________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
ओसासिअ-आवश्यकी। बृह. २१७ आ।
अगाध्ययनादिसामान्याभिधानन्यासः। आचा० ३१ ओसित्तं-अवसिक्तं, आर्टीकृतम्। आचा० ३२११
ओहबले-ओघबलः। अव्यवच्छिन्नबलः। औप०७८1 ओसीरं-ओशीरं-वीरणीमूलम्। प्रश्न. १६३। चन्दनम्। ओहय-उपहतः-विनाशितः। जम्बू० २७७ राज्यापउत्त० १४२। उशीरं-वीरणं मूलम्। जम्बू. ३५)
हारादुपहताः। स्था० ४६३। विनाशनेनोपहताः। ज्ञाता० वीरणीमूलम्। ज्ञाता० २३२॥
५६| ओसीरपुड- पुष्पजातिविशेषः। ज्ञाता०२३२॥
ओहयमणसंकप्प-उपहतः-ध्वस्तो मनसः संकल्पोदर्पओसीसं-उच्छीर्षम्। आव० ४५३।
हर्षादिप्रभवो विकल्पो यस्य सः। भग.१८० ज्ञाता० ओसीसओ-उच्छीर्षकः। आव० ३५४।
२९। उपहतमनः सङ्कल्पः । आव० ६८२। ओसीसा-सीसस्स समीवं उवसीसं। निशी० २४७१। ओहयहय-उपहतहतः। आव०६५० ओसूरो-उत्सूर्यः। आव० ४१६।
ओहरति-उपहरति-विनाशयति। ज्ञाता० १९२ ओसोवणि-अवस्वापिनीम्। आव० ३७१।
ओहरिए- विनाशयति। ज्ञाता० १९० ओस्सट्टो-उत्साहः। निशी० २८४ आ।
ओहरितभारो-उत्तारितभारः। ओघ. २२७। ओस्सन्नं-बाहल्येन-अनपरतत्वेन। भग० ९२६|
ओहरिय-अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहाओस्सारेह-उत्सारयत-पारयत। उत्त० १७८१
रभाजनमपवृत्त्य। आचा० ३४५ तिरश्चीनो भूत्वा। ओहंजलिया-चतुरिन्द्रियजन्तत्विशेषः। जीवा० ३२ प्रज्ञा आचा०३४४। ४
ओहसंभोग-ओघसंभोगः, उपध्यादिदवादशप्रकारः। ओह-ओघोपधिः-उपधेः प्रथमो भेदः यो नित्यमेव
व्यव० ११९ आ। गृह्यते। ओघ० २०८। संक्षेपः। निशी. १७९ अ। ओघः- ओहसण्णाप्रवाहः। जीवा० २०७। सामान्यं,
मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा स्वपरपृथग्विभागकरणा-भावरूपः। पिण्ड० ७७ प्रवाहः।। सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा। स्था. उत्त० २४१। जम्बू० ५३, ११७। ओघः-सामान्य
५०५ श्रुताभिधानम्। दशवै. ९५ भवौघः, संसारः, अष्टप्रकारं | ओहसन्ना-ओघसज्ञा-मतिज्ञानावरणकर्मक्षयोपशमनाकर्म वा। सूत्र. २९। अवि-च्छेदः, अवटितत्वम्। प्रश्नः । च्छब्दाद्यर्थगोचरा सामान्यावबोधक्रिया, दर्शनोपयोग ८। संसार-समुद्रः। सूत्र० १४५। प्रवाहेणाविच्छिन्नम्। । इति, सामान्यप्रवृत्तिर्यथा वल्ल्या वृत्त्यारोहणं वा। प्रश्न०७४। सामान्यम्। पिण्ड० १४७। सामान्यः। आव० । प्रज्ञा० २२२॥ ३३६। प्रवाही। जीवा० २७७। सामान्यम्। जम्ब०७ मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा उस्सग्गोतत्थ सव्वं कालियसत्तं ओयरति तं सव्वं सामान्यावबो-धक्रियैव सज्ञायते वस्त्वनयेति ओहो भण्णति। पेढिया निसीहपेढिया। निशी. ९७ आ। ओघसज्ञा। दर्शनोपयोगः। सामान्यप्रवृत्तिरोघसज्ञा। सुत्ते सुत्ते जं उस्सग्गदरिसणं तं ओहो, जो पण
भग. ३१४१ अविसिट्ठा आवत्ती सो ओहो। निशी० १४५आ। ओहसियं-अवघर्षणमवघर्षितं भूत्यादिना निमज्जनम्। सामान्यमध्ययनादि नाम। स्था०५ ओघः- प्रत्य
जीवा० २१३। क्षोपलभ्यमानं संसारसमुद्रः। दशवै०२५६। संक्षिप्तः। ओहस्सरा-ओघस्वरा-चमरेन्द्रस्य घण्टा। जम्बू०४०७। ओघ०८८1
ओघेन-प्रवाहेण स्वरो याषां ता ओघस्वरा। जीवा. २०७। ओहजीव-ओघजीवः, भावजीवस्य प्रथमो भेदः। दशवै. ओहा-अपभ्राजना। बृह. ९९ आ। १२
ओहाइया-उद्धाविताः। आव०६६। ओहहूं-प्रार्थितम्। ओघ०६७। याचितः। निशी. १६५अ। ओहाडणी-अवघाटिनी-आच्छादनहेतुकम्बोपरिस्थाप्यओहनिप्फण्ण-ओघनिष्पन्नः। निक्षेपभेदः। दशवै. १५ । मानमहाप्रमाणकिलिश्चस्थानीया। जीवा० १८० जम्बू.
मुनि दीपरत्नसागरजी रचित
[235]
“आगम-सागर-कोषः" [१]