्ताधः। निरस्ताधस्तलम्। भग० ८२। अत्थेगइया-सन्त्येकके। प्रज्ञा० ५४५। अप्रमाणम्। आव० ३७४। अत्थो-अर्थः, अभिधेयः, प्रयोजनं वा। प्रश्न. ११५ अत्थि- येन येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्ति कारणं, तात्त्विकः पदार्थो वा। जीवा. ९८ अर्यतेभवति जायते इति सुखमानन्दहेतुत्वादिति। स्था० गम्यत इति अर्थः। आव०१०| पव्वओ, ४८८। अस्ति, विद्यन्ते, सन्तीत्यर्थः, अथवाऽस्ति अयं अचक्खुविसयपयत्थो वा। दशवै. १२३। अर्यते गम्यत पक्षो यदुत। भग० ३२। प्रदेशः। भग० १४९, जीवा०६। इति, विवृतं प्रबोधितं विकचकल्पम्। आव०८६) अस्ति, निपातः सर्वलिङ्गवचनः। प्रज्ञा. ५६३। प्रदेशः। अभिप्रेतपदार्थः। आव० ४१५। द्रव्यम्। आव०६०७। आव० ६०० त्रिकालवचनो निपातः। अभूत, भवति, अर्थ्यत इति। उत्त०६८ विद्यादिः। दशवै० ११४१ भविष्यति च। आव० ७६८ अस्तिद्वारम्, अत्थोग्गहणं- फलनिश्चयम्। भग० ५४१। अस्त्यन्यश्चैतन्यरूपः। दशवै. १२५ अत्थोग्गहे-अर्थावग्रहः, अर्थस्यावग्रहणम, अनिर्देश्यअत्थिकाए-अस्तिकायः प्रदेशराशिः। भग० ३२४| सामान्यरूपाद्यर्थग्रहणम्। मुनि दीपरत्नसागरजी रचित [58] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy