SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ [Type text] ओसधी - वण्णाइफला अंबादिया । निशी० १५७ अ । ओसन्न अवसन्न:- विवक्षितानुष्ठानालसः, आवश्यकस्वा आगम- सागर- कोषः ( भाग :- १) ध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः । ज्ञाता० ११३ | बाहुल्य लक्षणम्। भग. २१। प्रायः। भग० ३०९ | प्रवृत्तेः प्राचुर्य बाहुल्यं, बाहुल्येनानुपरतत्वेन । स्था० १८९ । प्रायसः । आव० २८५ उस्सण्णं प्राचुर्येण । प्रश्न० २२| अवसन्नः- सामाचार्यासेवनेऽवसन्नवत् अवसन्नः । आव० ५७ | एकान्तः । बृह० ११ आ । ओसन्नकारणं- बाहुल्यं, बाहयकारणम्। प्रज्ञा० २२३ बाहुल्यकारणम्। प्रज्ञा० ५०३ | ओसन्नदोसे- बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः स्था० १८९ ओसन्नविहारी- अवसन्नानां विहारो - बहूनि दिनानि यावत्तथा वर्त्तनं अस्यास्तीति अवसन्नविहारी। ज्ञाता० १११ | ओसप्पिणि- अवसर्पन्ति हीयमानारकतयाऽवसर्पयति वा क्रमेणायुः शरीरादिभावान् हापयतीत्यवसर्पिणी। जम्बू ८९) दशकोटीकोट्यः सागरोपमाणां सुषमसुषमाद्यरकक्रमेण अवसर्पिणी। जीवा० ३८५ ओसप्पिणी- अवसर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुः प्रमाणादिकमपेक्ष्य हासमनुभवन्त्यवश्यमिति अवसर्पिण्यः, दश सागरोपमकोटिकोटीपरिमाणाः । उत्त० ६५७ | अवसर्पिणी-अवसर्पति हीयमानारकतया अवसप्र्पयति वाssयुष्कशरीरादिभावान् हापयतीति, सागरोपमकोटीको-टीदशकप्रमाणः कालविशेषः । स्था० २७| अवसर्पिणी- दशसागरोपमकोटाकोटिमाना । अनुयो० ९९| कालविशेषः । आव० १२०, भग० ८८८ दशसागरो-पमकोटीकोट्यः प्रमाणाः । स्था० ८६ | ओसमणं व्यवशनम्। बृह० ७७ अ ओसरइ- अपसर्पति। उत्त० ५३ | अपसरति । उत्त० ३०२ | आव० ६४०, ६५९| ओसरणं बहूनां साधूनामेकत्रमीलनम्। बृह० २१८आ। समवसरणम्। बृह॰ २७७ आ । चतु० | व्याख्यानश्रवणादि। बृह० २५२आ। अवसरणं साधुसमुदायः । पिण्ड० ९२१ मुनि दीपरत्नसागरजी रचित [Type text] ओसरणा- आर्यिकाणामुपकरणविशेषः । ओघ० २०११ ओसरिऊण अपसृत्य आव० २९२१ ओसरिओ अपसृतः । आव० ४०५१ • । ओसरित्ता अपसृत्य आव. २१३॥ व्युत्सृज्या आतुन ओसरे - अवसर्पन्ति । आव० ६१८ | ओसवणं प्रशमनम्। निशी० २०७ अ ओसह औषधः । अन्तरुपयुज्यते ओघ १३४ एकाङ्गम्। प्रश्र्न० १५३। महातिक्तकघृतादि । भग० ३२६| केवलहरीतक्यादि, अन्तरुपयोगि वा । पिण्ड० १९| एकद्रव्यरूपम्। विपा. ४१ ज्ञाता० १८ त्रिकटुकादि ज्ञाता० १३६ आक० ११५ उत्त०] १४२ हरितक्यादि ओघ ६८] एलायचूर्णगादि। निशी. ७६ । । । अ बहुद्रव्यसमुदायः निशी. १४४ आ एकद्रव्याश्रयं, त्रिफलादि । औप० १००| ओसहगं- औषधाङ्गम् औषधकारणम्। उत्त० १४२॥ । ओसहजुत्ती- ओषधयुक्तिः ओषधादीनां. अगुरुकुंकुमादीनां सज्जिकाराजिकादीनां च युक्तिःयोजनं समविषमविभाग नीतिर्वा । उत्तः २०१ ओसहाइ- औषधादि-अगुस्कुंकुमादि सज्जिकाराजिकादि च। उत्त० ३०| 1 ओसहि औषधयः फलपाकान्ताः ते च शाल्यादयः । - प्रज्ञा० ३०| औषधिः- शाल्यादिः । भग० ३०६ | आचा० ३० ओसहिपत्ता- सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः । प्रश्न० १०५ | ओसही- औषधि :- जयाविजयर्द्धिवृद्ध्यादयः । उत्तः ४९० फलपाकान्ताः। उत्त० ६९२ । औषधी राजधानीनाम | जम्बू. ३४७ औषधिः फलपाकान्ताः शाल्यादिः । जीवा० २६। - ओसहीओ- औषधयः, शाल्यादिका जम्बू० १६८८ सालिमातियाओ। निशी० १९५ आ । ओसहीतिणा औषधितृणानि शाल्यादीनि । उत्त० ६९२ ओसा - अवश्यायः - जलविशेषः । आव० ५७३ | त्रेहः । जीवा० २५ स्थानविशेषः । उत्तः ३७९॥ रात्रिजलम्। भग० ६९४| ओसारिय- अवसारितं - अवलंबितम् । भग० ३१८ | ज्ञाता० २२१| प्रलम्बीकृता । ज्ञाता० २३९ | ओसारेज्जा- अपसारयेत्पाटयेत्। अनुयो• १७६६ ओसारेयव्वो- परित्यागः। निशी० ३४२अ [234] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy