________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अणभिग्गहियमिच्छादसणवत्तिया
अणवठ्ठया-अनवस्थाप्यता, अनभिग्रहीतमिथ्या-दर्शनप्रत्ययिकी, जेहिं न किंचि हस्ततालादिप्रदानदोषादुष्टत-रपरिणामत्वाद व्रतेष कुतित्थियमयं पडिवण्णं| आव०६१२
नावस्थाप्यते इति अनवस्थाप्यः, तद्भावः। आव० ७६४। अणभिग्गहिया-अनभिगृहीता, अनभिग्रहा यत्र न
स्था० २००१ प्रतिनियता-र्थावधारणं सा भाषा। प्रज्ञा० २५६) अणवडिओ-अनवस्थितः। बृह. १२५ अ। असत्यमषाभाषाभेदः। दशवै. २१० अर्थानभिग्रहेण अणवडियं-अनवस्थितं, सन्ततम्। जीवा० ३४५) योच्यते। भग. ५००
अनियतप्रमाणम्। सूर्य ८७। अणभिजोए-अनभियोगः, इच्छा। आव०६६८
अणवट्ठिया-नावश्यंभाविनः। स्था० ३७४। अणभिहियं-अनभिहितं, अन्पदिष्टं स्वसिद्धान्ते अणवट्ठिया-अनवस्थिता-येन सूत्रदोष-विशेषः। आव० ३७५
पुनःप्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् अणभिज्जय-अच्छिद्रे, अभिन्ने। (मरण)
कंचित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि विशिष्ट अणराए-रण्णो कालगते-णिब्भए वि जाव णो राया ठवि- तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेष ज्जति। निशी० ७१ ।
स्थाप्यते। व्यव० १४ आ। अणरायं- राजयुवराजोभयाभिषेकरहितं राज्यम्। बृह. अणवत्था- अनवस्था, यद्यकार्यसमाचरणात्प्रायश्चित्तं ८२। मते रायाणे जाव मूलराया युवराया य एते दोवि | न दीयते क्रियते वा सा। ओघ० २२७। अणभिसित्ता। निशी. १०आ।
अणवदग्गं-अनवदनम्, अनन्तम्। प्रश्न०६३ स्था. अणलगिरि-अनलगिरिः। आव २९९।
१२० औप० ४८। अपर्यवसानम्। सूत्र० ३६२। अणला- अपर्याप्ताः, दीक्षापालनेऽसमर्थाः। ब्रह. २८७ । अणवन्निय-अणपन्निकाः, अणलो-अनलः, असमर्थः। आव० २५९। वेयावच्च प्रति व्यन्तरनिकायानामुपरिवर्तिनो व्यन्तरजातिविशेषाः। सुत्ते अत्थे अभिगमे परिहरणे। निशी. ४९ आ।
प्रश्न०६९। वाणमन्तरविशेषः। प्रज्ञा. ९५ अणल्लिअंता-अनाश्रयन्तः। ओघ० ९७
अणवयक्खित्ता-अनवेक्ष्य पश्चाद्भागमनवलोक्य। भग. अणवः-स्वल्पाः उत्त०४२०|
३१२ अणवं- ऋणवान्। सूर्य. १४६। जम्बू. ४९१।
अणवयग्गं-अनवनताग्रं-अपर्यन्तम्। स्था०४४ अणवकंखवत्तिया- अनवकाक्षाप्रत्ययिकी, विंशति- अनन्तं, अपारं, अनवनताग्रं-अनवनतं-अनासन्नं क्रियामध्ये पञ्चदशी। आव० ६१२। अनवकांक्षा
अग्रं-अन्तो यस्य तत्। अनवगताग्रं-अनवगतंस्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः सा। स्था० अपरिच्छिन्नं अग्रं-परिमाणं यस्य तत्। भग० ३५ ४३। इहलोकपरलोकापा-यानपेक्षस्येति। स्था० ३१७। कालतोऽपरिमाणम्। व्यव० २५५) अणवगल्ल-अनवकल्पः, जरसा अनभिभूतः। भग० अणवयग्ग- अनवदत्, अनपगच्छत्। उत्त० ५८५ २७६। जम्बू. ९०
अणविक्खया-अप्रेक्षणा (गणि०) अणवज्जं- अनवद्यम्, सामायिकदशमपर्यायः। आव. अणसणं- अनशनं, भोजननिवृत्तिः । औप० ३७। बाह्यत४७४। सामायिकम्। आव० ३६४। पापानबन्धरहितम्। पोs शः उत्त०६०० दशवै० ११५
अणसण-अनशनम्, आहारत्यागः। दशवै. २६। भग० अणज्जय-अणवय॑ता। आव० ३७३।
९१२१ अणवज्जुत्तो-तत्रस्थः, अपृथग्भूतः। आव०७५८५ अणसणा-अनशनम्, व्रतविशेषः, उपवासः। भग० १२८। अणवढप्पा- अनवस्थाप्यः-नावस्थाप्यते-नाधिक्रियते। । अणसायणा- अनाशातना, अहीलना। दशवै० २४१।
स्था० १६४। कृततपसो व्रतारोपणम्। भग० ९२०९ मनोवा-क्कायैरप्रतीपप्रवर्तनम्। उत्त. १७ अणवठ्ठप्पारिहे- कृततपसो व्रतारोपणम्। भग. ९२० अणसिओ-अनशितः, न अशितः-भिक्षाप्रदानानभिज्ञेन
मुनि दीपरत्नसागरजी रचित
[39]
“आगम-सागर-कोषः" [१]