________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अणच्चाविअं- अनायितम्। ओघ० १०९।
अणत्ते- ऋणपीडितः। स्था० १६५ अणच्चावितं-वस्त्रमात्मा वा यत्र न नर्तितः। स्था० ३६१। | अणत्थको-अनर्थकः, परमार्थवृत्त्या निरर्थकः, प्रस्फोटनं प्रमार्जनं वा। उत्त० ५४०
परिग्रहस्या-ष्टाविंशतितमं नाम। प्रश्न. ९३। अणच्चासादणाविणए-आशातना तन्निषेधरूपो अणत्थदंडे- अनर्थदण्डः, अप्रयोजनदण्डः। आव० ८३० विनयोऽन-त्याशातनाविनयः। भग. ९२२१
अणत्थमियसंकप्पे-सूर्यानस्तसमयभोजनसंकल्पवान्। अणज्ज-अनार्यम्, अनार्यवचनत्वात् अधर्मदवारस्य बृह. १७९ अ। तृतीयं नाम। प्रश्न. २६॥
अणत्थो-अनर्थः अपायः। प्रश्न०६२ अनर्थहेतृत्वात् अणज्जधम्मे-अनार्यधर्मः, क्रूरकर्मकारी। सूत्र० १५८ परिग्रहस्यैकविंशतितमं नाम। प्रश्न. ९२ अणज्जभावे-अनार्यभावः। क्रोधादिमान्। स्था० २०९। अणदिढ-अनादिष्टं-अविशेषितम्। बृह. ६६अ। अणज्जे-अन्याय्यः, न न्यायोपेतः। प्रश्न
अणन्नदंसी-अनन्यदर्शी-यथावस्थितपदार्थदृष्टा, अणज्जो-अनार्यः, म्लेच्छचेष्टितः। दशवै. २७५१ भगव-दुपदेशादन्यत्र न रमते। आचा. १४५१ पापकर्मा। प्रश्न. ४०
अणन्नपरम-अनन्यपरमः-संयमः। आचा० १६६| अण्ज्झाए-अकाले, अस्वाध्यायिके वा। निशी. १० अणन्नारामे-अनन्यारामो-मोक्षमार्गादन्यत्र न रमते। अणट्टा-अनार्तः आर्तध्यानविकलः। उत्त०४४८। सकल- आचा०१४५ दोषविगमतोऽबाधिता। उत्त० ४४९।
अणपज्झो-अजाणमाणो। निशी. ११९ अ। अणट्ठा-अनर्थक्रिया, अनर्थाय यत्करणम, क्रियाया अणपन्निय-अवान्तरव्यन्तरभेदः। जीवा० १७२। दवितीयो भेदः। आव०६४८१
अणप्पगंथो-अनल्पग्रन्थः (अनZग्रन्थः) बह्वागमः अणहादंडे- अर्थविलक्षणो दण्डः। सम० २५।
अविद्यमानो वाऽऽत्मनः सम्बन्धी ग्रन्थोअणणुगामी-अननुगामुकः-स्थितप्रदीपवत्। आव०४२। हिरण्यादिर्यस्य सः। भावधनयुक्तः। औप० ३७ अणण्णं-अनन्यः-ज्ञानादिकः। आचा० १६३।
अणप्पज्झ-(देशी) अनात्मवशः। बृह० २०९ आ। अणण्हकर- 'स्न-प्रश्रवण' इति वचनात् आस्नवः- अणप्पज्झो-अनात्मवशः। बृह० २५८ अ। आश्रवः कर्मोपादानं तत्करणशील
अणप्पियं-अनर्पितविषयविभागम्। ब्रह. ११० अ। आस्नवकरस्तन्निषेधादनास्न-वकरः
अविशेषितम्। स्था० ४८१।। प्राणातिपाताद्याश्रववर्जित इत्यर्थः। स्था०४०९। अणप्किडतं-उचलत्। निशी० २२ अ। अणण्हय-अनाश्रवः। आव० २८०
अणबलो- ऋणबलः, बलवान्त्तमर्णः। प्रश्न० ३०| अणण्हयत्तं-अनंहस्कत्वम्-अविद्यमानकर्मत्वं। उत्त० | अणभञ्जकः- ऋणं-देयं द्रव्यं भजति न ददाति यः ५८३
सः। प्रश्न०४६| अणण्हयफले-अनाश्रवफलः, संयमः। भग० १३८१ अणभिक्कंत-अनभिक्रान्तः, अनतिलवतः। आचा. अणति-प्रज्ञापयति। उत्त० १२८। शब्दयति। निशी. ९ १९३। नाभिक्रान्ता जीवितादनभिक्रान्ता सचेतनेत्यर्थः। आ।
आचा० ३२३। अणतिक्कमणिज्ज-अनतिक्रमणीयम्, अचालनीयम्। अणभिगताणं-अपरिणताणं। बृह. १३० अ। भग०१३५
अणभिग्गहिओ-अविद्यमानमभीति-आभिमुख्येन अणत्तद्विए-अनात्मार्थिकः, नात्मार्थ एव यस्यास्त्यसौ गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः- अनभिज्ञः। परमा-र्थकारी। प्रश्न. ११११
उत्त० ५६५। अनङ्गीकृता। उत्त०५६५ अणत्तद्वियं-अस्वीकृतम्। आचा० ३२५
अणभिग्गहिय-न विद्यते आभिमुख्येनोपादेयतयागृहीतं अणत्तपन्ने-अनात्मप्रज्ञाः-नात्मने हिता प्रज्ञा येषां ते। ग्रहणमस्येत्यनभिगृहीतः। प्रज्ञा०६० आचा०२३४
अनिश्चितमशिवा-दिभिर्निर्गमभावात्। स्था० ३०९।
मुनि दीपरत्नसागरजी रचित
[38]
“आगम-सागर-कोषः" [१]