________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
भेदः। दशवै० २०९। उपमीयते-सदृशतया गृह्यते उज्ज्वालितः। जम्बू० २००, ४६ वस्त्वनयेत्युपमा सैव औपम्यम्। भग० २२२।
ओविय-परिकर्मितम्। औप० २४, ६६। राज०४८। उपमानमुपमा सैवौपम्यं अनेन गवयेन सदृशोऽसौ उज्ज्वलितः। ज्ञाता० २२२ ओपितः-परिकर्मितम्। गौरिति सादृश्यप्रतिपत्तिरूपम्। स्था० २५४।
प्रश्न०७६| ज्ञाता० १९|| ओवयइ-उत्पतति-ऊर्ध्वं गच्छति। भग० १७९।
ओविया-आरोपिताः। जम्बू०४३। ओवयण-अवपदनं-प्रोङ्खनकम्। ज्ञाता०४३।
ओवीलं-अवीपडं-शेखरं, उपपीडा वा वेदना। विपा०७२। ओवयमाण-अवपततो-व्योमाङ्गणादवतरतः। ज्ञाता० ओवीलए-अपव्रीडयति विलज्जीकरोति यो लज्जया ४६। अवपतन्। ज्ञाता०१६६|
सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा ओवयारिअविणय-औपचारिकविनयः-विनयस्य करोतीत्यपव्रीडकः। स्था० ४०४। द्वितीयो भेदः। दशवै. ३११
ओव्वत्तिऊण-अपवर्त्य। ओघ० २११ ओवरणं-अपवरकम्। आव० १६०
ओव्विग्गमणो-उद्विग्नमनाः। आव. २२० ओवरिऊण-अवतीर्य। उत्त. ११९।
ओष्ठः-दन्तच्छदः। आचा० ३० ओवसमिए-कर्मोपशमेन निवृत्त औपशमिकः
ओस- अवश्यायः, शरत्कालभावी लक्ष्णवर्षः। उत्त. कर्मानुदय-लक्षणः। सूत्र० २३०
३३४। क्षपाजलम्। स्था० २८७। अवश्यायः-त्रेहः। दशवैः ओवहिए-औपधिकः-उपधिना-छद्मना चरतीत्यौपदिकः। १५३। अवश्यायः-शरदादिषु प्रभातिकसूक्ष्मवर्षः। उत्त. उत्त०६५६।
६९१ ओवहिया-औपधिका-मायाप्रयोजना-कषायप्रत्ययाः, उप- | ओसक्कइत्ता-उत्ष्वष्क्य-उत्सृत्य करणप्रयोजना वा। औप. १०७
लब्धावसरतयोत्सुकी-भूय। अवष्वष्क्यओवाइणित्तए-उपादातूं-ग्रहीतं, प्रवेष्टम्। स्था० १५७ अपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स ओवाइयं-उपयाचितम्। विपा.७७। याचितस्य
तथा। स्था० ३६५ अवसW, प्राप्य वा। आव० १९| प्रार्थितस्य प्राप्तेरुपरि देवेभ्यो देयम्। उत्त० १३८ ओसक्कणं- रन्धनवेला। ओघ० १४८१ अवष्वष्कणम्, उपयाचितम्। आव० ७०९।
विवक्षितविध्वंसनादिकालस्य ह्रासकरणम्, अर्वाक् ओवाई-ओलावयप्रधाना विदया। आव० ३१९।
करणम्। बृह० २६१ आ। अवष्वष्कणंओवाय-उपाये-मृद्परुषभाषणादौ भवं औपायं, उपपत- स्वयोगप्रवृत्तनियतका-लावधेरर्वाक्करणम्। पिण्ड. नम्पपातः-समीपभवनं तत्र भवं औपपातं-गुरुसंस्तारास्तरण-विश्रामणादिकृत्यम्। उत्त० ५८१ विघ्नम्। ओसक्किय-प्रज्वाल्य। आचा० ३४५ (मरण) अवपातः-निर्देशः। सूत्र. २४२। अवपानः- ओसक्किया-अवसj, अतिदाहभयाद्ल्मकान्यत्सार्येप्रपातस्थानं, यत्र चलन् जनः सप्रकाशेपि पतति। जम्ब० त्यर्थः। दशवैः १७५ १२४ अवपातः-गादिरुपम्। दशवै०१६४अवपातः- | ओसढ-उत्सृतः-उपघातेभ्यो निर्गतः। दशवै. २१९| गाविशेषः। प्रश्न. २२॥
एगंगितं। निशी० १८ आ। ओवायकारी-उपपातकारी-आचार्यनिर्देशकारी, यथोपदेशं | ओसण्ण-चिरायणं अपरिभोगट्ठाणं। निशी. १९३ अ। क्रियासु प्रवृत्तः, सूत्रोपदेशप्रवर्तकः। सूत्र. २३४। अव- ओसन्नं-बाहुल्यम्। प्रज्ञा० ५०३। बाहुल्येन। भग० ३०८। पातो-निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदा अवसन्ना-श्रान्ता। भग० ५०२। ओ यो वा संजमो तंमि आज्ञा-विधायी। सूत्र. २४२।।
सण्णो ओसण्णो। निशी० २१७ अ। ओवासो-अवकाशः। दशवै०५८१
ओसण्णदो-अपसन्नद्धः। उत्सन्नद्धः। आव०७१२ ओवाही-विशेषेण उपाधीयत इति वोपाधिः। आचा० १७४। | ओसत्तमल्लदामा-आचा०४२३। ओविअ-ओपितं-परिकर्मितम्। गच्छा०४७८ ओपितः- | ओसत्तो-उत्सक्तः-उपरिसंबद्धः। औप०५ ज्ञाता०४।
९११
मुनि दीपरत्नसागरजी रचित
[233]
"आगम-सागर-कोषः" [१]