SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] २३॥ ૩૬૮ लिंगविवेकबुद्ध्या गमनम्। व्यव० २४९ अ। ओहाडिअ- अवघाटितः-आच्छादितः। जम्बू०७३। अपभ्राजनालाञ्छना। आव० ५३७अपभ्राजना। आव० ओहाडिओ-आघाटीः। आव. २०५। निष्कासितः। आव० ३१९, ६६५। मलना। ओघ० ९३| गृहस्थीभवनम्। बृह. ३५८१ १४४ अ। अपभ्राजना। उत्त० १९२ परिभवः। ओघ. ओहाडियं-स्थगितम्। आव० ८८८ स्फेटितम्। आव० १४८ हीलना। ओघ०७४। २०५। ओहाविअ-अवधावितः-अपसृतः। दशवै० २४७ ओहाडिया-जड्डायिता। आव० ५१४। अपस्फेटिता। आव० | ओहाविउकामो-अवधावितुकामः। उन्निष्क्रमितुकामः। उत्त०१३३॥ ओहाडेइ-आच्छादयति। आव० ३७०| ओहावेज्जा-अवधावेत्। व्यव० १६६ आ। ओहाण-उवयोगो। निशी० ५८ आ। विहारो, धावणेण ओहासणं-समयपरिभाषया विशिष्टद्रव्ययाचनम्। आव. लिंगो धावणेण वा। निशी. ३५अ। अवधानम् १७६| अपसरणम्। दशवै. २७१। अवधावमानाः। ओघ०६११ ओहासणभिक्खा-ओहासणभिक्षा-विशिष्टद्रव्ययाचनं अवधानम्। स्था० २११। समयपरिभाषया ओहासणं तत्प्रधाना या भिक्षा। आव. ओहाणपेही-छिदं अलभमाणो रातो ५७६] समाहिपरिट्ठवणलक्खेण ओहावेज्जा। निशी. १९४ । । | ओहासिअ-ओभासिअ-पार्थितः। ओघ०७० सूत्र.३८६। ओहाणुप्पेही-अवधावनानुप्रेक्षी। दशवै० ९४। ओहिंजलिया-चतुरिन्द्रियजीवभेदः। उत्त०६९६) ओहातेज्जा-उपहन्यात्। स्था० ३२८१ ओहि-अवधिः-अवधीयतेऽनेनास्मादस्मिन्वेति। स्था. ओहामिए-अपभ्राजितः। आव०६६५ ३४७। रूपिमर्यादा, करणनिरपेक्षो बोधरूपः। स्था० ४४८१ ओहामिओ-अपभ्राजितः, हीलितः। आव० ६९४। अप- अवधीयतेऽनेनेति, अवधीयत इति, अधोऽधो-विस्तृतं भ्राजितः, तिरस्कृतः। ओघ०५३। परिच्छिदयत मर्यादया वेति, अवधीयतेऽस्माद अस्मिन् ओहामिज्जइ-अवधाव्यते। आव. २९५१ वा, अवधानं वा विषयपरिच्छेदनम्। आव०८ मध्ये। ओहार-अधो जले नावो नेता मत्स्यविशेषः। ब्रह. १६१ ओघ० २०८अधोऽधो विस्तृतविषयवेदकम्। परिच्छेदः। आ। जलजन्तुविशेषः। प्रश्न०५१। कच्छपः। पिण्ड० मर्यादा। उत्त० ५५७। अवअधोऽधो विस्तृतं वस्तु धीयते१०२मच्छो । निशी० ७८ आ। परिच्छि-द्यतेऽनेनेत्यवधिः, अथवा अवधिर्मर्यादा ओहारयित्ता-अवधारयिता-शकितस्याप्यर्थस्य रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा निःशकित-स्यैवमेवायमित्येवं वक्ता, अवहारयिता- तदपलक्षितं ज्ञानमप्यवधिः, यदवा अवधानंपरगणानामपहा-रकारी। सम० ३८५ आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः। नन्दी०६५ ओहारिणी-अवधारणी-अवधारणात्मिका। उत्त०५६। अवधिः- अवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधअवधार्यते-अवगम्यतेऽर्थोऽनयेति अवधारणी-अवबोध- स्ताद्धावति अधोऽधो विस्तृतविषयवेदकतयेत्यवधिः, बीजभूता। प्रज्ञा० २४६-२४७। संकिया। दशवै. १४० औणादिको ङिः, यद्वा अवे'त्यध एव धानं अवधारणी-अवबोधबीजभूता। भग० १४२। धातुनाममेका-र्थत्वात् परिच्छेदोऽवधिः, 'उपसर्गे घोः ओहारितं-अवहृतं-गृहीतम्। आव० ८५९। किरिति (पा. 3-3-८२) किः, अथवाऽवधिः-मर्यादा ओहारेमाणीओ-वीजयन्त्यः । जीवा० २३३। रूपिष्वेव द्रव्येषु परि-च्छेदकतया प्रवृत्तिरित्येवंरूपा ओहावंत-अवधावन्ते, अवसर्पन्ति, ओघ०६२ तद्पलक्षितं ज्ञानमप्यवधिः। तृतीयं ज्ञानम्। उत्त. ओहावइ-अवधावति। उत्त०१३३ ५५७ औधिकः-विशेषणरहितः। प्रज्ञा० ३४२| ओहावणं-अपभ्राजनं, अपमानं, निन्दा वा। पिण्ड० १४० | ओहिदंसणं-अवधिदर्शनं-अवधिरेव दर्शनं-रूपिसामान्यअवधावनं-पार्श्वस्थादिविहारश्रयणम्। बृह० १६३ आ| | ग्रहणम्। जीवा० १८१ मुनि दीपरत्नसागरजी रचित [236] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy