________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अणंगपडिसेवणी-मैथुने प्रधानमङ्ग मेहनं भगश्च परिपाण्डपत्रैरन्येन वा केनचित्प्रत्येक-वनस्पतिना तत्प्रतिषेधो-ऽनङ्गं तेनानङ्गेनाहार्यलिंगादिना अनङ्गे | मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतो वा-मुखादौ प्रतिसेवा-ऽस्ति यस्याः अनङ्ग वा
भाषा। प्रज्ञा० २५९। स्था० ४९० काममपरापरपुरुषसंपर्कतोऽतिशयेन प्रतिषेवत अणंतमीसग-अनन्तमिश्रा, सत्यामषाभाषाभेदः। दशवै. इत्येवंशीलाऽनङ्गप्रतिषेविणी। स्था० ३१३|
२०९। अणंगसेना-अनङ्गसेना, गणिकामुख्या। अन्त०२ | अणंतयं-अनंतकम्-जिनम्। सम० १५३। अणंगसेन- सुवण्णगार, भद्रविमर्श दृष्टान्तः निशी० ५। । अणंतरं-अनन्तरम्, बहिर्भूतम्। सूर्य० ३४१ सम० १२८। अणंगसेनो-चम्पावास्तव्यः स्वर्णकृत,
अणंतरगढिया-अनन्तरग्रथिता, अनन्तरं-व्यवस्थापितैः हासाप्रहासालुब्धः। बृह० ४४ अ।
ग्रन्थिभिः सह ग्रथिता (जालिका)। भग० २१४१ अणंगरति-अनङ्गक्रीडा। बृह. १०७ आ।
अणंतरपज्जता-अनन्तरपर्याप्तकाःअणंतं-अनन्तम्। केवलात्मनाऽनन्तत्वात्। जीवा० २५६। | प्रथमसमयपर्याप्तकाः। स्था. ५१४ अनन्तः, अनन्तार्थविषयज्ञानस्वरूपत्वादन्तरहितः। | अणंतरपुरक्खडे- अनन्तरपुरस्कृतः, अनन्तरं भग०७, सम०५ अपरिमाणम्। भग०६६।
अव्यवधानेन पुरस्कतः-अग्रेकतो यः सः। सर्य.९० अनन्तकर्मपुद्गल-निवृत्तत्वात्तदनन्तमिति | अणंतरबंधे- येषां पुद्गलानां बद्धानां सतामनन्तरः समयो
अनन्तानां वा भवानां हेतुर्यत्तदन-न्तम्। ओघ० १२८४ वर्तते तेषामनन्तरबन्धः। भग० ७९१। अणंतकायं- मूलकादिकम्। प्रज्ञा० २५९।
अणंतरहिता-अंते ठिता-अंता न अंता-अनंता सचित्ता। अणंतकिरिया- अनन्तक्रिया, परम्परामुक्तिफला। उत्त. निशी० २५५ आ। निशी० ८२आ। १७३।
अणंतरहियाए-अनन्तर्हि (रहि) तया-अव्यवहितया। अणंतखुत्तो-अनन्तकृत्वः, अनन्तवारान्। भग० १३० आचा० ३३७ अणंतगं-कम्बलादिवस्त्रम्। ओघ० ३४५
अणंतरा-अनन्तरौ, एष्यातीतौ। आव० ७६९। अणंतगमजुत्त-अनन्ता-अपर्यवसिता गम्यते
अणंतरिया-अनन्तरिका, अन्तरस्य विच्छेदस्य वस्तुस्वरूप-मेभिरिति गमा-वस्तुपरिच्छेदप्रकाराः करणम्। भग. २२० नामादयस्तैयुक्तानि अन्वितान्यनन्त गमयुक्तानि। अणंतरो-अनन्तरः-वर्तमानः समयः। स्था० ५१४। उत्त० ३४२।
अणंतरोगाढं-अनन्तरावगाढम, येष प्रदेशेष्वात्मावगाढअणंतगुणपरिहाणीए- अनन्तगुणपरिहाणिः,
स्तेष्वेव यदवगाढं अनन्तगुणानां परिहाणिः। जम्बू. १२९।
तदन्तराभावेनावगाढत्वादनन्तरावगाढम्। भग० २१| अणंतगुणविसिहतरा- अनन्तगुणविशिष्टतरा। सूर्य । अव्यवधानेनावगाढम्। जीवा. २० २९४१
अणंतरोगाढे-उत्पत्त्यनन्तरसमयावगाढत्वम्। भग० अणंतघाई-अनन्तघातिन्-अनन्ते ज्ञानदर्शने हन्तुं शीलं | ९३७ येषां ते । उत्त० ५८०
अणंतरोववण्णगा-उपपत्तिप्रथमसमयवर्तिनः। प्रज्ञा० अणंतजिणेण-रागदवेषजेता, ज्ञानी नित्यश्च। आचा.
३०४१ ४३०१
अणंतवत्तियाणुप्पेहा- अनन्तवतितानुप्रेक्षा। स्था० अणंतजीविया- अनंतजीविका-पनकादयः। स्था० १२२॥ १९२ भवसन्तानस्यानन्तवृत्तितानचिन्तनम्। औप० अणंतनाणी-अनन्तज्ञानी, केवली। आव०६६२।। अणंतते-अनन्तकमत्-एकश्रेणिकं क्षेत्रम्। स्था० १४७। | अणंतविजए- आगामिन्यां उत्सर्पिण्यां भरते चतुर्विशे अणंतमिस्सिया-अनन्तमिश्रिता,
जिन-नाम। सम० ११४। ऐरवते भविष्यज्जिनः। सम. मूलकादिकमनन्तकायं तस्यैव सत्कैः
१५४
४५
मुनि दीपरत्नसागरजी रचित
[36]
“आगम-सागर-कोषः” [१]