________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अणंतवीरिय-अनन्तवीर्यः। आव० ३९२॥
गड्डरिकादिरूपेति रहितपत्रः। जीवा. १८८1 अणंतसंजयं- एकेन्द्रियादिषु सम्यग् यतः। आचा० ४२९। | अणकारो- ऋणकरः, ऋणं-पापं करोतीति, प्राणवधस्य अणंतसंसारा-अपर्यवसितसंसारा अभव्याः। उत्त० ७१३। चतुर्विंशतितमः पर्यायः। प्रश्न०६। अणंतसंसारवड्ढणा-अनन्तससारवर्द्धनः। उत्त० ३३० अणक्को-अणक्कः, चिलातदेशवासी म्लेच्छविशेषः। अणंतसेणे-अनन्तसेनः, अन्तकृद्दशानां तृतीयवर्गस्य प्रश्न.१४॥ द्वितीयाध्ययनम्। अन्त०३।
अणक्खित-परीक्षितः। निशी ८१ आ। भरतेऽतीतोत्सर्पिणीकुलकरः। सम० १५०| स्था० ५१८१ अणगार-अनगारः, सूत्रकृताङ्गे पञ्चममध्ययनम्। अणंतसो-अनन्तशः, अविच्छेदेन। सूत्र० ३४।
आव०६५८1 साधुः। दशवै०६२ अणंतहिअ-अनन्तहितम-मोक्षः। दशवै. २५०
सूत्रकृताङ्गस्यैकविंशमध्ययनम्। उत्त० ६१६) अणंता-तित्थकरा। बृह. २२४ आ।
चतुर्दशशतके नवमोद्देशकः। भग०६३०। द्रव्यतो अणंताणुबंधी-अनन्तानुबन्धी, अनन्तं
भावतश्चाविद्यमानागारः। दशवै० १५९। न विद्यसंसारमनबध्धन्तीत्वे-वंशीलः। प्रज्ञा०४६८।
तेऽगारं गृहमेषामित्यनगाराः-यतयः। आचा० ३६। षोडशकषाये प्रथमो भेदः। सम० ३१, आचा. ९१। अनन्तं | तीर्थ-कप्रव्रजिताः। आचा० ३०९। अनगारी-यतिः। भवं अविच्छिन्नं करोति, अनन्तो वाऽन्बन्धो यस्य। उत्त० ५७८। साधुः आव० ३२९| स्था० १९४१
अणगारमग्गे-उत्तराध्ययने पजत्रिंशत्तमाध्ययनम्। अणंतियं- अनन्तिकम्
सम०६४। नञोऽल्पार्थत्वान्नात्यन्तमन्तिकम- दूरासन्न अणगारसुयं- सूत्रकृताङ्गे एकविंशतितमाध्ययनम्। मित्यर्थः। भग० २१७। अनासन्नम्। भग० २१७
सम०४२ अणंतेहिं-अनादित्वात् अनन्ताः । भग०६१०
अणगारस्सभिक्खू-अनगारास्वभिक्षुः, अस्वेषु अणंतो-अनन्तः अनन्तकौशजयात्, अनन्तानि वा भिक्षुरस्व-भिक्षुःज्ञानादीन्यस्येति, चतुर्दशो जिनः, रत्नखचितमनन्तं जात्याद्यनाजीवनादनात्मीकृत्वेनानात्मीयानेव गृहिदामस्वप्ने जनन्या दृष्टमतः। आव०५०४।
णोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरेव, अपर्यवसितः। उत्त. २१३। अनन्तानामेकैकं शरीरम्। ततोऽनगारश्चा-सावस्वभिक्षुश्च। उत्त. १९। ओघ०३४१
अणगारियं-अनगारिकं (अनगारितं वा), अनगारेषअणंधो-राजविशेषः। निशी० ४२ आ।
भाव-भिक्षुषु भवं अनुष्ठानम्। उत्त० ३३९। अणंबिलं- अनाम्लम्-स्वस्वादादचलितम्। आचा० ३४६। अणगारे-अनगारः, न विद्यते अगारं-गृहं यस्यासौ अण-अणाः, अणन्ति-शब्दयन्ति ।
साधुः। जीवा० १४२। भावितात्मा लब्धिसामर्थ्यात्। अविकलहेतुत्वेनासातवेयं नारकायायुष्कमिति, भग० ५९६। न विद्यते अगारं-गृहं द्रव्यतो भावतश्च अनन्तानुबन्धिनः क्रोधादयो वा। आव० ८१।
यस्यासौ संयत इति। प्रज्ञा० ३०३। न विद्यते अगारंअणइक्कमणाइ-अनतिक्रमणं,
गृहं यस्य सः। सूर्य० ४। अगाः-वृक्षास्तैर्निष्पन्नमगारं संयमयोगानामनुल्लङ्घनम्। उत्त० ५४३।
तन्न विद्यते त्यक्तगृहपाशः। आचा० ४०३। अणइक्खा-अनाख्याता। (गणि०)
अणगारो- ऋणकारः, ऋणमिव अणइवत्तियं-अनतिपत्य-यथावस्थितं
कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म वस्त्वागमाभिहितं तथाऽनतिक्रम्य। आचा० २५६। तत् करोतीति, तथा तथा गुरुवचनअणइवरं-अनतिवरं, अविदयमानहासतया प्रधानं न विपरीतप्रवृत्तिभिरुपचिनोतीति। उत्त २० विदय-तेऽतिवरं यस्मात्तत्। औप०५४।
अणगालो-दुष्कालः। बृह. २३ अ। अणईइपत्तो-अनीतिपत्रः, न विद्यते ईतिः
अणघा-णिरोगा। निशी. ८० अ।
मुनि दीपरत्नसागरजी रचित
[37]
“आगम-सागर-कोषः" [१]